II.584

एकादशमाह्निकम्—तर्कादिपरीक्षा


तर्कलक्षणम्


अवयवानन्तरं प्रथमसूत्रे तर्कस्योद्देशात उद्देशानुक्रमेण तस्य
लक्षणमाह—


अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितः तत्त्वज्ञानार्थमूहस्तर्कः
॥ १-१-४० ॥


विज्ञाततत्त्वेऽथ इति सामानाधिकरण्यनिर्देशात् अर्थ एव अन्य
पदार्थः, न पुरुषः । पुरुषां हि षष्ठ्या निरदेक्ष्यत अविर्ज्ञातं तत्त्वं अस्य
इति । तत्त्वपदोपादानेन धर्मिणः सामान्यधर्ममान्नविशिष्टस्य1583 विज्ञातत्वं
सूचयति । कारणोपपत्तितः इति संशयज्ञानोल्लिख्यमानपक्षद्वयान्यतर
पक्षोत्थापनानुकूलकारणावलोकनं तर्कस्योत्थापकमाह । अत एव
अविज्ञाततत्त्वेऽर्थे भवन्तावपि बुभुत्साविमशौन तर्कतां प्राप्नुतः । तत्त्व
ज्ञानार्थम्
इति साक्षात्प्रमाणतामस्य निरस्यति । प्रमाणानुग्रहं तु वि
षयपरिशोधनद्वारेण विदधत् तत्त्वज्ञानाय कल्पते । तर्कः, ऊहः इति
पर्यायपदोपादानस्य प्रयोजनं वक्ष्यामः ॥


नि कृष्टसूत्रार्थः


तेनायं सूत्रार्थः—अविज्ञाततत्त्वे—सामान्यतो ज्ञाते धर्मिणि एकपक्षा
नुकूलकारणदर्शनात् तस्मिन् संभावनाप्रत्ययः भवितव्यतावभासः तदितर
पक्षशैथिल्यापादनेन तद्ग्राहकं प्रमाणं अनुगृह्णत्—सुखं प्रवर्तयन् तत्त्व

  1. सर्वथा अज्ञातत्त्वे विचाराप्रवृत्तेः ॥