कारिकाविवरणम्–


यतोऽवग्रहादीनां प्रमाण–फलभूतानां क्रमभावेऽपि तादात्म्यम् अभिन्नविषयत्वञ्च तत्
तस्मात् अर्थःअर्थक्रियासमर्थः प्रमाणगोचरो भावः द्रव्यपर्यायात्मकः
बहिः घटादिः इत्यर्थः । किमिव ? इत्यत्राह–अन्तश्च इति । चशब्द
इवार्थे निपातानामनेकार्थत्वात्, अन्तरिव । कल्पनातः स तथाविधः स्यात्, इत्यत्राह–
तत्त्वतः परमार्थतः ।