8
caturmāsairjarāṃ hanti jīvedbrahmadinaṃ kila |
bhṛṅgarājasya pañcāṅgaṃ cūrṇayettriphalāsamam || 12 ||
palaikaṃ madhunā lehyaṃ krāmakaṃ paramaṃ rase |

vajradhārārasaḥ |

vajrasūtābhrahemnāṃ tu bhasma śuddhaṃ tu mākṣikam || 13 ||
tulyaṃ saptadinaṃ mardyaṃ divyauṣadhirasairdṛḍham |
ruddhvā taṃ tridinaṃ pacyādvālukāyantragaṃ punaḥ || 14 ||
uddhṛtya tridinaṃ bhāvyaṃ bhṛṅgasarpākṣijairdravaiḥ |
māṣaikaṃ madhusarpirbhyāṃ vajradhārārasaṃ lihet || 15 ||
māsaṣaṭkaprayogeṇa rudratulyo bhavennaraḥ |
valīpalitanirmukto vāyuvego mahābalaḥ || 16 ||
punarnavābhṛṅgatilavājigandhāḥ samāṃśakāḥ |
sarvatulyā sitā yojyā cūrṇitaṃ bhakṣayetpalam || 17 ||

bhairavarasaḥ |

suvarṇaṃ pāradaṃ kāntaṃ mṛtaṃ sarvaṃ samaṃ bhavet |
śatāvaryāḥ śiphādrāvairbhāvayeddivasatrayam || 18 ||
tridinaṃ triphalākvāthairbhṛṅgadrāvairdinatrayam |
bhāvitaṃ madhusarpirbhyāṃ bhakṣayedbhairavaṃ rasam || 19 ||
māṣaikaikaṃ varṣamātraṃ jīveccandrārkatārakam |
mūlacūrṇaṃ śatāvaryāḥ kṛṣṇājapayasā yutam || 20 ||
palaikaikaṃ pibeccānu krāmakaṃ paramaṃ hitam |

śilāvīrarasaḥ |

rasabhasma samaṃ gandhaṃ śilājatvamlavetasam || 21 ||
yāmaikaṃ mardayetsarvaṃ madhusarpiryutaṃ lihet |
niṣkaikaikaṃ varṣamātraṃ śilāvīro mahārasaḥ || 22 ||
jarākālaṃ nihantyāśu jīvedvarṣaśatatrayam |
palārdhaṃ muśalīcūrṇaṃ bhṛṅgarājarasaiḥ pibet || 23 ||
dhātrīphalarasairvā'tha krāmakaṃ hmanupānakam |

amṛtārṇavarasaḥ |

meghanādadravairmardyaṃ śuddhasūtaṃ dinatrayam || 24 ||