671

पञ्चमाध्याये द्वितीयाह्निकम्


प्रतिज्ञाहेत्वन्यतराश्रितनिग्रहस्थानपञ्चकविशेष
लक्षणप्रकरणम्


प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासन्न्यासो
हेत्वन्तरमर्थान्तरं निरर्थकमविज्ञातार्थमपार्थकमप्राप्तकालं न्यूनमधिकं
पुनरुक्तमननुभाषणमज्ञानमप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्यो
पेक्षणं निरनुयोज्यानुयोगोऽपसिद्धान्तो हेत्वाभासाश्च निग्रहस्थानानि
॥ ५ । २ । १ ॥


विप्रतिपत्त्यप्रतिपत्त्योर्विकल्पाद वैचित्र्यात् निग्रहस्थानबहुत्वम् इति
संक्षेपेणोक्तम् । तदिदानीं विभजनीयम् । तत्र य एवमाहुः—सर्वोऽयं
साधनदूषणप्रकारो बुद्ध्यारूढो न वास्तव इति, तान् प्रत्याह—पराजयवस्तूनीति ।
पराजयो वसत्येष्विति पराजयस्थानानीत्यर्थः । काल्पनिकत्वे कल्पनायाः सर्वत्र
सुलभत्वात् साधनदूषणव्यवस्था न स्यादिति भावः । निग्रहस्थानानि पर्यायान्तरेण
स्पष्टयति—अपराधेति । य आहुः

असाधनाङ्गवचनमदोषोद्भावनं द्वयोः ।

निग्रहस्थानमन्यत्तु न युक्तमिति नेष्यत2402 इति

तान् प्रत्याह—सामान्यतो द्वे निग्रहस्थाने । सामान्यविवक्षायां प्रतिज्ञाहान्यादयो
द्वाविंशतिरपि न भिद्यन्ते । तत्तु असाधनाङ्गवचनमदोषोद्भावनमिति भवद्भिः संगृहीतम्,
ऋषिणा
विप्रतिपत्त्यप्रतिपत्तिभ्याम्

  1. वादन्यायः पृ. २