17

bālasundararasaḥ |

suśuddhaṃ śvetavaikrāntaṃ saptāhaṃ bhāvyamātape |
amlavetasasampiṣṭaṃ tenaiva drutimāpnuyāt || 128 ||
etaddrutiṃ śuddhasūtaṃ samaṃ kṣaudrairdinatrayam |
marditaṃ lehayenmāṣaṃ māsādbālo bhavennaraḥ || 129 ||
vatsarādbrahmatulyaḥ syādraso'yaṃ bālasundaraḥ |
bākucībījakarṣaikaṃ madhvājyābhyāṃ lihedanu || 130 ||

brahmapañjararasaḥ |

catuḥpalaṃ śuddhasūtaṃ palaikaṃ mṛtahāṭakam |
palāśakuḍmaladrāvaistattailaiśca dinatrayam || 131 ||
mardayettaptakhalve tu svarṇatulyaṃ ca gandhakam |
śodhitaṃ nikṣipettasmin pūrvoktairmardayeddinam || 132 ||
māṣamātrāṃ vaṭīṃ khādedvatsarānmṛtyujidbhavet |
jīvedbrahmadinaṃ vīro raso'yaṃ brahmapañjaraḥ || 133 ||
vānarīkākatuṇḍyutthabījacūrṇaṃ sa17-1maṃ samam |
śālmalītvagdaladrāvairbhāvayeddivasatrayam || 134 ||
tryahaṃ ca bhṛṅgajairdrāvairbhāvitaṃ cūrṇayettataḥ |
purātanaguḍaistulyaṃ karṣaikamanu bhakṣayet || 135 ||

śivāmṛtarasaḥ |

raktabhūmau tu bhūnāgān grāhayitvā parīkṣayet |
chede niryāti raktaṃ cettān svīkuryātprayatnataḥ || 136 ||
kṛṣṇavarṇagavājyena samena saha tān pacet |
lohaje cālayan pātre yāvatsindūravarṇakam || 137 ||
tatsarvaṃ jāyate bhasma tattulyaṃ mṛtapāradam |
madhunā''loḍitaṃ sarvaṃ guñjārdhārdhaṃ vivardhayan || 138 ||
paścādguñjāṃ sadā khādedyāvatsaṃvatsarāvadhi |
śivāmṛto raso nāma jarāmṛtyuharo nṛṇām |
āyurbrahmadinaṃ datte śivāmbu pāyayedanu || 139 ||
23
  1. tilaiḥ saha kha. |