7

dvitīyopadeśaḥ |

dharmajñaiḥ śivavatsalairnijaratairbhūpairmahāsādhakaiḥ
samyagdivyarasāyanena satataṃ kalpāntasīmāvadhi |
rakṣyaṃ gā7-1tramanantapuṇyanicaye muktiśca yasmādbhave-
ttadvakṣye paramādbhutaṃ sukhakaraṃ sāmrājyadaṃ dhīma7-2tām || 1 ||

kṣetrīkaraṇārthamabhrakabhakṣaṇavidhiḥ |

abhrakaṃ bhakṣayedādau māritaṃ cāmṛtīkṛtam |
māsaikaṃ niṣkaniṣkaṃ vai kṣetrīkaraṇahetave || 2 ||
yasmādabhraṃ rasakṣetraṃ tataḥ kuryādrasāyanam |
akṣetrīkaraṇe sūto hyamṛto viṣatāṃ vrajet || 3 ||
phalasiddhiḥ kutastasya subījasyoṣare yathā |

vajrapañjararasaḥ |

vajrapāradayorbhasma samabhāgaṃ prakalpayet || 4 ||
sūtapādaṃ mṛtaṃ svarṇaṃ sarvaṃ mardyaṃ dināvadhi |
haṃsapādyā dravaireva tadgolaṃ cāndhitaṃ puṭet || 5 ||
arkakṣīraiḥ punarmardyaṃ tadvadgajapuṭe pacet |
bhakṣayetsarṣapavṛddhaṃ yāvanmāṣaṃ vivardhayet || 6 ||
śaraṇyaḥ sādhakānāṃ tu raso'yaṃ vajrapañjaraḥ |
citrakārdrakasindhūtthamṛtatakṣṇisuvarcalam || 7 ||
samaṃ sarvaṃ sadā cānu bhakṣyaṃ syātkrāmaṇe hitam |
māsaṣaṭkaprayogeṇa jīvedācandratārakam || 8 ||
valīpalitanirmukto divyakāyo mahābalaḥ |

vajreśvararasaḥ |

mṛtasūtāddvādaśāṃśaṃ mṛtaṃ vajraṃ prakalpayet || 9 ||
dvābhyāṃ tulyaṃ mṛtaṃ kāntaṃ kāntatulyaṃ mṛtābhrakam |
tatsarvaṃ bhṛṅgajairdrāvairmarditaṃ bhāvayettryaham || 10 ||
tryahaṃ gokṣurakadrāvaiḥ kṣaudrairmāṣaṃ tato lihet |
raso vajreśvaro nāma vajrakāyakaro nṛṇām || 11 ||
16 17
  1. dehamanantapuṇyavibhavā bhuktiśca kha. |

  2. śrīmatām kha. |