10

vaṭeśvararasaḥ |

vaṭakṣīraistryahaṃ mardyaṃ gandhaṃ śuddharasaṃ samam |
vaṭakāṣṭhāgninā pacyānmṛtpātre yāmapañcakam || 38 ||
kṣipan kṣipan vaṭakṣīraṃ tatkāṣṭhenaiva cālayet |
samuddhṛtya tryahaṃ bhāvyaṃ devadālīdaladravaiḥ || 39 ||
uṣṇakāle tu guñjaikaṃ tāmbūlapatrasaṃyutam |
candravṛddhyā sadā bhakṣyaṃ yāvat ṣoḍaśaguñjakam || 40 ||
cūrṇamuttaravāruṇyā bākucyā devadālijam |
madhvājyābhyāṃ lihetkarṣaṃ krāmakaṃ hyanupānakam || 41 ||
varṣamātrājjarāṃ hanti jīvedvarṣaśatatrayam |
raso vaṭeśvaro nāma vajrakāyakaro nṛṇām || 42 ||

acaleśvararasaḥ |

mṛtaṃ sūtaṃ śuddhagandhaṃ triphalāṃ gugugluṃ samam |
sarvaṃ vātāritailena miśraṃ karṣaṃ lihetsadā || 43 ||
ṣaṇmāsena jarāṃ hanti jīvedbrahmadinatrayam |
tasya mūtrapurīṣeṇa śulbaṃ bhavati kāñcanam || 44 ||
ajasya vṛṣaṇaṃ pācyaṃ gavāṃ kṣīreṇa taṃ niśi |
sitāyuktaṃ pibeccānu raso'yamacaleśvaraḥ || 45 ||

parameśvararasaḥ |

rasaṃ vajraṃ svarṇakānte muṇḍaṃ ca māritaṃ samam |
mākṣikaṃ gandhakaṃ śuddhaṃ sarvaṃ jambīrajairdravaiḥ || 46 ||
saptāhaṃ mardayetkhalve tadgolaṃ cāndhitaṃ puṭet |
bhūdhare dinamekaṃ tu khyātaḥ siddharasaḥ paraḥ || 47 ||
māṣaikaṃ madhunā lehyaṃ varṣānmṛtyujarāpaham |
divyakāyo naraḥ siddho bhavedviṣṇuparākramaḥ || 48 ||
śvetapaunarnavaṃ mūlaṃ kṣīrapiṣṭaṃ sadā pibet |
bhakṣayedvā sitā sārdhaṃ krāmakaṃ pa10-1rame rase || 49 ||
18
  1. parameśvare kha. |