3
kaliṅgakāravallyamlatailakūṣmāṇḍarājikāḥ || 15 ||
bilvacchatrākavārtākavidalaṃ kākamācikām |
mūlakaṃ laśunaṃ tīkṣṇaṃ śītamuṣṇaṃ ca varjayet || 16 ||
rātrau jāgaraṇaṃ tyājyaṃ divāsvāpaṃ ca maithunam |
kalahodvegacintāśca śokaṃ caiva vivarjayet || 17 ||

rasāyanavyāpaccikitsā |

āvarjanādbhavecchūlaṃ nidrā''lasyaṃ jvaro'ratiḥ |
tryaṃhaṃ pibettatpraśāntyai vāriṇā karkaṭīphalam || 18 ||
śuṇṭhīsaindhavacūrṇaṃ vā mātuluṅgāmla3-1kairlihet |
sauvarcalaṃ gavāṃ mūtraiḥ pibedvā tatpraśāntaye || 19 ||
vandhyākarkoṭakīṃ puṅkhāṃ3-2 pātālagaruḍīṃ jalaiḥ |
kvāthayedaṣṭaguṇitaistadaṣṭāṃ3-3śaṃ sasaindhavam || 20 ||
pibetsarvavikāraghnaṃ tridinaṃ śivabhāṣitam |
mūlaṃ vā kāravallyutthaṃ saindhavaṃ vā gavāṃ jalaiḥ || 21 ||
tridinaṃ karṣamātraṃ tu pibetsarvavikārajit |
apathyaśīlināmetat kathitaṃ rasasevinām || 22 ||
amumeva vidhiṃ kuryādrasāyanavidhau kila |
amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu taddviṣam || 23 ||

rasasaṅkrāmaṇam |

cāturjātakakarpūrakaṅkolaṃ kaṭukīphalam |
khādettāmbūlasaṃyuktaṃ rasasaṅkrāmaṇe hitam || 24 ||

pāradamaraṇabidhiḥ |

athātra vakṣyate samyagādau pāradamāraṇam |
samukhasya rasendrasya vāsanāmukhitasya vā || 25 ||
krameṇa jārayetsvarṇaṃ samāṃśaṃ pūrvavattataḥ |
tattulyaṃ gandhakaṃ tasmin dattvā divyauṣadhidravaiḥ || 26 ||
6 7 8
  1. mātuluṅgārdrakairlihet kha. |

  2. puṅkhāmiti śarapuṅkhāmityarthaḥ |

  3. statpādāṃśena saindhavam kha, |