1
śrīnityanāthasiddhaviracitarasaratnākarasya
caturtho
rasāyanakhaṇḍaḥ |

prathamopadeśaḥ |

maṅgalācaraṇam |

jayati sa rasarājo mṛtyuśaṅkāpahārī
sakalaguṇanidhānaṃ kāyakalpādhikārī |
valipalitavināśaṃ sevito vīryavṛddhiṃ
sthiramapi kurute yaḥ kāmi nīnāṃ prasaṅgam || 1 ||

dehasiddheḥ praśaṃsā |

athātaḥ saṃpravakṣyāmi dehasiddhiṃ suśobhanām |
yasyāḥ siddhau manuṣyāṇāṃ jāyante sarvasiddhayaḥ || 2 ||
na dehena vinā kiñcidiṣṭamasti jagattraye |
tasmātsarvaprayatnena ta1-1smin yatno vidhīyatām || 3 ||

rasāyanasevanasya pūrvakarma |

śubhanakṣatradivase vamane recane kṛte |
tato viśeṣaśuddhyarthaṃ ketakīstanajaṃ dravam || 4 ||
1
  1. tasyāḥ kha. |