11

gandhāmṛtarasaḥ |

mṛtasūtasya dviguṇaṃ śuddhaṃ gandhaṃ vimiśrayet |
dinaikaṃ kanyakādrāvairmardayitvā nirodhayet || 50 ||
dinaikaṃ madhunā pacyānniṣkaikaṃ madhunā lihet |
gandhāmṛto raso nāma vatsarānmṛtyujidbhavet || 51 ||
samūlaṃ bhṛṅgarājaṃ tu chāyāśuṣkaṃ vicūrṇayet |
tatsamaṃ triphalācūrṇaṃ sarvatulyā sitā bhavet || 52 ||
ekīkṛtya palaikaikaṃ bhakṣayedanupānakam |

kālakaṇṭakarasaḥ |

pāradābhraṃ mṛtaṃ tulyaṃ dvābhyāṃ tulyaṃ tu gandhakam || 53 ||
tatsarvaṃ mṛṅgajairdrāvairmardayeddinasaptakam |
ṣaḍvāraṃ cā11-1ṅkulītailairbhāvayitvā'tha bhakṣayet || 54 ||
māṣamātraṃ tu varṣaikaṃ raso'yaṃ kālakaṇṭakaḥ |
piṣṭvā karañjapatrāṇi gavāṃ kṣīraiḥ pibedanu || 55 ||
jarāmṛtyuvinirmukto jīvedbrahmadinaṃ naraḥ |

amṛteśarasaḥ |

mṛtasūtābhrakaṃ kāntaṃ viṣaṃ tāpyaṃ śilājatu || 56 ||
tulyāṃśaṃ madhusarpirbhyāṃ lihedguñjātrayaṃ sadā |
ṣaṇmāsena jarāṃ hanti jīvedbrahmadinaṃ naraḥ || 57 ||
aśvagandhāmūlacūrṇaṃ saptabhāgaghṛtaiḥ samam |
bhāgāṣṭakaṃ guḍaṃ tasmin kṣipedbhāgaṃ ca pippalīm || 58 ||
mṛdvagninā ca tatsarvaṃ piṇḍitaṃ bhakṣayet palam |
krāmakaṃ hyamṛteśasya rasarājasya siddhaye || 59 ||

rasavīramahārasaḥ |

triguṇaṃ śuddhasūtasya yojayecchuddhagandhakam |
lohaparpaṭikācūrṇaṃ sūtatulyaṃ vinikṣipet || 60 ||
snuhyarkapayasā mardyaṃ tatsarvaṃ divasatrayam |
tacchuṣkaṃ cāndhitaṃ pacyātkarīṣāgnau divāniśam || 61 ||
19
  1. bākucotailai-- kha. |