12
tataśca ṭaṅkaṇaṃ kācaṃ dattvā ruddhvā dhameddṛḍham |
guñjaikaṃ madhunā khā12-1dedrasavīro mahārasaḥ || 62 ||
abdaikena jarāṃ hanti jīvedācandratārakam |
muśalīmūlacūrṇaṃ tu guñjāpatradravaiḥ pibet || 63 ||
chāgīmūtreṇa vā taṃ vai karṣaikaṃ krāmakaṃ param |

kāñcāyanarasaḥ |

mṛtasūtasamaṃ gandhaṃ kākamācyā dravairdinam || 64 ||
marditaṃ cāndhitaṃ pacyātkarīṣāgnau divāniśam |
divyauṣadhadaladrāvairdinaṃ mardyaṃ tamandhayet || 65 ||
dhmātaṃ tasmātsamuddhṛtya tattulyaṃ hāṭakaṃ mṛtam |
ekīkṛtya ghṛtairlehyaṃ māṣaikaṃ vatsarāvadhi || 66 ||
jarāṃ mṛtyuṃ nihantyāśu satyaṃ kāñcāyano rasaḥ |
kākamācīdravairbhāvyaṃ cūrṇaṃ dhātrīphalodbhavam || 67 ||
madhunā bhakṣayetkarṣamanu syātkrāmakaṃ param |

parānandarasaḥ |

mṛtasūtābhrakaṃ gandhaṃ tulyaṃ saptadināvadhi || 68 ||
śigrumṛladravairmardyaṃ tadgolaṃ bhāṇḍamadhyagam |
ruddhvā pacyāllaghutvena śākakāṣṭhairdināvadhi || 69 ||
parānando raso nāma ghṛtairniṣkaṃ sadā lihet |
dinaikaṃ triphalākvāthaiḥ kuṣṭhaṃ samyagvipācayet || 70 ||
tacchuṣkaṃ cūrṇitaṃ karṣaṃ madhvājyābhyāṃ lihedanu |
saṃvatsaraprayogeṇa jīvedācandratārakam || 71 ||

mahākālarasaḥ |

mṛtasūtābhrakaṃ tulyaṃ mṛtalohaṃ tayoḥ samam |
lohāṃśaṃ śodhitaṃ gandhaṃ bhāvayeddinasaptakam || 72 ||
tatsarvaṃ triphalākvāthairbhṛṅgaśigrukacitrakaiḥ |
dravaiḥ pṛthakpṛthagbhāvyaṃ saptadhā saptadhā kramāt || 73 ||
saptadhā kaṭukīkvāthairbhāvitaṃ cūrṇayetpunaḥ |
20
  1. khādet karavīro kha. |