अथ प्रमाणाभासत्वेन5042 प्रसिद्धं विज्ञानं कथञ्चिदेव तदाभासं न सर्वथेति प्रदर्शयन्नाह–


प्र5043त्यक्षाभं कथञ्चित् स्यात् प्रमाणं तैमिरादिकम् ।

5044द्यथैवाऽविसंवादि प्रमाणं तत्तथा मतम् ॥ २२ ॥

522

विवृतिः–तिमिरा5045द्युपप्लवज्ञानं चन्द्रादावविसंवादकं प्रमाणं यथा तत्सङ्ख्यादौ
विसंवादकत्वादप्रमाणम्, प्रमाणेतरव्यवस्थायाः तल्लक्षणत्वात् । नहि ज्ञानं यदप्य
नुकरोति तत्र प्रमाणमेव समारोपव्यवच्छेदाकाङ्क्षणात् । कथमन्यथा दृष्टे प्रमा
णान्तरवृत्तिः ? कृतस्य करणायोगात्, तदेकान्तहानेः कथञ्चित्करणानिष्टेः । तदस्य
विसंवादोऽपि अवस्तुनिर्भासात्, चन्द्रादिवस्तुनिर्भासानामविसंवादकत्वात् ।


523
  1. –त्वेन सिद्धविज्ञा– ब॰

  2. स्याद् भवेत् ।
    किम् ? प्रत्यक्षाभ प्रत्यक्षप्रमाणाभासमित्यर्थ । अक्षमिन्द्रियानिन्द्रिय प्रति नियत प्रत्यक्ष ज्ञान
    मात्रम् तदिवाभातीति व्युत्पत्ते । किं विशिष्टम् ? तैमिरादिक तिमिरादागत तैमिर तदादिर्यस्य
    आशुभ्रमणादे तथोक्तम् । तत् किं स्यात् ? प्रमाण भवति । कथम् ? कथञ्चित् भावप्रमेयापेक्षया
    द्रव्यापेक्षया वा, न सर्वथा प्रमाणाभासमेव, बहिरर्थाकारविषय एव ज्ञानस्य विसवादात् स्वरूपापेक्षया
    तस्याविसवादात् । अत्राविनाभाव दर्शयति यदित्यादि । यज्ज्ञान यथैव यावद्विषयावबोधनप्रकारेण
    अविसवादि, विसंवादो गृहीतार्थव्यभिचार तद्रहितमविसवादि, तज्ज्ञान तथा तावद्विषयावबोधन-n522
    प्रकारेण प्रमाण मतमिष्ट परीक्षकैरिति । तथाहि–सर्व मशयादिक प्रमाणाभास स्वरूपापेक्षया
    द्रव्यापेक्षया वा प्रमाण भवति तत्रविसवादित्वात्, यद्यप्राविसवादि तत्तत्र प्रमाण यथा रसे रसज्ञानम्,
    अविसवादि च सशयादिक स्वरूपे द्रव्यरूपादौ वा, ततस्तत्र कथञ्चित्प्रमाणमिति । विसवाद एव
    खल्वप्रामाण्यनिबन्धनम् अविसवादश्च प्रामाण्यनिबन्धनमिति न्यायम्य सकलवादिसम्मतत्वात् सर्वथा
    प्रमाणाभासस्य न्यायशून्यत्वात् । बहि प्रमेयापेक्षाया प्रमाण तत्रिभञ्च ते आप्तमी॰ श्लो॰
    ८३
    इति वचनात् । न हि ज्ञान स्वरूपे विसवादि तस्याहम्प्रत्ययसिद्धत्वात् । प्रसिद्धे च विषये
    प्रवर्तमान कथमप्रमाण स्यादिति ।
    लघी॰ ता॰ पृ॰ ४२ । अस्या कारिकाया यद्दिग्नानादिना
    तैमिरादिक प्रत्यक्षाभासमुक्तम्, तस्य कथञ्चिदेव प्रत्यक्षाभासता दर्शयति । दिग्नागादे प्रत्यक्षाभ
    स्वरूपप्रदर्शका ग्रन्थास्त्वित्यम्–भ्रान्तिस्मवृतिसज्ज्ञानमनुमानानुमानिकम् । स्मरणञ्चाभिलापश्चेत्य
    क्षाभास सतैमिरम् ॥ अथ मरीचिकादिषु जलादिकल्पनात् भ्रमज्ञान प्रत्यक्षाभासम् । सवृतिसत्य हि
    स्वस्मिन् अर्थान्तरमारोप्य तत्स्वरूपकल्पनात् प्रत्यक्षाभासम् । अनुमान तत्फलञ्च पूर्वानुभवकल्प
    नान्न प्रत्यक्षम् ।
    प्रमाणमसु॰, वृ॰ १ । ८ । त्रिविध कल्पनाज्ञानमाश्रयोपप्लवोद्भवम् । अविकल्प
    कमेकञ्च प्रत्यक्षाभ चतुर्विधम् ॥ त्रिविध कल्पनाज्ञान प्रत्यक्षाभम्–मरीचिकाया जलाध्यवसायि भ्रान्ति
    ज्ञानम् । सवृती विसवादिव्यवसायसावृतज्ञानम्, पूर्वदृष्टैकत्वकल्पनाप्रवृत्त लिङ्गानुमेयादिज्ञानम् ।
    अविकल्पकञ्चैक प्रत्यक्षाभासम्, कीदृशम् ? आश्रयस्य इन्द्रियस्य उपप्लवस्तिमिराद्युपघात तस्मा
    द्भवो यस्य तत्तथा । एवञ्च चतुर्विधं प्रत्यक्षाभासम् । नन्वविकल्पक प्रत्यक्षम्, ततस्वयमपीद
    सविकल्पकत्वादेक प्रत्यक्षाभास । तत्किम् ? भ्रान्तिज्ञान मृगतृष्णिकाया जलावसायि । सवृतिमतो
    द्रव्यादेर्ज्ञानम् । अनुमान लिङ्गज्ञानम्, आनुमानिक लिङ्गिज्ञानम् । स्मार्तम् स्मृति । आभिलापिक
    ञ्चेति विकल्पप्रभेद आचार्यदिग्नागेनोक्त ।
    प्रमाणवा॰ मनोरथ॰ २ । २८८ । तुलना–पीतशस्वादिषु
    विज्ञान तु न प्रमाणमेव तथार्थक्रियाव्याप्नेरभावात्, सस्थानमात्रार्थक्रियाप्रसिद्धावन्यदेव ज्ञान प्रमाण
    ममुमानम्, ततोऽनुमान मस्थाने सशय परवेति प्रत्ययद्वयमेतत् प्रमाणमप्रमाणञ्च ।
    प्रमाणवार्तिकाल॰
    प्रथमपरि॰ ।

  3. तुलना–यथा यत्र विशद तथा तत्र प्रत्यक्षम् । यथा यत्राविसवाद तथा तत्र
    प्रमाणता ॥ पृ॰ ६५B तथा च सर्व स्वभावे परभावे वा कथञ्चिदेव प्रमाण न सर्वथा ।

    सिद्धिवि॰, टी॰ पृ॰ ८६A ।
    यथा यथाविसवादस्तथा तत्र प्रमाणता ।तत्त्वार्थश्लो॰ पृ॰ १७० ।
    सिद्धिवि॰ टी॰ पृ॰ ६९B. ।
    यथा यथाविसवादस्तथा तत्र प्रमाणतेत्यकलङ्कदेवैरप्युक्तत्वात् ।
    अष्टसह॰ पृ॰ १६३ । यद्यथैवासवादि प्रमाण तत्तथा मतम् । विसवाद्यप्रमाणञ्च तदध्यक्षपरो
    क्षयो ॥
    सन्मति॰ टी॰ पृ॰ ५९५ ।

  4. तुलना–येनाकारेण तत्त्वपरिच्छेद तदपेक्षया प्रामाण्यमिति । तेन प्रत्यक्षतदाभासयो
    रपि प्रायश सङ्कीर्णप्रामाण्येतरस्थितिरुन्नेतव्या । प्रसिद्धानुपहतदृष्टेरपि चन्द्रार्कादिषु देशप्रत्यासत्त्या
    द्यभूताकारावभासनात् । तथोपहताक्षादेरपि सख्यादिविसवादेऽपि चन्द्रादिस्वभावतत्त्वोपलम्भात् ।
    तत्प्रकर्पापेक्षया व्यपदेशव्यवस्था गन्धद्रव्यादिवत् ।
    अष्टश॰, अष्टसह॰ पृ॰ २७७ । अनुपप्लुत
    दृष्टीना चन्द्रादिपरिवेदनम् । तत्सख्यादिषु सवादि न प्रत्यासन्नतादिषु ॥
    तत्त्वार्थश्लो॰ पृ॰ १७० ।
    उद्धृतेय समग्रा विवृति –सन्मति॰ टी॰ पृ॰ ५९५ ।