2
tridinaṃ kuḍavaikaikaṃ loṇa2-1doṣaharaṃ pibet |
viḍaṅgaṃ ca vacā kuṣṭhaṃ ketakīstanasaṃyutam || 5 ||
kvathitaṃ tridinaṃ pītamamladoṣaharaṃ param |
śyāmāvahniviḍaṅgāni tryūṣaṇaṃ triphalā vṛṣaḥ || 6 ||
saindhavaṃ devadāruśca mustā caitatsamaṃ samam |
ghṛtairlehyaṃ tu karṣaikaṃ saptāhātsarvadoṣajit || 7 ||
evaṃ viśuddhadehastu pūjayeddevatāṃ gurum |
kumārīṃ yoginīca2-2kraṃ tataḥ kuryādrasāyanam || 8 ||

rasasevane pathyāni |

nirvāte bhūgṛhe vā'tha bāhyacintāvivarjitaḥ |
jitendriyo jitakrodhaḥ kṣīraśālyannabhugbhavet || 9 ||
ṣaṣṭyodanaṃ yavānnaṃ ca godhūmaṃ mudgayūṣakam |
jāṅgalaṃ bhakṣayenmāṃsaṃ kevalaṃ kṣīrameva vā || 10 ||
balānnaṃ vā'tha bhuñjīta śākaloṇavivarjitam |
abhyaṅgaṃ mastunā kuryāt snānaṃ caiva sukhāmbunā || 11 ||
2-3kinīṃ strīṃ bhajennityaṃ svānukūlāṃ suyauvanām |
rasendre bhakṣyamāṇe tu kāmāndho jāyate naraḥ || 12 ||
maithunena vinā tasya hyajīrṇo jāyate rasaḥ |
ajīrṇe kampadāhā2-4rtī hikkā mūrcchā jvaro'ratiḥ || 13 ||
kāsaśvāsārucicchardibhramamohā bhavanti hi |
seveta subhagāṃ tasmāddurbhagāṃ parivarjayet || 14 ||

rasāyane varjyāni |

abhyaṅgaṃ kaṭutailena kāñjikaṃ madirāṃ dadhi |
2 3 4 5
  1. lavaṇabhakṣaṇajanitadoṣaharamityarthaḥ |

  2. devatācakraṃ kha. |

  3. yasyāstu kuñcitāḥ keśāḥ śyāmā yā padmalocanā | surūpā taruṇaṃ bhinnavistīrṇajaghanasthalā || saṅkīrṇahṛdayā pīnastanabhāreṇa nāmitā | cumba nāliṅganasparśakomalā mṛdubhāṣiṇī || aśvatthapatrasadṛśayonideśasuśobhi tā | kṛṣṇapakṣe puṣpavatī sā nārī kākinī smṛtā || rasabandhe prayoge ca utta mā sā rasāyane ra. ra. sa. a. 6 ||

  4. dāhādi kha. |