16
bhallātabījacūrṇaṃ ca hayagandhāmṛtāghṛtaiḥ |
palaikaṃ bhakṣayeccānu krāmakaṃ paramaṃ hitam || 115 ||

mahāśāktirasaḥ |

mṛtasūtābhrakaṃ vajraṃ kāntatārārkahāṭakam |
tīkṣṇaṃ ca tulyatulyāṃśaṃ sarveṣāṃ gandhakaṃ samam || 116 ||
sarvaṃ pālāśatailena mardayeddinasaptakam |
mahāśaktiraso nāma kṣaudrairmāṣaṃ lihetsadā || 117 ||
ṣaṇmāsena jarāṃ hanti jīvedbrahmadinatrayam |
vatsarātsaptakalpāni jīvatyeva na saṃśayaḥ || 118 ||
icchāvegī mahāsiddhaḥ parāśaktisamo bhavet |
tasya mūtrapurīṣābhyāṃ tāmraṃ bhavati kāñcanam || 119 ||
pālāśabījajaṃ tailaṃ kṣaudrairlehyaṃ palāṣṭakam |
krāmakaṃ hyanupānaṃ syātsamyakchaktyā prakāśitam || 120 ||

nāṭakeśvararasaḥ |

lohitaṃ vā'tha vā kṛṣṇaṃ vaikrāntaṃ māritaṃ palam |
svarṇacūrṇapalaikaṃ ca dvipalaṃ śuddhapāradam || 121 ||
bālaraṇḍājamūtrābhyāṃ tatsarvaṃ mardayeddinam |
śarapuṅkhā meṣaśṛṅgī sarpākṣīkaṭutumbikā || 122 ||
indravāruṇikā caiṣāṃ dravairmardyaṃ dinatrayam |
tadgolaṃ garbhayantre tu ruddhvā pacyāddinatrayam || 123 ||
tuṣāgninā laghutvena samuddhṛtya vicūrṇayet |
saptadhā bhṛṅgajairdrāvairbhāvitaṃ cūrṇayetpunaḥ || 124 ||
tripha16-1lātryūṣamadhvājyaiḥ samaṃ cūrṇaṃ vimiśrayet |
māṣaikaikaṃ sadā khādedraso'yaṃ nā16-2ṭakeśvaraḥ || 125 ||
sarvarogajarāmṛtyūn vatsarānnāśayatyalam |
divyatejā mahākāyo jīvedācandratārakam || 126 ||
mūlatvacaṃ brahmavṛkṣācchāyāśuṣkāṃ vicūrṇitām |
pibenniṣkadvayāṃ takraiḥ krāmakaṃ paramaṃ śubham || 127 ||
21 22
  1. triphaloṣaṇamadhvājyaiḥ kha. |

  2. hāṭakeśvaraḥ ka. |