6

pāradamāraṇasya daśamaḥ prakāraḥ |

dravaistu kīṭamāriṇyā hyajamodādravaiśca vā |
ahimāryā dravairvā'tha kiṃvā śvetāṅkuladravaiḥ || 50 ||
mardayetpāradaṃ śuddhaṃ samagandhaṃ dinatrayam |
sampuṭe mṛṇmaye ruddhvā karīṣāgnau divāniśi || 51 ||
pacettuṣāgninā vā'tha tridinānmriyate dhruvam |

pāradamāraṇasyaikādaśaḥ prakāraḥ |

śuddhasūtaṃ mṛtaṃ vajraṃ samāṃśaṃ taptakhalvake || 52 ||
haṃsapādyā dravairmardyaṃ tridinānte samuddharet |
bījairdivyauṣadhīnāṃ ca vajramūṣāṃ pralepayet || 53 ||
tatra pūṃrvarasaṃ ruddhvā tridinaṃ tuṣavahninā |
pācayitvā samuddhṛtya tatsamaṃ śuddhapāradam || 54 ||
ekīkṛtya tryahaṃ mardyaṃ haṃsapādyā dravairdṛḍham |
tadgolaṃ pūrvavatpacyānmṛtaṃ bhavati śobhanam || 55 ||

vajrādimāraṇavidheratideśena kathanam |

vajrābhrādyaṣṭalohānāṃ rasakhaṇḍe yathoditam |
māraṇaṃ vā6-1dikhaṇḍe vā tathā jñeyaṃ rasāyane || 56 ||

mṛtarasaguṇāḥ |

evaṃ mṛto rasavaraḥ paramāmṛtaḥ syā-
ttatsevakāḥ satatamasya dṛ6-2ḍhaṃ tu teṣām |
dehaṃ karoti sahasā surasundarīṇāṃ
krīḍākṣamaṃ paramasundarameva nityam || 57 ||
iti śrīpārvatīputranityanāthasiddhaviracite rasaratnākare rasāyanakhaṇḍe rasa- māraṇaṃ nāma prathamopadeśaḥ ||
14 15
  1. vādakhaṇḍe kha. |

  2. padaṃ kha. |