प्रमाणफलयो सर्वथाभेदवादिनो नैयायिकस्य पूर्वपक्ष–


ननु प्रमाणफलयोस्तादात्म्यमनुपपन्नम् प्रमाणविरोधात्, तथा1748हि–प्रमाणम् आत्मव्यतिरिक्त
क्रियाकारि कारकत्वात्, यत् कारकं तद् आत्मव्यतिरिक्तक्रिया
कारि प्रतिपन्नम् यथा कुठारादि, कारकञ्च प्रमाणम्, तस्माद्
आत्मव्यतिरिक्तक्रियाकारि इति । तथा, प्रमाण स्वतो विभिन्नफ
लविधायि करण1749त्वात्, यत् करणं तत् स्वतो विभिन्नफलविधायि
प्रसिद्धम् यथा वास्यादि, करणञ्च प्रमाणम्, तस्मात् स्वतो विभिन्नफलविधायि इति । न चायं
साध्यविकलो दृष्टान्त, न हि करणं वास्यादि स्वात्मनि क्रियां कुर्वद् दृष्टम्, न च अकुर्वत
करणत्वं युक्तम् अतिप्रसङ्गात्, तस्मात् स्वतो विभिन्नं फलं कर्त्तरि कर्मणि वा कुर्वत् करणं
209 प्रतिपत्तव्यम् । विरुद्धा च प्रमाणस्यैव फलरूपता; न हि एकस्य एकदा स्वात्मापेक्षया करण
रूपता फलरूपता चोपपन्ना विरुद्धयोर्धर्मयोः सकृदेकत्र समावेशाऽसंभवात्, अतः प्रमाण
फलयोर्भेद एव ज्यायान् । विशेष1750णज्ञानं हि प्रमाणं विशेष्यज्ञानं फलम्, तयोश्च कथमभेदः ?
विभिन्नसामग्रीप्रभवतया विभिन्नविषयतया च भेदस्यैवोपपत्ते; ययोर्विभिन्नसामग्रीप्रभवत्वं
विभिन्नविषयत्व1751ञ्च तयोर्भेदः यथा घटपटज्ञानयोः, विभिन्नसामग्रीप्रभव1752त्वं विभिन्नविषयत्व
ञ्च विशेषण-विशेष्यज्ञानयोरिति । नचायमसिद्धो हेतुः; विभिन्ना हि विशेपणज्ञानोत्पत्तौ विशे
पणाऽक्षसन्निकर्षलक्षणा सामग्री, विभिन्ना च विशेष्यद्रव्यादिज्ञानोत्पत्तौ तदिन्द्रियसन्निकर्षलक्षणा
सामग्री । विषयभेदस्तु तज्ज्ञानयोः सुप्रसिद्ध एव, अन्योन्यविलक्षणयोः विशेपण-विशेष्ययो
स्तदालम्बनत्वात् ।


  1. यदा सन्निकर्षस्तदा
    ज्ञान प्रमितिः, यदा ज्ञानं तदा हानोपादानोपेक्षाबुद्धय फलम् ।
    न्यायभा॰ १ । ३ । तत्र सामान्य
    विशेषेषु स्वरूपालोचनमात्रं प्रत्यक्ष प्रमाणम् प्रमिति द्रव्यादिविषय ज्ञानम् अथवा सर्वेषु पदार्थेषु
    चतुष्टयसन्निकर्षादवितथमव्यपदेश्य यज्ज्ञानमुत्पद्यते तत्प्रत्यक्ष प्रमाणम् प्रमिति गुणदोषमाध्यस्थ्यद
    र्शनमिति ।
    प्रशस्त॰ भा॰ पृ॰ १८७ । सर्वञ्च प्रमाण स्वविषय प्रति भावसाधन प्रमिति प्रमाणम्
    इति, विषयान्तर प्रति करणसाधनं प्रमीयतेऽनेन इति प्रमाणम् । यदि भावसावन प्रमाणशब्द किं फलं
    विषयस्याधिगतत्वात् ? उक्तं फल हानादिबुद्धय इति ।
    न्यायवा॰ १ । ३ । पृ॰ २९ ।

  2. करणं
    हि प्रमाणमुच्यते प्रमीयतेऽनेन इति । न च क्रियैव क्वचित् करण भवति, क्रियाया साध्याया कारक किंमपि
    करणमुच्यते यथा दात्रेण चैत्र शालिस्तम्बं लुनाति इति कर्तृकर्मकरणानि क्रियातो भिन्नान्युपलभ्यन्ते
    तथेहापि चक्षुषा घटं पश्यतीति दर्शनक्रियात पृथग्भाव एव तेषा युक्तो न दर्शनं करणमेव इति । प्रमा प्रमा
    णमिति तु फले प्रमाणशब्दस्य साधुत्वाख्यानमात्रम् कृति करणमितिवत् तेन चक्षुरादे ज्ञानक्रियामुपजन
    यत करणत्वं-ज्ञानस्य फलत्वमेवेति युक्तः तथाव्यपदेश
    न्यायम॰ पृ॰ ७० । स्वातिरिक्तेत्यादिना
    शंकरस्वामी प्रमाणयति–स्वातिरिक्तक्रियाकारि प्रमाणं कारकत्वत वास्यादिवत् ॥ १३५३ ॥
    तत्त्वस॰ ।

  3. यदा निर्विकल्पक सामान्यविशेषज्ञानं प्रमाणम् तदा द्रव्यादिविषयं विशिष्टं ज्ञानं प्रमिति इत्यर्थ ।
    यदा निर्विकल्पक सामान्यविशेषज्ञानमपि प्रमारूपमर्थप्रतीतिरूपत्वात् तदा तदुत्पत्तावविभक्तमालोचनमात्रं
    प्रत्यक्षम्विशेष्यज्ञानं हि विशेषणज्ञानस्य फलम् विशेषणज्ञानं न ज्ञानान्तरफलम्यदा निर्विकल्पकं
    सामान्यविशेषज्ञानं फलं तदा इन्द्रियार्थसन्निकर्ष प्रमाणम्, यदा विशेष्यज्ञानं फलं तदा सामान्यविशेषालोचनं
    प्रमाणम् इत्युक्तं तावत् । सम्प्रति हानादिबुद्धीना फलत्वे विशेष्यज्ञानं प्रमाणमित्याह
    प्रश॰ कन्दली
    पृ॰ १९९ । मीमासाश्लो॰ सू॰ ४ श्लो॰ ७०–७३ ।

  4. –त्वं वा आ॰

  5. –त्वं विषय– आ॰