15

svayamarinarasaḥ |

śuddhasūtaṃ dvidhā gandhaṃ kuryātkhalvena kañjalam || 101 ||
tayostulyaṃ kāntacūrṇaṃ tīkṣṇaṃ vā muṇḍameva vā |
sarvamekīkṛtaṃ khalve mardayetkanyakādravaiḥ || 102 ||
dinaikaṃ golakaṃ kṛtvā tāmrapātre niveśayet |
ācchādyairaṇḍapatraistu yāmārdhe'tyuṣṇatāṃ vrajet || 103 ||
dhānyarāśau nyasettaṃ tu dvidinānte samuddharet |
kanyābhṛṅgīkākamācīmuṇḍīnirguṇḍicitrakam || 104 ||
koraṇṭabākucībrāhmīsahadevīpunarnavāḥ |
śālmalīvijayādhūrtā dravaireṣāṃ pṛthakpṛthak || 105 ||
saptadhā saptadhā bhāvyaṃ saptadhā triphalodbhavaiḥ |
kaṣāyairbhāvitaṃ cūrṇyaṃ jātīphalalavaṅgakam || 106 ||
trikaṭu triphalā cailā cūrṇayennavakaṃ samam |
taccūrṇaṃ pūrvacūrṇaṃ ca samaṃ kṣaudreṇa karṣakam || 107 ||
varṣaikaṃ lehayennityaṃ jarākālapraśāntaye |
svayamagniraso nāma siddhānāṃ sumukhāgataḥ || 108 ||
tilāśvagandhayoścūrṇaṃ palārdhaṃ madhunā lihet |

kakṣapuṭarasaḥ |

nirguṇḍī nīlikā vajrī brahmadaṇḍī tridaṇḍikā || 109 ||
śatapuṣpā mudgaparṇī śvetārko vānarī jayā |
peṭārīkṛṣṇadhattūravijayākṣīrakandakam || 110 ||
etaiḥ samastairvyastairvā dravyairmardyaṃ dinatrayam |
śuddhasūtaṃ taptakhalve tatkalkaṃ kṣīrakandake || 111 ||
vajrakande'thavā ruddhvā tanmajjābhirmṛdā punaḥ |
taṃ kandaṃ vajramūṣāyāṃ ruddhvā laghupuṭe pacet || 112 ||
punarmardyaṃ punaḥ pācyamityevaṃ saptadhā kramāt |
rasaḥ kakṣapuṭo nāma guñjaikaṃ madhunā lihet || 113 ||
jīvedbrahmadinaikaṃ tu valīpalitavarjitaḥ |
varṣaikena na sandeho rasakāyo bhavennaraḥ || 114 ||