5

garbhayantralakṣaṇam |

caturaṅguladīrghaṃ syādvistāre cāṅgulatrayam || 38 ||
mṛṇmayaṃ sampuṭaṃ kṛtvā chāyāśuṣkaṃ ca kārayet |
lavaṇaṃ viṃśabhāgaṃ syādbhāgamekaṃ tu guggulum || 39 ||
sarvaṃ toyaiḥ prapiṣyātha tenaiva sampuṭodaram |
liptvā tatra rasaṃ rundhyādgarbhayantramidaṃ bhavet || 40 ||

pāradamāraṇasya pañcamaḥ prakāraḥ |

vimalā pāradaṃ śuddhaṃ tulyaṃ nirguṇḍikādravaiḥ |
mardayettridinaṃ taṃ vai kācakūpyāṃ niveśayet || 41 ||
kācakūpyā hyabhāve tu nirundhyācchrāvasampuṭe |
pācayedvālukāyantre caturyāmānmṛto bhavet || 42 ||

pāradamāraṇasya ṣaṣṭhaḥ prakāraḥ |

mākṣikāddhautasattvaṃ tu tatsamaṃ śuddhagandhakam |
dvābhyāṃ tulyaṃ śuddharasaṃ dinaṃ nirguṇḍikādravaiḥ || 43 ||
tatsarvaṃ marditaṃ golaṃ vajramūṣāndhitaṃ pacet |
dinaikaṃ vālukāyantre mṛtaṃ syādraktavarṇakam || 44 ||

pāradamāraṇasya saptamaḥ prakāraḥ |

urdhvādho gandhakaṃ tulyaṃ dātavyaṃ śuddhapārade |
udare pakvamūṣāyāḥ kākamācīdravaṃ punaḥ || 45 ||
dvābhyāṃ caturguṇaṃ dattvā tāmācchādya pacecchanaiḥ |
kramāgnau vālukāyantre caturyāmānmṛto bhavet || 46 ||

pāradamāraṇasyāṣṭhamaḥ prakāraḥ |

snuhyā vā hemavallyā vā kṣīraiḥ śuddharasaṃ dinam |
mardayedgandhakaṃ tulyaṃ garbhayantragataṃ puṭet || 47 ||
pūrvavatkramayogena mṛtaṃ yogeṣu yojayet |

pāradamāraṇasya navamaḥ prakāraḥ |

śuddhasūtasamaṃ guñjālākṣorṇāmadhuṭaṅkaṇam || 48 ||
tatsarvaṃ bhṛṅgajairdrāvairdinamekaṃ vimardayet |
vajramūṣāndhitaṃ dhmātaṃ mriyate śaśisannibham || 49 ||