10

vaṭeśvararasaḥ |

vaṭakṣīraistryahaṃ mardyaṃ gandhaṃ śuddharasaṃ samam |
vaṭakāṣṭhāgninā pacyānmṛtpātre yāmapañcakam || 38 ||
kṣipan kṣipan vaṭakṣīraṃ tatkāṣṭhenaiva cālayet |
samuddhṛtya tryahaṃ bhāvyaṃ devadālīdaladravaiḥ || 39 ||
uṣṇakāle tu guñjaikaṃ tāmbūlapatrasaṃyutam |
candravṛddhyā sadā bhakṣyaṃ yāvat ṣoḍaśaguñjakam || 40 ||
cūrṇamuttaravāruṇyā bākucyā devadālijam |
madhvājyābhyāṃ lihetkarṣaṃ krāmakaṃ hyanupānakam || 41 ||
varṣamātrājjarāṃ hanti jīvedvarṣaśatatrayam |
raso vaṭeśvaro nāma vajrakāyakaro nṛṇām || 42 ||