9
viḍaṅgaṃ dviniśaṃ vyoṣaṃ samaṃ cūrṇaṃ prakalpayet |
āragvadhasya mūlaṃ tu cūrṇasya dviguṇaṃ bhavet || 25 ||
cūrṇasya dviguṇaṃ cājyaṃ kṣaudraṃ caiva caturguṇam |
sarvaṃ pūrvarase kṣiptvā mṛdvagnau cālayan pacet || 26 ||
tatpiṇḍaṃ karṣamekaikaṃ bhakṣayedamṛtārṇavaḥ |
varṣamātrāñjarāṃ hanti jīvedvarṣaśatatrayam || 27 ||
bākucīcūrṇakarṣaikaṃ dhātrīphalarasaiḥ pibet |

udayādityarasaḥ |

pāradāddviguṇaṃ gandhaṃ śuddhaṃ sarvaṃ vimardayet || 28 ||
muṇḍyārdrakarasaiḥ khalve trisaptāhaṃ punaḥ punaḥ |
etattulyaṃ śuddhatāmraṃ sampuṭe tannirodhayet || 29 ||
veṣṭayedvastrakhaṇḍena vajramṛttikayā bahiḥ |
liptvā viśoṣayettaṃ vai samyaggajapuṭe pacet || 30 ||
uddhṛtya sampuṭaṃ cūrṇyaṃ devadālyā dravaistryaham |
bhaṅgīpunarnavādrāvaiḥ pṛthagbhāvyaṃ tryahaṃ tryaham || 31 ||
tattulyaṃ nāgarāccūrṇaṃ kṣiptvā madhvājyasaṃyutam |
lihenmāṣadvayaṃ nityaṃ yāvatsaṃvatsarāvadhi || 32 ||
raso'yamudayādityo jarāmṛtyuharaḥ paraḥ |
punarnavādevadālībhṛṅgacūrṇaṃ samaṃ samam || 33 ||
madhvājyābhyāṃ lihetkarṣamanu syātkrāmaṇaṃ param |

gaganeśvararasaḥ |

pārado gaganaṃ kāntaṃ tīkṣṇaṃ ca māritaṃ samam || 34 ||
bhṛṅgadhātrīphaladrāvaiśchāyāyāṃ bhāvayettryaham |
sitāmadhvājyakaistulyaṃ sarvaṃ bhāṇḍe nirodhayet || 35 ||
dhānyarāśau sthitaṃ māsaṃ tato niṣkatrayaṃ samam |
bhakṣayecca pibetkṣīraṃ karṣaikaṃ triphalāmanu || 36 ||
rātrau śuṇṭhīṃ kaṇāṃ khādedvarṣaikādamaro bhavet |
jīvedbrahmadinaṃ vīraḥ syādraso gaganeśvaraḥ || 37 ||