अभिधेयप्रयोजनसम्बन्धप्रकरणम्


प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवाद
जल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानांतत्त्वज्ञानान्निःश्रेय
साधिगमः ॥ १ । १ । १ ॥


अथ भगवताऽक्षपादेन निःश्रेयसहेतौ शास्त्रे 1प्रणीते, व्युत्पादिते च भगवता
2 पक्षिलस्वामिना, किमपरमवशिष्यते यदर्थं वार्त्तिकारम्भ इति शङ्कां निराचिकीर्षुः
2सूत्रकारोक्तशास्त्रप्रयोजनानुवादपूर्वकं वार्त्तिकारम्भप्रयोजनं दर्शयति—यदक्षपाद
इति ॥


यद्यपि भाष्यकृता कृतव्युत्पादनमेतत्, तथापि दिग्नागप्रभृतिभिरर्वाचीनैः
कुहेतुसन्तमससमुत्थापनेनाच्छादितं शास्त्रं न तत्त्वनिर्णयाय पर्याप्तमित्युद्द्योतकरेण
3स्वनिबन्धोद्द्योतेन तदपनीयत इति प्रयोजनवानारम्भ इति । सूत्रोक्तप्रयोजनानुवादश्च
प्रयोजनवच्छास्त्रव्युत्पादनेन स्वनिबन्धस्य प्रयोजनवत्तां प्रेक्षावत्प्रवृत्त्यङ्गं दर्शयि
तुम्, व्युत्पादनमात्रस्य च काकदन्तपरीक्षाग्रन्थसाधारण्येन प्रेक्षावत्प्रवृत्त्यनङ्गत्वात् ।
अत्र चैकविंशतिप्रभेदभिन्नस्य दुःखस्यात्यन्तिकी निवृत्तिः शमः, तस्मै । कस्य ?
जगतः । परमकारुणिको हि भगवान् मुनिः4 जगदेव दुःखपङ्कमग्नमुद्दिधीर्षुः शास्त्रं
प्रणीतवान् । तत्र यदि कश्चिन्न प्रवर्तेत, किमायातं शास्त्रस्य ? न चानधिकृतपुरुष
व्युत्पादनेनास्य तपोनिधेः कश्चिदस्ति दोषः । तथा च विश्वामित्रस्त्रिशङ्कुं याज
यामास, वशिष्ठश्चाधमयोनिजामक्षमालामुपयेमे । तपःप्रभाव एव हि तादृशस्तेषां यत
एवंविधाः पाप्मानो विलीयन्त इति । न चास्मदादीनां मन्दतपसामयं प्रसङ्गः । न हि
गजानामुदर्यं तेजो वटकाष्ठमशितं पचतीत्यस्मदादीनामप्युदर्येण तेजसा तथा
भवितव्यम् । कुतार्किकैर्दिग्नागप्रभृतिभिराहितमज्ञानं कुतार्किकाज्ञानमिति ।


अविगीतशिष्टाचारपरम्पराप्राप्तः परमशिष्टेन वार्त्तिककारेण कृतोऽपीष्ट
देवतानमस्कारो न शास्त्रे5 निवेशितः । न खल्वन्यदपि मङ्गल्यं शास्त्रे निवेशितम्,
प्रसिद्धतरतया तु मङ्गल्यान्तरवच्छिष्या अवगमिष्यन्तीति सर्वमवदातम् ।


तत्र संक्षेपतः प्रथमसूत्रमनूद्य तस्य तात्पर्यमाह—प्रमाणादिपदार्थतत्त्वज्ञाना
न्निःश्रेयसाधिगम इत्येतच्छास्त्रस्यादिसूत्रम् । तस्य
शास्त्रस्य अभिसंबन्ध
वाक्यम् ।
आदिग्रहणेन क्रमप्राप्तस्यैव प्रथमं व्याख्यानं युक्तम्, न द्वितीयादेरिति
दर्शितम् । अभिमतः संबन्धोऽभिसंबन्धः, शास्त्रनिःश्रेयसयोर्हेतुहेतुमद्भावः । तस्य
3 इदं 6सूत्रवाक्यमभिसंबन्धवाक्यम् । प्रमाणादिपदार्थतत्त्वज्ञानादित्यत्र हि 7ज्ञायतेऽ
नेनेति ज्ञानमिति व्युत्पत्त्या तत्त्वज्ञानं शास्त्रमुच्यते । पञ्चम्या च तस्य हेतुत्वम् । न हि
विषघ्नमन्त्रवत् 8स्वरूपमात्रेण तदविवक्षितार्थं निःश्रेयसहेतुरिति पदार्थतत्त्वा
वगमकरणतया शास्त्रमपदिशति9, न तु स्वरूपेण, तेन शास्त्रस्य निःश्रेयसे कर्तव्ये
प्रमाणादितत्त्वावगमोऽवान्तरव्यापार इत्युक्तं भवति । तथा च प्रमाणादिपदार्थतत्त्वं
प्रतिपाद्यम्, प्रतिपादकं च शास्त्रमिति शास्त्रप्रमाणादिपदार्थतत्त्वयोर्ज्ञाप्यज्ञापक
भावश्च10 प्रमाणादिपदार्थतत्त्वज्ञाननिःश्रेयसयोः कार्यकारणभावलक्षणश्च संबन्धः
सूचितो भवति । तदिदमभिधेयसंबन्धप्रयोजनप्रतिपादनार्थत्वं प्रथमसूत्रस्य ।
11पत्पदार्थतत्त्वज्ञानस्य च यथा निःश्रेयसाधिगमं प्रत्युपयोगस्तथाग्रे निवेदयिष्यते ।
विनिश्चिताप्तभावाश्च मुनेराप्तत्वेन तद्वाक्यात् प्रयोजनादि विनिश्चित्य प्रर्क्त्स्यन्ति,
आप्तत्वाविनिश्चये त्वर्थसंशयात्12 । न खलु कृष्यादावपि विनिश्चितसस्याद्यधिगमानां
प्रवृत्तिः, अन्तरावग्रहादिप्रतिबन्धेन फलानुत्पादस्यापि संभवात् । न च प्रयोजना
दिवाक्याभावेऽपि13 संशयस्य साधकबाधकप्रमाणाभावेन न्यायप्राप्तत्वेन तदभिधान
मनर्थकमिति साम्प्रतम्, विशेषस्मृत्यनपेक्षस्य संशयस्यानुत्पादात् । वाक्यात् तु
विशेषस्मृतिरिति नानर्थक्यम्14


तदेवं प्रथमसूत्रतात्पर्यमुक्त्वा भाष्यस्यादिवाक्यतात्पर्यमाह—प्रमाणतोऽ
र्थप्रतिपत्तावित्येवमादि15 । तस्यानुसन्धानवाक्यम् ।
तस्य शास्त्रस्य निःश्रेय
साधिगमेन सह सूत्रेण घटितस्य । कुतश्चिन्निमित्ताद् विघटनशङ्कायाम् अनु सूत्र
घटनायाः पश्चात् सन्धानं घटनं अनुसन्धानम्, तस्य वाक्यमनुसन्धानवाक्यमिति ।


एवं किलात्र शङ्क्यते—यदशक्यानुष्ठानोपायोपदेशकं तदनर्थकम्, यथा
ज्वरहरतक्षकचूडारत्नालङ्कारोपदेशकं वचनम्16 । तादृशं चेदं शास्त्रमिति । तथा हि
4 प्रमेयादीनां तावत्पदार्थानां तत्त्वज्ञानं प्रमाणतत्त्वज्ञानाधीनम् । न हि प्रमाणं तत्त्वे
नानवधारितं बोधकत्वमात्रेण स्वगोचरावधारणायालं तावन्मात्रस्य तदाभास
साधारण्यात्, अपि तु बोधकत्वैकार्थसमवेतेनाव्यभिचारित्वेन । तदेव हि प्रामा
ण्यम् । तच्चाशक्यावधारणम् । तदनवधारणाच्च प्रमेयादयो दुरवधारणाः । तथा हि
विज्ञानस्य तावत्प्रामाण्यं स्वतो वा निश्चीयते परतो वा ? न तावत् पूर्वः कल्पः । न
खलु विज्ञानमनात्मसंवेदनमात्मानमपि गृह्णीयात्, प्रागेव तत्प्रामाण्यम् । नापि
विज्ञानान्तरम्, तद्विज्ञानमित्येव गृह्णीयात् । न पुनरस्याव्यभिचारित्वम् । ज्ञानत्वमात्रं च
तदाभाससाधारणमिति न स्वतः प्रामाण्यावधारणम् । एतेन स्वसंवेदननयेऽपि
अव्यभिचारग्रहणं प्रत्युक्तम् । नापि परतः । परं हि तद्गोचरं वा ज्ञानमभ्युपेयेत,
अर्थक्रियानिर्भासं वा ज्ञानम्, तद्गोचरनान्तरीयकार्थान्तरदर्शनं वा । तच्च सर्वं
स्वतोऽनवधारितप्रामाण्यमाकुलं सत् कथं पूर्वं प्रवर्तकं ज्ञानमनाकुलयेत् ? स्वतो
वास्य प्रामाण्ये किमपराद्धं प्रवतर्कज्ञानेन, येन तस्मिन्नपि तन्न स्यात् । न च प्रामाण्यं
ज्ञायते स्वतः इत्यावेदितम् । यदा च संवेदनप्रामाण्यमुक्तेन क्रमेण दुरधिगमं
तदा कैव कथेन्द्रियादीनामव्यभिचारिसंवेदनकार्यव्यङ्ग्यप्रमाणभावानाम् ? तदेवं
दृष्टार्थाः प्राणभृतां व्यवहारा भवन्तु सन्देहादपि यथा तथा, अदृष्टार्थास्तु
बहुवित्तव्ययायाससाध्या वैदिका व्यवहारा दत्तजलाञ्जलयः प्रसक्ताः । तस्मात्
प्रमाणादिपदार्थतत्त्वज्ञापनद्वारेण17 न शास्त्रं निःश्रेयसेन संबध्यत इति । सेयमाशङ्का
प्रामाण्यज्ञानोपायकथनेनादिवाक्येन भाष्यकृता निराकृता । तथा हि प्रमाणमर्थव
-दिति नित्ययोगे मतुप् । नित्यता चाव्यभिचारिता । तेनार्थाव्यभिचारीत्यर्थः । इयमेव
18चास्याव्यभिचारिता प्रमाणस्य 19यद्देशकालनरावस्थान्तराविसंवादोऽर्थस्वरूप
प्रकारयोस्तदुपदर्शितयोः । अत्र हेतुः प्रवृत्तिसामर्थ्यात् सफलप्रवृत्तिजनकत्वात् ।
यदि पुनरेतदर्थवन्नाभविष्यत्, न समर्थप्रवृत्तिमकरिष्यत्, यथा प्रमाणाभास इति
व्यतिरेकी हेतुः । अन्वयव्यतिरेकी वा । अनुमानस्य स्वतः प्रमाणतया अन्वयस्यापि
5 संभवात् । प्रवृत्तिजनकत्वं तु प्रमाणस्य न साक्षात्, किं त्वर्थप्रतिपत्तिजनन
द्वारेणेत्याह—प्रमाणतोऽर्थप्रतिपत्ताविति । सर्वस्य चास्योपपत्तिं वार्त्तिक
व्याख्यानावसरे निवेदयिष्यामः ।


स्यादेतत् । भवन्तु प्रमाणादयः पदार्थाः शक्यज्ञानाः शास्त्रेण तु ते नाभिधीयन्त
इति न निःश्रेयसेन संगतिः शास्त्रस्येत्यत आह—शास्त्रस्य पुरुषश्रेयोऽभि
धायकत्वात् ।
यद्यपि श्रेयो दुःखनिवृत्तिमात्यन्तिकीं वक्ष्यति, तथापि सोपायैव सा
अत्र श्रेयःशब्देन विवक्षिता, तन्मात्रस्य शास्त्राविषयत्वात् । तदयमर्थः । शास्त्रं
तावदेतत् पुरुषश्रेयः सहोपायेनाभिधत्त20 इत्यनुभवसिद्धं 21सदशक्यानुष्ठानतयापव
दितव्यम् । सा चेदशक्यानुष्ठानोपायोपदेशतापनीता22 प्रमाणत इत्यादिना । संहितं
निःश्रेयसेन सह शास्त्रमिति । शास्त्रस्येत्यादि ग्रहणकवाक्यं विवृणोति—शास्त्रं
पुन
रित्यादिना उपभोगात् प्रक्षयेणेत्यन्तेन । प्रमाणादिवाचकपदग्रहणेन तल्लक्षणानि
च तत्परीक्षाश्चोपलक्षयति । तथा च पञ्चाध्यायी शास्त्रमित्युक्तमित्यविरोधः ।
पञ्चाध्यायीत्यनेन व्यूहः समूहिनामुचितानुपूर्वी । उपलक्षकपदस्वरूपमाह—पदं
पुनरिति ।
एकस्मृतिसमारूढा वर्णा एकार्थप्रतिपादनावच्छिन्नाः समूहः । एवं
स्वार्थस्मृत्यवान्तरव्यापाराणां सूत्रपदानां नानापदार्थविशिष्टैकपदार्थरूपवाक्यार्थ
प्रत्यायनकार्यावच्छिन्नानां23 समूहो वेदितव्यः । एवं च क्वचित् केनचिदर्थेनैकेन
सूत्रवाक्यानामेकवाक्यत्वं समूहः प्रकरणम् । प्रकरणानामपि कयाचित् स्वार्थसंगत्या
समूह आह्निकम् । एवं तत्र तत्र वेदितव्यम् । एताश्च प्रकरणाह्निकाध्यायार्थसंगतीस्तत्र
तत्र लेशतो दर्शयिष्यामः ।


तदेवं शास्त्रस्वरूपं दर्शयित्वा नान्तरेण तदर्थकथनं पुरुषश्रेयोऽभिधायकत्व
मस्य सिध्यतीति तदर्थं कथयति—तत्पदार्था इति । ननु प्रमाणादीनां प्रतिनरमान
न्त्येन दुर्ज्ञानत्वमिति तदवस्थमेवानर्थक्यं शास्त्रस्य प्रसक्तमित्यत आह—
6 षोडशात्मानः । आत्मा स्वभावः प्रमाणादीनां प्रमाणत्वादिसामान्यविशेष इति
यावत् । एतदुक्तं भवति । आन्तर्गणिकभेदादानन्त्येऽपि स्वसामान्यविशेषैः संगृहीता
न दुर्ज्ञाना इति यतोऽस्य पदार्थाः प्रमाणादयः, तत्तस्मात् शास्त्रं पुरुषश्रेयोऽभिधत्ते ।


स्यादेतत् । प्रमाणादयः पदार्थाः प्रमाणिका अप्रामाणिका वा ? अप्रमाणिकत्वे
कल्पनामात्रनिर्मिताः कथं निःश्रेयसाय कल्पन्ते ? न च षोडशात्मानः कल्पनाः
कोशस्यानन्तप्रसरत्वात्24 । प्रामाणिकत्वे वा प्रमाणादेव तत्सिद्धेः शास्त्रस्य वैयर्थ्य
मित्यत आह—प्रत्यक्षेति । प्रत्यक्षानुमानाधिगतग्रहणेनाप्रामाणिकत्वं निषिद्धम् ।
अत+एव वस्तुतत्त्वमिति । प्रमाणादयः पदार्था नोपमानविषया इति नोपमानमुपन्य
स्तम् । यद्यपि प्रमेयमात्माद्यपवर्गान्तलक्षणमागमिकं तथाप्यागमस्याप्तप्रणेतृकतया
तत्रापि मूलभूतमनुमानं प्रत्यक्षं वास्तीति प्रत्यक्षानुमाने एव दर्शिते । ननूक्तं प्रामाणि
कत्वे शास्त्रवैयर्थ्यमित्यत आह—तस्य विषय इति । व्यवहरमाणा अपि25 प्रमाणै
र्लौकिका वैनयिकबुद्धिविरहिणो नैतान् पदार्थान् विविञ्चते । अविविक्ताश्चैते न
निःश्रेयसाय कल्पन्त इति अनधिगतेत्युक्तम् । आध्यात्मिकी शक्तिः शुश्रुषादिः ।
पुरुषेत्युक्तम् । तत्र विवक्षितं पुरुषविशेषं ग्रहीतुं संभविनः पुरुषप्रकारान्26 दर्शयति—
पुरुषः पुनरिति । हेयं दर्शयति—तत्रेति । उपादेयानाह—इतर इति । अपेक्षा
जिज्ञासा । सा सन्दिग्धस्य तावदस्ति शिष्यस्य । विप्रतिपन्नस्य तु साक्षिणां पुरतो
जल्पवितण्डाभ्यां शिष्यमाणस्य विगलितेऽहङ्कारे सन्दिग्धस्य सञ्जातजिज्ञासस्य
सापेक्षस्य सतः । अप्रतिपन्नस्यापि केनचित् प्रकारेण सन्देहमापाद्य सापेक्षीकृतस्य
प्रतिपाद्यता । तदिदमुक्तम्—इतरे सापेक्षाः सन्तः प्रतिपाद्या इति । असन्दिग्धोऽपि
तत्त्वप्रतिपादनाय कारुणिकेन सन्दिग्धः कृत्वा प्रतिपाद्यत इति । तत् किं सापेक्षमधि
कृत्य शास्त्रं प्रवृत्तम् ? तथा च प्रमातॄणां न प्रमाणान्तरे प्रवृत्तिः स्यादित्यत आह—ते
यदेति ।
कञ्चिद् विषयं जिज्ञासवो यदेन्द्रियाद्यपेक्षन्ते, तदा प्रत्यक्षेण प्रतिपाद्याः ।
एवमुत्तरमपि योज्यम् । अयमभिसन्धिः, न दृष्टप्रयोजनोपयोगिवस्तुजिज्ञासा इहा
7 पेक्षाभिमता । किं तु निःश्रेयसोपयोगिपदार्थजिज्ञासा । सा चास्मिन्नेव शास्त्रे प्रवृत्ति
हेतुः, नान्यत्र । तदिदमुक्तम्—यदा पुनरिति । परमपुरुषार्थसाधनं तु जिज्ञासव इति
शेषः । इहाभिमतं श्रेयो निर्धारयितुं श्रेयोमात्रप्रकारानाह—श्रेयः पुनः सुखमहित
निवृत्तिश्च ।
तत्राप्यवान्तरप्रकारानाह—तच्छ्रेयः सुखं दुःखनिवृत्तिश्च भिद्यमानं
द्विधा व्यवतिष्ठते । तदाह दृष्टादृष्टभेदेन । न व्यासज्य किं तु प्रत्येकमित्याह—दृष्टं
सुखं स्रक्चन्दनवनितादिभोगजन्म । अदृष्टं सुखं स्वर्गादि । एवं च दुःखनिवृत्तिरपि
श्रेयो दृष्टमदृष्टं चेति योजनीयं चकारलोपात् । अहितनिवृत्तेः श्रेयस आत्यन्तिका
नात्यन्तिकत्वेन27 दृष्टादृष्टस्य भेदमाह—अहितनिवृत्तिरपीति । अभिमतं श्रेयो निर्धा
रयति—आत्यन्तिकीति । पुनरिति निर्धारणमेव द्योतयति । आत्यन्तिकत्वं निवृत्ते
र्निवृत्तस्य पुनरनुत्पादः । स च कार्यकारणतदनुषङ्गिनिवृत्त्या लक्ष्यते । न ह्यकारणं
कार्यं जायते । तदिदमुक्तम्—एकविंशतिप्रभेदभिन्नदुःखहान्येति । गौणमुख्य
भेदेन चैकविंशतेः शरीरादीनां दुःखत्वे प्रकारानाह—एकविंशतीति । षष्ठमिन्द्रियं
मनः । तस्य विषय इच्छाद्वेषप्रयत्नाः । यद्यपि विषयः शरीरमपि तथाप्यन्यथास्य
दुःखहेतुभाव इत्याह—शरीरमिति शरीरावच्छिन्न आत्मप्रदेशो दुःखायतनमिति
शरीरं दुःखायतनमुक्तम् । इन्द्रियविषयबुद्धीनां दुःखत्वोपचारे कारणमाह—
इन्द्रियाणीति । तत्रेन्द्रियाणि तावद् गन्धादिविषयबोधनात्, विषया बोध्यत्वात् ।
बुद्धयस्तु साक्षाद् दुःखसाधनानीति दुःखत्वेनोपचर्यन्ते । 28सुखस्य दुःखत्वोपचार
बीजमाह—सुखमिति । साधनपारतन्त्र्यं क्षयित्वं काम इति दुःखहेतवः सकल
सुखानुषङ्गिनः, तस्मात् सुखमपि दुःखानुषङ्गि । उक्तप्रकारदुःखहानि
साधनमाह—तस्य हानिरिति । संशयादितत्त्वज्ञानपरिशोधितपरमन्यायमार्गः खलु
हेयोपादेयभूतद्वादशविधप्रमेयतत्त्वपरिभावनभुवा प्रसंख्यानेन निर्मृष्टनिखिल
प्रवृत्तिहेतुदोषानुषङ्गोऽप्रवर्तमानो न शरीरेन्द्रियादिहेतुमपूर्वधर्माधर्मप्रचयमातनोति29
8 अनादिभवपरम्परोपात्तं च धर्माधर्मप्रचयमनन्तमप्यनियतविपाकसमयमपि प्रसंख्या
नपरिपाकप्रभावात् परितस्तत्तदुपभोगभागिनः कायान् निर्माय तत्तत्फलोपभोगात्
प्रक्षिणोति । अचिन्त्यसामर्थ्यातिशयो हि समाधिः । यथाहुरत्रभवन्तः30


को हि योगप्रभावादृते अगस्त्य इव समुद्रं पिबति, स इव च दण्डकारण्यं
सृजतीति ।
सेयमात्यन्तिकी दुःखनिवृत्तिः श्रेयः । तदिदमुक्तम्—


शास्त्रस्य पुरुषश्रेयोऽभिधायकत्वादिति ॥

स्यादेतत् । केवलस्य दुःखस्यात्यन्तिकी निवृत्तिः श्रेयः पुरुषप्रवृत्त्यङ्गम् । इयं
तु दुःखवत् सुखस्याप्यात्यन्तिकी निवृत्तिरिति कथं श्रेयः, कथं च प्रेक्षावत्प्रवृ
त्त्यङ्गमित्यत आह—पुरुषा रागादिमन्त इति । यद्यपि रागादिमतां पृथग्जनानामेतन्न
प्रवृत्त्यङ्गम्, ते हि मधुविषसंपृक्तमप्यन्नं मधुरतया आपातरमणीयं 31विषविषङ्गात्तु
मारयतु मा वा मीमरदुपयुञ्ज्महे32 तावदापाततः सुखम्, को हि हस्तगतं पादगतं
करोतीति विचिन्त्योपभुञ्जते । विवेकिनस्तु आयतिमालोचयन्तः स्वर्गमपि कुपित
फणिफणामण्डलच्छायप्रतिम33 इत्यपजहति । तेन मा भूदेतद् रागादिमतां प्रवृत्त्यङ्गम्,
विवेकिनां तु भविष्यति । अविवेकिनामपि चाप्रतिपन्नविप्रतिपन्नानां विवेकाधानो
पायः पूर्वमावेदितः । शास्त्रप्रवृत्त्यङ्गमात्रमेव चेह विवेको वैराग्यमभिमतमिति ।
प्रवृत्तेर्द्वैविध्यम् ऐकरूप्यं द्वैरूप्यं च । 34पुरुषभेदो रागवैराग्याभ्याम्, प्राप्तव्यस्य
सर्वस्य सुखस्य दुःखसंभेदेनानिष्टपक्षनिक्षेपादनिष्टप्रतिषेधायैव प्रवृत्तिर्विवेकि
नामेकरूपैव । अविवेकिनां तु प्रवृत्तिर्द्विरूपेत्युक्तम् ।


तदनेन प्रपञ्चेन प्रमाणतोऽर्थप्रतिपत्तावित्यादिवाक्यस्य तात्पर्यमभिधाय तद
वयवं प्रवृत्तिसामर्थ्यादिति विवरीतुं 35भूमिमारचयति—प्रवृत्तेरपीति । दृष्टं प्रवृत्ति
9 सामर्थ्यं हेतुरिति रागादिमत्प्रवृत्तिसामर्थ्यमुपन्यस्तम्, न तु वीतरागाणाम् न हि
तत्प्रवृत्तेर्निःश्रेयसाधिगमलक्षणफलसंबन्धो दृष्टो निःश्रेयसस्यालौकिकत्वात् ।
प्रमाणस्यार्थवदनर्थकत्वाद् इत्ययुक्तम्, प्रमाणमनर्थकमिति हि विप्रतिषिद्ध
मित्यत आह—प्रमाणं तावदिति । न ह्यप्रमाणमप्रमाणमिति गृहीतं प्रवृत्त्यै कल्पते ।
किं तर्हि ? प्रमाणमिति । न चाप्रमाणे 36प्रमाणाभिमानो विना प्रमाणादिसाधर्म्यादिति
तत्साधर्म्यं पृच्छति—किं पुनरिति । उत्तरम्—सामान्यपरिच्छेदकत्वम् । तद्वि
वृणोति—प्रमाणेनापीति । रजतविज्ञानमपि पुरोवर्तिशुक्लं भास्वरं सद्द्रव्यं परि
च्छिनत्ति, शुक्तिज्ञानमपि । केवलमेकस्मिन्नेव विषये रजतसमारोपापवादाभ्यां
बुद्ध्योर्बाध्यबाधकभाव इति भावः । तदेवमुभयतः प्रवृत्तिः समर्थात् प्रमाणादेव,
नाप्रमाणादर्थव्यभिचारिण इत्याह—सोऽयं प्रमातेति । ततश्च सिद्धः समर्थायाः
प्रवृत्तेरनर्थवद्व्यतिरेक इत्यभिसन्धिः । तथा च समर्था प्रवृत्तिरनर्थवद्व्यतिरेकसंपन्न
प्रमाणस्यार्थवत्त्वे37 हेतुरित्याह—तस्याः समर्थायाः प्रवृत्तेर्हेतोः पुनः प्रमाण
स्यार्थवत्त्वमर्थाव्यभिचारित्वम् । असमर्था त्वनन्तरापि न संबध्यते योग्यताविरहात् ।


संप्रत्यादिवाक्यमाक्षेप्तुमनुवदति—प्रमाणत इति । आक्षिपति—परस्परेति ।
समाधत्ते—नेति । आक्षेपवाक्यं विभजते—यदि प्रमाणत इति । न तावदर्थप्रतिपत्तिः
प्रवृत्तिहेतुरपि तु तद्विनिश्चयः । न च तन्मात्रम् अपि तु 38तदर्थजातीयस्य 39श्रेयो
हेतुतामसकृदुपलभ्य संप्रत्युपलभ्यमानस्यार्थस्य तज्जातीयतया श्रेयोहेतुभावानु
मानसहितो विनिश्चयः40 प्रवृत्तिहेतुः । सेयं श्रेयःसाधनतानुमानसहिता प्रमाणतोऽर्थ
प्रतिपत्तिर्विनिश्चितिः समर्थप्रवृत्तिनिमित्तमुक्ता । न चार्थविनिश्चयः प्रामाण्याव
धारणमन्तरेण, प्रामाण्यावधारणं 41चार्थश्रेयोहेतुतानुमाननिमित्तव्याप्तिग्रहणं च न
समर्थां प्रवृत्तिं विना, न च समर्था प्रवृत्तिस्ताभ्यां विनेति परस्पराश्रयता । तदिदमुक्तम्,
यदि पूर्वं प्रमाणतोऽर्थप्रतिपत्तिर्विनिश्चितिरपेक्षितोपायतानुमानसहिता42
प्रवृत्तिसामर्थ्यमन्तरेण किमिति प्रतिपद्यते निश्चिनोत्यपेक्षितोपाय एवेति च तोय
10 मेवेति चेति ? समाधानं विभजते—तच्च नैवमिति । यत् तावदुक्तम्, प्रमाणस्य
दुरवधारणत्वादर्थविनिश्चयाभावान्न प्रवृत्तिसामर्थ्यमिति, तत्र ब्रूमः—सत्यं न स्वतः
प्रामाण्यं शक्यावधारणम् । परतस्तु दृष्टार्थेष्वनभ्यासदशापन्नेषु प्रवृत्तिसामर्थ्यादेव
तद् गम्यते । अर्थप्रतीत्यधीना तु प्रवृत्तिर्नार्थावधारणाधीना, अर्थसन्देहादपि43 प्रेक्षावतां
प्रवृत्तेः44 । नो खलूपायताविनिश्चयेनापि प्रवर्तमाना न अनागतफले सन्दिहते । तदमी
संशयाना अपि प्रवर्तमानाः प्रवृत्तिसामर्थ्यात् प्रमाणस्य तत्त्वं विनिश्चित्य तज्जा
तीयस्यान्यस्याभ्यासदशापन्नस्य प्रवृत्तिसामर्थ्यात् प्रागेव तज्जातीयत्वेन लिङ्गेन
प्रामाण्यावधारणात् अर्थविनिश्चयेन प्रवर्तन्ते । एवं च दृष्टार्थमन्त्रायुर्वेदप्रामाण्यं
प्रवृत्तिसामर्थ्येनावधार्य तज्जातीयस्याप्तोक्तस्यादृष्टार्थस्य45 वेदस्य विनापि प्रवृत्ति
सामर्थ्यं प्रामाण्यावधारणमाप्तोक्तत्वेन निवेदयिष्यते46 । न च फलज्ञानं परीक्ष्यते
प्रेक्षावद्भिः, तस्य यादृशतादृशस्यापीष्टत्वादिष्टलक्षणत्वाच्च फलस्य तत्साधनत्वं ते47
परीक्षन्ते । तथा हि तोयज्ञानम्, पिपासोस्तत्र प्रवृत्तिः, प्रवृत्तस्य तदाप्तिः, आप्तस्य
पानम्, पानेन चोदन्योपशान्तिरित्येतावतैव प्रमाता कृती भवति । न पुनरुदन्योपशम
मपि परीक्षते, तस्य यादृशतादृशस्यापीप्सितत्वादिति केचित् । वयं तु ब्रूमः,
फलज्ञानमप्यभ्यासदशापन्नतया तज्जातीयत्वेन लिङ्गेनावधृताव्यभिचारमेव48 । एवं
तत्पूर्वं तत्पूर्वतरं तत्पूर्वतममिति । न च संप्रतितनस्य फलज्ञानस्य प्रामाण्या
वधारणायेदानीमेव पूर्वस्य फलज्ञानस्य तज्जातीयत्वेन प्रामाण्यावधारणे सत्यनव
स्थेति वाच्यम् । पूर्वतरसाधर्म्येण पूर्वमेव पूर्वस्यावधृतप्रामाण्यत्वात्49 । एवं
पूर्वतमसाधर्म्येण पूर्वतरस्य । एवं तत्पूर्वसाधर्म्येण पूर्वतमस्येत्यनादितयैवात्र
परिहारः । एतेषु च मध्ये यत्फलज्ञानं स्वप्नाद्युपभोगतुल्यतया शङ्कितव्यभिचारं
तदनभ्यासदशापन्नम् । अतः प्रवृत्तिसामर्थ्यं तत्र प्रामाण्यावधारणाय 50विनिवेशनीय
मित्यर्थप्रतिपत्तिप्रवृत्तिसामर्थ्ययोरनादित्वमुक्तम् । अनुमानस्य तु प्रवृत्तिसामर्थ्य
11 लिङ्गजन्मनोऽन्यस्य वा निरस्तसमस्तव्यभिचारशङ्कस्य स्वत एव प्रामाण्यमनु
मेयाव्यभिचारिलिङ्गसमुत्थत्वात् । न हि लिङ्गाकारं ज्ञानं लिङ्गं विना, न च लिङ्गं
लिङ्गिनं विनेति स्वत एव51 गृहीताव्यभिचारलिङ्गसमुत्थं निष्कम्पमुपपद्यते ज्ञानम् ।
प्रत्यक्षज्ञानं त्वर्थादुत्पद्यमानमपि न गृहीताव्यभिचारात् अपि तु सत्तामात्रेणा
वस्थितात् । न च कारणान्तराण्यपीन्द्रियादीनि अस्यार्थेन गृहीताव्यभिचाराणि न
चार्थेनाव्यभिचाराणि । शाब्दं तु ज्ञानं नार्थादुत्पद्यते तदभावेऽपि सति शब्दे भावात् ।
नापि लिङ्गस्येव शब्दस्यार्थाव्यभिचारः, किं तु सङ्केतग्रहणमात्रात् पदार्थप्रत्यायनेन
52वाक्यार्थमधिगमयति शब्दः । तस्मात् प्रत्यक्षशाब्दविज्ञानयोर्न स्वतोऽव्यभिचारग्रह
इति । प्रवृत्तिसामर्थ्यं तज्जातीयत्वं वा लिङ्गमर्थाव्यभिचारायानुसरणीयम्, ज्ञानगत
तज्जातीयत्वलिङ्गग्राहिणश्च ज्ञानस्य मानसप्रत्यक्षस्य तादृशस्यादृष्टव्यभिचारतया53
परितो निरस्तसमस्तविभ्रमाशङ्कस्य स्वतः प्रामाण्यमिति नानवस्था । एतेनोपमानं
व्याख्यातम् । संवेदनस्य चार्थाव्यभिचारिताकथनेन तत्कारणानामिन्द्रियादीनामपि
प्रमाणत्वमुक्तं वेदितव्यम् । न ह्यव्यभिचारिविज्ञानजनकत्वादन्यदेषां प्रामाण्यम्54 । न
चार्थव्यभिचारिणामिन्द्रियादीनां कथमर्थाव्यभिचारिविज्ञानजनकत्वमिति सांप्रतम्,
कारणस्वभावनियोगपर्यनुयोगयोरशक्यत्वात् । तस्मादर्थसन्देहादनभ्यासदशापन्नात्
प्रमाणतोऽर्थप्रतिपत्तौ55 प्रवृत्तिसामर्थ्यसंभवात् प्रवृत्तिसामर्थ्यज्ञानस्य चाभ्या
सदशापन्नस्य तज्जातीयत्वेन प्रामाण्यानुमानादनभ्यासदशापन्नस्य तु 56प्रवृत्ति
सामर्थ्यान्तरज्ञानेन प्रामाण्यानुमानादनादित्वान्नार्थप्रतिपत्तिप्रवृत्तिसामर्थ्ययोः
परस्पराश्रयत्वमस्तीति । अर्थस्यापेक्षितोपायतानुमानप्रवृत्तिसामर्थ्ययोः परस्परा
पेक्षित्वमवशिष्यते । तत्राप्यनादितापरिहारः । उत्पन्नमात्रकस्य हि बालकस्य स्तनं
दृष्टा प्राग्भवीयस्तज्जातीयापेक्षितानुभवजनितः संस्कार आविरस्ति । 57ततश्च स्मरणम् ।
12 ततोऽपेक्षितोपायतानुमानम् । ततः प्रवृत्तिः । ततस्तस्याः सामर्थ्यम् । एवं पूर्वस्मिन्
पूर्वस्मिन् जन्मनीत्यनादितया न बीजाङ्कुरवत् परस्परापेक्षितेति । अर्थप्रतिपत्ति
रिति
अर्थप्रतिपत्तिश्चार्थस्यापेक्षितोपायताप्रतिपत्तिश्चेत्यर्थः । तस्मात् सर्वमवदातम् ।


तदनेनोक्तेन क्रमेण प्रमाणतोऽर्थप्रतिपत्तावित्यस्य शास्त्रानुसन्धानवाक्यत्वं
58तात्पर्यं च समाहितम् । इदानीमस्यैव 59तात्पर्यान्तरमाह—प्रमाणप्रवृत्त्योर्वेति ।
तत्रेदमाशङ्क्यते मुनिर्हि प्रत्यक्षसंशयादिव्युत्पादनद्वारेण साक्षाच्चानेन शास्त्रेणान्वीक्षिक्या
हेयोपादेयभावावस्थितद्वादशविधप्रमेयव्युत्पादकं न्यायमनुमानापरनामानं निःश्रेय
ससिद्धये व्युत्पादयांबभूव । न च न्यायतः प्रमाणात् प्रमेयतत्त्वनिश्चयमात्रान्निःश्रेय
साधिगमः । अपि 60त्वाद्यन्तवर्ज्जं दशानां प्रमेयाणां दुःखसंज्ञाभावनम्, आत्मनश्च
याथात्म्यभावनमित्यादिभ्यः प्रवृत्तिभ्य61 आत्मतत्त्वसाक्षात्कारवैराग्यपरि
पाकक्रमेणापूर्वयोर्धर्माधर्मयोरनुत्पादेनोत्पन्नयोश्चोपभोगात् प्रक्षयेणेति । तथा च
निःश्रेयसं प्रत्यन्तरङ्गत्वात्62 प्रमाणान्न्यायात् प्रवृत्तिरेव बलीयसी, न न्यायः ।
तस्मात् प्रवृत्तिरेव व्युत्पादनीया न 63प्रमाणं निःश्रेयसहेतुरपि प्रवृत्तेरन्तरङ्गत्वात् ।
तत्रेदमुपतिष्ठते प्रमाणतोऽर्थप्रतिपत्तौ सत्यां प्रवृत्तेः सामर्थ्यं फलेनाभिसंबन्धो, न
तु प्रमाणतोऽसत्यामर्थप्रतिपत्तौ । तस्मादर्थवत् प्रयोजनवत् प्रमाणमपि प्रवृत्तिवदेव ।
एतदुक्तं भवति, यथान्तरङ्गतया प्रवृत्तिर्बलीयसी एवं मूलकारणतया प्रमाणमपि ।
64न ह्यप्रमाणात् प्रवृत्तिः फलेनाभिसंबध्यते । तस्मात् तुल्यमुभयमपि । तथापि
प्रमाणव्युत्पादनेन प्रवृत्तिरपि व्युत्पादिता भवतीति प्रमाणस्य व्युत्पादनमकारि
शास्त्रेण, न तु प्रवृत्तेः । सामान्याभिधानं च परमन्यायपरम्, तस्यैव प्रकृतत्वादिति ।
प्रामाण्यज्ञानोपायप्रतिपादनपरतयानुसन्धानवाक्यत्वमस्य पूर्वमुक्तम् । संप्रति
परपर्यनुयोगमुखेनास्यानुसन्धानवाक्यत्वं प्रतिपादयति—लोकवृत्तेति । तथा हि
प्रमाणप्रतिपत्त्युपायं प्रत्याचक्षाणक एवं प्रष्टव्यो जायते, किं भवान् प्रमाणेन
13 प्रमाणज्ञानोपायं प्रत्याचष्टे, अप्रमाणेन वेति ? यदि ब्रूयात् प्रमाणेनेति स प्रति
वक्तव्यः, प्रमाणज्ञानोपायमविद्वान् कथं भवानेवमाहेति ? अप्रमाणेनेति चेदनुज्ञया
वर्तितव्यम् । अथ प्रमाणेनागृहीतप्रामाण्येनेति, वाङ्मनसयोर्विसंवादः । तस्माद
निच्छतापि त्वया लोकवृत्तमनुसरणीयम् । अन्यथा नासि लौकिको न परीक्षक
इत्युन्मत्तवदुपेक्षणीयः स्या इति । तदिदं लोकवृत्तमाक्षेप्तारं बोधयितुमनेन भाष्ये
णानूद्यते प्रमाणतोऽर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यादर्थवत् प्रमाणं यतोऽतः सर्वः
प्रमाता प्रमाणेनावगतार्थवत्त्वेनार्थमवधार्य प्रवर्तमानः फलमुपलभत इति लोकवृत्तम् ।
तत् प्रमाणत इत्यादिना वाक्येन कारणप्रदर्शनद्वारेणानूद्यते ।


अस्यैव भाष्यस्य तात्पर्यान्तरं वक्तुं भूमिमारचयति—हेयहानेति । अर्थोऽर्थशब्दः
प्रमाणतोऽर्थप्रतिपत्तावित्यत्र स्थितः पदं वाचकं येषां तानि तथा । एत
द्वार्त्तिकग्रन्थस्यैतादृशं व्याख्यानम्, भाष्यगतस्य त्वन्यथा भविष्यति । उपायः
शास्त्रमिति ।
शास्त्रशब्दस्तदर्थपरः, अर्थस्यापि शब्दवच्छास्त्रशरीरत्वात् । अत्र च
हेयहानाधिगन्तव्यपदैः प्रमाणप्रमेययोरुपादानाद् गोबलीवर्दन्यायेन संशयादिषु
निग्रहस्थानान्तेषु शास्त्रपदं प्रवर्तते । तेनोपायपदेन संशयादयो निग्रहस्थानान्ता
एवोक्ता इति । ग्रहणकवाक्यं विवृणोति—हेयमिति । तात्पर्यमाह—एतस्मिंश्चेति ।
चेन प्रमाणप्रमाप्रमातृप्रमेयरूपं चतुर्वर्गान्तरमपि सूचयति । तत्र हेयादिचतुर्वर्गे
65चार्यमाणतयार्थपदसूचिते प्रमाणादिचतुर्वर्गे च प्रमाणस्य प्राधान्यप्रदर्शनार्थमिदं
भाष्यम् । यद्यपि चतुर्वर्गद्वयतत्त्वावगमो निःश्रेयसाधिगमहेतुः, तथापि प्रमाणमेव
प्रधानम्, तन्मूलत्वादितरसिद्धेः । तदिदमुक्तम्—अर्थवदिति । अतिशायने मतुप् ।
प्रमात्राद्यपेक्षया हेयाद्यपेक्षया चातिशयेन प्रयोजनवत् प्रमाणम् । कस्मात् ? प्रमाण
तोऽर्थप्रतिपत्तौ सत्यां प्रवृत्तस्य प्रमातुस्तदितरप्रतिलम्भात् । प्रमायाश्च तत्कार्यत्वात् ।
तदिदमुक्तम्—प्रवृत्तिसामर्थ्यादिति । तदेतस्मात् प्राधान्याद् विवक्षाभेदेन त्रिवर्गद्वयात्
प्रागुद्देशः प्रमाणस्येति । एतेन यदाहुरेके यदि प्राधान्यात् प्राथम्यं 66तत् प्रमेयस्यैव ।
14 अथोपायत्वात् 67तत् संशयादीनाम्, तेषां प्रमाणोपायत्वात् । कस्माच्च68 प्रमात्रादिभ्यः
प्राथम्यं प्रमाणस्येति ? तन्निरस्तं भवति, प्रमाणोपायानामपि संशयादीनां प्रमाणा
धीनत्वादिति । नन्ववगतम्, अर्थपदतया हेयादिचतुर्वर्गो दर्शित इति; प्रमाणादिचतुर्व
र्गस्तु कथं दर्शित इति पृच्छति—कथं पुनरिति । उत्तरं प्रमाणप्रमेयाधिगतय
इति ।


तदेवं तात्पर्यं व्याख्यायावयवार्थं व्याख्यातुमुपक्रमते—तदिदं वाक्यमवयवश
उपन्यस्य वर्ण्यते
व्याख्यायतेऽवयवश इति । 69तत्रास्यावयवेषु व्याख्यातव्येषु
प्राथम्यात् प्रमाणत इति विवृणोति—तत्रेति । विभजते—प्रमाणत इतीयं
निमित्तपञ्चमी ।
70निमित्तपञ्चमी चेत् कस्मात् प्रमाणादिति नाभिहितमित्यत
आह—अस्येति । प्रमाणत इत्येवंरूपस्याभिधानं वचनव्याप्त्यर्थं विभक्तिव्याप्त्यर्थं
चेति । वचनव्याप्त्यर्थमिति मृष्यामहे न तु विभक्तिव्याप्त्यर्थमिति, पञ्चमीव्यतिरेकेण
तसेरभावादित्याह—कथं पुनरिति ? परिहरति—लभ्यत इति । व्याप्तेः प्रयोजनं
पृच्छति—किं सिद्धं भवतीति । उत्तरं वचनव्याप्त्या संप्लवो व्यवस्था च । तदुभयं
विभजते—प्रमाणेनेति । यत्र द्वयोर्बहूनां वा संप्लवः प्रमाणानां तत्रैकैकस्याप्यस्ति
प्रतिपत्तिसाधनत्वं प्रमाणस्येति कथयितुं संप्लवावसरेऽपि प्रमाणेनेत्युक्तम् । अत एव
व्यवस्थायामेवकारः प्रमाणेनैवेति । विभक्तिव्याप्तेः प्रयोजनमाह—विभक्तिव्याप्त्या
हेतुकरणभावः ।
गम्यते इत्यनुषज्यते । तद्विभजते—प्रमाणादर्थाधिगतिर्भवतीति
हेतुत्वं गम्यते । प्रमाणेनार्थाधिगतिर्भवतीति करणरूपोऽर्थो गम्यत इति संबन्धः ।
कस्मात् पुनः करणार्थो गम्यत इत्यत आह—प्रमाणेनेति । अर्थमर्थाधिगतिं साधय
तीति साधकतमत्वात् । अत्र च करणभावनान्तरीयकस्य हेतुभावस्य पञ्चम्या अभि
धानं प्रमाणफलयोस्तादात्म्यप्रतिषेधार्थम्, भेदाधिष्ठानत्वाद्धेतुफलभावस्य । न खलु
परशुरेव च्छिदेति । प्रमाणप्रातिपदिकलब्धकरणत्वानुवादश्च प्रमाकारका
15 न्तरेभ्योऽभ्यर्हितत्वेनास्य व्युत्पाद्यत्वं च प्राथम्यं च युक्तमिति दर्शयितुम् ।
संप्लवमाक्षिपति—संप्लवेति । समाधत्त—नेति ।


आक्षेपं विभजते—स्यान्मतिरिति । विशिष्टो भिन्नो विषयो येषां तानि तथा ।
बहुवचनमान्तर्गणिकभेदाभिप्रायम् । अर्थसामर्थ्यसमुत्थं हि प्रत्यक्षमर्थगोचरम् ।
स एवार्थः । प्रत्यक्षगोचरो यो ज्ञानप्रतिभासमात्मनोऽन्वयव्यतिरेकावनुकारयति । न
च सामान्यं निरस्तसमस्त्तार्थक्रियासामर्थ्यमेवं भवितुमर्हति । स्वलक्षणं तु स्यात् ।
71तदेव हि परमार्थसत्, अर्थक्रियासामर्थ्यलक्षणत्वाद् वस्तुनः । एतदेवास्य स्वम
साधारणं लक्षणं यद्देशतोऽननुगमेनादेशात्मकस्य 72परमाणुत्वम्, कालतोऽननुगमेन
च क्षणिकत्वम् । तस्मात् स्वलक्षणविषयं प्रत्यक्षम् । न च स्वलक्षणमनुमानस्यापि
गोचरः । तद्धि गृहीतप्रतिबन्धलिङ्गहेतुकम् । प्रतिबन्धश्च तादात्म्यतदुत्पत्तिलक्षणः
स्वलक्षणविषयोऽशक्यग्रह इति सामान्यधर्मावाश्रयते । न च सामान्यमेकमनेक
देशकालावस्थासंसर्गि भवितुमर्हति । तदिदमनादिवासनोद्भूतविकल्पाधिष्ठानं
विकल्पाकारस्य वा अलीकस्य वा 73बाह्यत्वमनुमानगोचरोऽभ्युपेयम् । तच्च भावा
भावसाधारण्याच्च बाह्यसादृश्याच्च नियतप्रतिभासत्वाच्चान्यव्यावृत्तिनिष्ठम्74 । यत्
खलु भावाभावसाधारणम्, तदन्यव्यावृत्तिनिष्ठमेव यथा अमूर्तत्वम् । तद् विज्ञानादौ
भावे शशविषाणादौ चाभावे साधारणम् । भावाभावसाधारणश्च विकल्पगोचरोऽस्ति
75घटो नास्ति घट इति । यदि पुनरसाधारणो भावो भवेद् अस्तिशब्दो न प्रयुज्येत,
पुनरुक्तत्वात् । नास्तीत्यपि न 76वक्तव्यं विरोधात् एवमभावासाधारण्येऽपि वाच्यम् ।
न चालीकस्य सर्वसामर्थ्यविरहिणः परमार्थसत्ता स्वलक्षणेन सादृश्यं मन्यतेऽ
न्यव्यावृत्तेः । न च गौरिति नियतौ बुद्धिव्यपदेशौ विनाश्वादिव्यावृत्तिम् । तस्मात्
सामान्यमन्यव्यावृत्तिरूपमबाह्यं बाह्यभेदाग्रहाद् बाह्यत्वेनावगाह्यमानमनुमानं
बाह्ये प्रवर्तयति । पारम्पर्येण च बाह्यप्रतिबन्धाद् बाह्यं प्रापयत् संवादकं सद्
16 भ्रान्तमपि प्रमात्राश्रयवशात् प्रमाणम् । तदस्य न स्वलक्षणं गोचरः77 । प्रत्यक्षमपि न
सामान्यगोचरमित्यावेदितम् । न चाभ्यामन्यत् प्रमाणमस्ति, प्रमाणस्य सतोऽ
त्रैवान्तर्भावात् । अनन्तर्भावे वा प्रमाणत्वानुपपत्तेः । न च सामान्यविशेषाभ्यामन्य
दस्ति प्रमेयान्तरं यत्रैते संप्लोष्येते इत्यर्थः ।


समाधानवाक्यं विवृणाति—एतच्च नेति । यथा चैतत् तथा तत्र तत्र निवे
दयिष्यते । विशेषो व्यवच्छेदकः । स च वक्रकोटरादिरन्त्यश्च । व्यवस्था
सङ्करोदाहरणान्याह—इन्द्रियवदिति । संप्लवममृष्यमाण आह—अधिगतत्वादिति ।
समाधत्ते—नान्यथेति । आक्षेपं विवृणोति78यदीति । स्यादेतत् । नास्ति
वैयर्थ्यमधिगतीनामाशुतरविनाशितया तद्गोचराधिगत्यन्तरोत्पादं प्रति प्रमाणान्तर
स्यार्थवत्त्वादित्यत आह—अधिगतं चार्थमधिगमयता प्रमाणेनेति । यद्यप्यधि
गतय आशुतरविनाशिन्य स्तथाप्येकतरप्रमाणजनितार्थाधिगतिलब्धजन्मनः
संस्कारादेव स्थायिनस्तदर्थस्मृतिसन्ततिसंभवाद् अधिगतमर्थमधिगमयता प्रमा
णेन पिष्टं पिष्टं स्यादिति । समाधिवाक्यं विवरीतुमनुवदति—नान्यथेति । विवृणोति—
न ब्रूम इति । अयमभिसन्धिः, न हि प्रमाणकारणानि प्रेक्षावन्ति, येनैवमालोच
येयुः—79जनितमेव प्रमाणमन्यतमेनास्मासु, वयमिहोदास्मह इति । नापि 80स्वकारण
बललब्धजन्मानि प्रमाणानि दर्शितोऽयमर्थोऽन्यतमेन चास्मासु प्रमाणेन । कृत
मस्माभिरिति विरन्तुमर्हन्ति । प्रमातुश्चेतनत्वादयमनुयोग इति चेत्—न, प्रियतमस्य
वस्तुनोऽनेन भूयो भूयः प्रमित्सितत्वात् । अप्रमित्सितस्यापि च दुर्जनवचनादेः
प्रमेयस्यानेन प्रमीयमाणत्वात् । तस्मान्न प्रमात्रभिसन्धानात् प्रमाणस्य प्रवृत्तिर
प्रवृत्तिर्वार्थे किं तु सामर्थ्यात् । अन्यथाग्निदाहादिदुःखस्याप्रत्यक्षत्वप्रसङ्गः ।


यत्तु प्रमाणं प्रमित्साधीनप्रवृत्ति तद्यदि प्रमाता न व्यापारयेत् किमायातं
प्रमाणस्य ? न हि तोयमपि पिपासुना न पीयत इति, तस्य पिपासोपशमनशक्तिर
17 पैति । तस्मात् 81प्रत्युत्पन्नकारणसामग्रीजनिता बुद्धिः प्रमा । तज्जनकानि च प्रमाणानि
समानविषयाण्यपि । स एव चानेन सामग्रीभेदः प्रदर्शितः । 82अन्यथा तु प्रत्यक्षेणेत्या
दिना । यद्यपि साक्षात्कारासाक्षात्कारादिरपि प्रकारभेदोऽस्ति, तथाप्यसौ प्रकृता
नुपयोगान्नोक्तः । यदि च द्रव्यं त्वचा गृहीतमिति कृतं चक्षुषा, चक्षुषा वा गृहीतमिति
कृतं त्वचेत्युच्येत, न रूपविज्ञानं वा स्पर्शविज्ञानं वोपजायेत । 83तेन तदर्थं चक्षुर्वा
त्वग्वाभ्युपेतव्यम् । तथा च संप्लववैयर्थ्येऽपि व्यवस्थायां न वैयर्थ्यमित्याह—
विषयान्तर इति । प्रकृतमुपसंहरति—तस्मादिति ।


विभक्त्यर्थं निरूप्य प्रातिपदिकार्थनिरूपणमवतारयति—प्रमाणेति । 84अत्र
चावधार्यतेऽनेनेत्यवधारणं विचार इति । विचारणाय भावभवितारौ पृच्छति—किं
पुनरिति ।
85केचिदाहुः, अनधिगतार्थगन्तृ86 प्रमाणमिति । विषयसारूप्यं साकारस्य
विज्ञानस्येत्यन्ये87 । विज्ञानस्यैवानाकारस्यात्मानात्मप्रकाशनसामर्थ्यमित्यपरे88
उपलब्धिसाधनमिति वृद्धाः89 । तस्माद् विप्रतिपत्तेः संशयात् प्रश्नः । भावप्रश्नव्याख्या
नेन भवितृप्रश्नो व्याख्यातः । उत्तरम्—उपलब्धिहेतुः प्रमाणम् । न च संशय
विपर्यासरूपोपलब्धिकारणयोः प्रसङ्गः, अर्थवदित्यधिकारात् । तयोश्चोपदर्शितार्थ
व्यभिचारेणानर्थवत्त्वात्90 । नो खलु विकल्प्यमानं वस्त्वस्ति, अर्थक्रियासु वोपयुज्यते ।


स्यादेतत् । स्मृतिहेतोरपि प्रामाण्यप्रसङ्गः । न ह्यसौ नोपलब्धिहेतुः । न चार्थ
सहकारि प्रमाणमिति संस्कारस्यार्थसहकारिताविरहादप्रमाण्यमिति साम्प्रतम्,
नदीपूरस्य पिपीलिकाण्डसंचरणस्य चातीतानागतवर्षलिङ्गस्य शब्दस्यातीता
नागतगोचरस्यार्थसहकारिताविरहिणोऽप्रमाणत्वप्रसङ्गात् । ज्ञापकत्वेन कार्यत्वेन
वा कथञ्चिदर्थसंबन्धे संस्कारस्यापि तत् समानमिति तस्यापि स्मृतिरूपोपलब्धि
हेतोः प्रामाण्यं प्रसक्तम् । मैवम्, प्रमाणशब्देन तस्यापास्तत्वात् । प्रमासाधनं हि
प्रमाणं न च स्मृतिः प्रमा । लोकाधीनावधारणो हि शब्दार्थसंबन्धः । लोकश्च
18 संस्कारमात्रजन्मनः स्मृतेरन्यामुपलब्धिमर्थाव्यभिचारिणीं प्रमामाचष्टे । तस्मात्
तद्धेतुः प्रमाणमिति न स्मृतिहेतौ प्रसङ्गः । अनधिगतार्थगन्तृत्वं च धारावाहिक
विज्ञानानामधिगतार्थगोचराणां लोकप्रसिद्धप्रमाणभावानां प्रामाण्यं विहन्तीति
नाद्रियामहे । न च कालभेदेनानधिगतगोचरत्वं धारावाहिकानामिति युक्तम्,
परमसूक्ष्माणां कालकलाभेदानां पिशितलोचनैरस्मादृशैरनाकलनात् । न चाद्येनैव
विज्ञानेनोपदर्शितत्वादर्थस्यप्रवर्तितत्वात् पुरुषस्य प्रापितत्वाच्चोत्तरेषाम्, अप्रामाण्य
मेव विज्ञानानामिति वाच्यम् । न हि विज्ञानस्यार्थप्रापणं प्रवर्तनादन्यत्, न च
प्रवर्तनमप्यर्थप्रदर्शनादन्यत् । तस्मादर्थप्रदर्शनमात्रव्यापारमेव ज्ञानं प्रवर्तकं प्रापकं
च । प्रदर्शनं च पूर्ववदुत्तरेषां विज्ञानानामभिन्नमिति कथं पूर्वमेव विज्ञानं प्रमाणं नोत्त
राण्यपि पुरुषापेक्षया तु प्रामाण्ये चन्द्रतारकादिविज्ञानस्य पुरुषानपेक्षितस्याप्रामाण्य
प्रसङ्गः । न चातिदवीयस्तया तदर्थस्य हेयतया तदपि पुरुषस्यापेक्षितम्, तस्योपेक्ष
णीयार्थविषयत्वात् । न चोपेक्षणीयमप्यनुपादेयत्वाद्धेयमिति निवेदयिष्यते । उपलब्धि
हेतुं च प्रमाणं वदता अनधिगतार्थगन्तृत्वं चार्थसारूप्यं चात्मानात्मप्रकाशन
शक्तिश्च प्रमाणमिति निरस्तानि भवन्ति, उपलब्धिमात्रस्यार्थाव्यभिचारिणः स्मृतेर
न्यस्य प्रमाशब्देनाभिधानात् । हेतुग्रहणेन सारूप्यशक्त्योः फलादभिन्नयोरपाकरणात्
हेतुहेतुमद्भावस्य तादात्म्येऽनुपपत्तेरिति । उपलब्धिहेतुत्वं च प्रमाणत्वम् । भवितृ
व्याख्यानेन भावो व्याख्यातः । तदेवं ज्ञानमज्ञानं वा उपलब्धिहेतुः प्रमाणम् । तस्य
भावस्तत्त्वमिति स्थितम् ।


तदेतदतिव्यापकत्वेनाक्षिपति—समानत्वादिति । समाधत्ते—अयं विशेष इति ।
अयमर्थः, सर्वः कर्ता करणगोचरव्यापारो न तु साक्षात् फले व्याप्रियते । करणं च
द्विधा सिद्धससिद्धं च । तत्र सिद्धं परश्वादि दारुद्वैधीभावायोद्यम्योद्यम्य दारुणि
निपातयन् दारु च्छिनत्तीत्युच्यते, न तु साक्षात् कर्तृव्यापारगोचरो दारुद्वैधीभावः,
किं तु स्पर्शवद्वेगवतः करणीभूतस्य परशोः संयोगस्योद्यमननिपातनलक्षणस्तु
कर्तृव्यापारः परशुगोचर एव । एवं स्वर्गकामोऽपि कर्ता न साक्षात् स्वर्गे व्याप्रियते,
19 किं तु तत्करणं यागमसिद्धं साधयति । स्वर्गस्तु यागव्यापारादेवापूर्वाभिधानात्
चेतनाश्रयाद् देशकालावस्थाभेदासादितपरिणतिविशेषात् साक्षादुत्पद्यते । तद्व
दिहापि प्रमाणसिद्धमिन्द्रियादि, असिद्धं च91 तत्सन्निकर्षादि व्यापारयन्नुत्पादयन् वा92
करण एव चरितार्थः । करणं त्विन्द्रियादि तत्सन्निकर्षादि वा नान्यत्र चरितार्थमिति
साक्षादुपलब्धावेव फले व्याप्रियते । प्रमेयस्य तु प्रत्यक्षादन्यत्रोपलब्धिहेतुभाव एव
तावन्नास्ति, केवलं प्रमाणविषयभावमात्रेणोपयुज्यते । यत्राप्यस्य हेतुभावः प्रत्य
क्षेऽभिप्रेयते, तत्रापीन्द्रियसंबन्धमात्रे उपयुज्यते प्रमेयम् । इन्द्रियमेव तु तत्सन्नि
कर्षादि वा93 साक्षात् प्रमाहेतुः । ततः सिद्धमेतत् न प्रमाता साक्षात् प्रमाहेतुः कर्तृत्वात् ।
यो यः कर्ता स सर्वो न साक्षात् फलहेतुः, यथा 94व्रश्चनयजमानादिः तथा 95चायम् ।
तस्मात् तथा । तथा प्रत्यक्षं 96प्रमेयं न साक्षात् प्रमाहेतुः प्रमेयत्वात् । यद् यत् प्रमेयं
तत्तत् सर्वं न प्रमाहेतुरनुमेयादिवत् । तथा चैतत् । तस्मात् तथेति97 । तदिदं प्रमातृ
प्रमेययोः प्रमाणे चरितार्थत्वमचरितार्थत्वं च प्रमाणस्य, तस्मात् तदेव फलहेतुः ।
प्रमातृप्रमेये तु फलोद्देशेन प्रवृत्ते इति तद्धेतू कथञ्चिदिति । चोदयति—अकर
णेति ।
नाकरणः कर्ता प्रमाणमपि व्याप्तुमर्हतीत्यर्थः । परिहरति—न, इन्द्रियार्थेति ।
98यदा ज्ञानं प्रमाणं तदा ज्ञानस्य प्रमाणस्योत्पत्तावित्यर्थः । पुनश्चोदयति—यदि
तर्हीति ।
परिहरति—तस्मिन्नपीति । चोदयति—यदि प्रमातृप्रमेयाभ्यां सद्भ्यां
प्रमाणमिति ।
प्रमाणमन्तरेण प्रमाया अभावात् प्रमातृप्रमेययोरसिद्धिरित्यर्थः ।
पृच्छति—कथमिति । उत्तरं—प्रमाणमितीति । अथ 99स्वरूपमात्रमेव कारकं कस्मान्न
भवति, तच्च क्रियासंबद्धस्य पुरस्तादप्यस्तीत्यत आह—न च द्रव्यमात्रमिति ।
अस्तु तर्हि तदीयोऽवान्तरव्यापारः प्रधानक्रियायां साध्यायां कारकम्100, तस्यापि
प्रधानक्रियायां निमित्तत्वादित्यत आह—न च क्रियामात्रम् । न हि स्वरूपेण देव
20 दत्तो व्रश्चनः, नापि तदीयो व्यापार उद्यमननिपातनादिर्लोष्टाद्याश्रयः । क्व तर्हि
कारकशब्दः प्रवर्तत इत्यत आह—कारकशब्दो हीति । प्रधानक्रियासाधने हेतौ
अवान्तरक्रियाविशेषयुक्ते कारकशब्दः प्रवर्तते । 101द्वैधीभावे हि फले प्रधानव्यापारे
कर्तुः करणगोचर 102उद्यमननिपातनादिरवान्तरव्यापारः । कर्मणश्च दारुणः स्पर्श
वद्वेगवत्तीक्ष्णतरकुठारसंयोग एवावान्तरव्यापारः । तेन हि दारु स्वावयवपरिस्पन्द
लब्धजन्मनोऽवयवविभागाद्103 द्वैधीभावमनुभवति । 104तस्मादवान्तरप्रधानव्यापार
संपन्नं कारकमिति सामान्यतः प्रसाध्य प्रकृते योजयति—प्रमातृप्रमेयशब्दौ चेति ।
तावन्तरेण क्रियां
प्रधानक्रियामित्यर्थः । परिहरति—न, पाचकादिशब्दवदिति ।
लोकाधीनावधारणः खल्वयं शब्दार्थसंबन्धः । लोकश्चातीतानागतवर्तमानक्रिया
संबन्धमात्रविवक्षया कारकशब्दान् प्रयुङ्क्ते, पाचकमानय पक्ष्यतीति च, पाच
कोऽयमपाक्षीदिति च, पाचकोऽयं पचतीति च तुल्यवत् त्रैकाल्यविषयप्रयोग
दर्शनम् । तत् कस्य हेतोरपचत्यपि पाकसंबन्धं प्रत्यस्ति स्वरूपशक्तिर्देवदत्ता
दाविति ? द्वयी हि शक्तिः कारकाणां कार्यजननं प्रति स्वरूपं च सहकारिग्राम
समवधानं च । तत्रासत्यपि 105सहकारिग्रामसमवधाने कारकशब्दानां प्रवृत्तेः, सत्यपि
च स्वरूपे त्रैकाल्यव्यापिनि त्रैकाल्ययोगिकार्यासंभवेऽप्रवृत्तेः106 त्रैकाल्ययोगि
कार्योपहितमर्यादमेव स्वरूपं कारकशब्दानां प्रवृत्तौ निमित्तमिति । असत्यपि
प्रत्युत्पन्नप्रमाहेतुप्रमाणसंबन्धे प्रमातृप्रमेयशब्दयोः प्रवृत्तिरिति उपपन्नं प्रमातृ
प्रमेयाभ्यां प्रमाणं जन्यत इति । तत् प्रमाणमुपलब्धिसाधनं साक्षात्, न प्रमातृप्रमेये
इति सिद्धम् ।


सत्यपि चोपलब्धिसाधनत्वे प्रमातृप्रमेययोरुपलब्धिहेतुरित्यत्राप्रसङ्गः107,
साधकतमासाधकतमयोः साधकतमे कार्यसंप्रत्ययात्108 सातिशयत्वेनोद्भूतत्वात्
तस्येत्याह—साधकतमत्वाद् वेति । साधकतमार्थं पृच्छति—कः पुनरिति ।
21 उत्तरम्—प्रमाणस्य भावाभावयोः प्रमायाः कार्यस्य तद्वत्ता । भावाभाववत्ता
साधकतमार्थः । लक्ष्यलक्षणयोरभेदविवक्षया सामानाधिकरण्यम्, न तु
प्रमातृप्रमेयान्वयव्यतिरेकानुविधानमप्यस्ति प्रमाया109 अन्वयव्यतिरेकयोरित्यत
आह—न प्रमातरीति । प्रमातृप्रमेयाभ्यां सह प्रमोत्पादस्यान्ययोगव्यवच्छेदेन
संबन्धः । प्रमाणेन 110तु संबन्धः प्रमोत्पादस्यायोगान्ययोगव्यवच्छेदाभ्यामित्यतिशयः
प्रमाणस्य । प्रमातृप्रमेये हि प्रमाणोपक्षीणवृत्तिनी न प्रमायां व्याप्रियेते । तेना
न्तरायसंभवान्नावश्यं प्रमातृप्रमेयव्यापारे सति प्रमा भवति । प्रमाणस्य व्यापारे तु प्रमा
भवत्येवेति कल्पान्तरमाह—यद्वान् वा प्रमिमीते सोऽतिशयः । प्रमिमीत इति
स्वतन्त्रं कर्तारं दर्शयति प्रतिपाद्यात् करणाद् व्यवच्छेत्तुम् । यद्वानेवेति च सावधारणम् ।
तत्र यद्वानिति कर्त्रन्तरं व्यवच्छिनत्ति । न हि कर्ता कर्तृमान्, किं तु प्रमाणवान् ।
स्वतन्त्रो ह्याश्रयः परतन्त्रेणाश्रीयते । कर्त्रधीनं हि करणमित्यावेदितम् । प्रमाता प्रमेय
वानपि क्वचिद् भवेत् तत्तन्त्रत्वात् प्रमेयस्य न तु प्रमेयवानेव, अनुमानादिषु
प्रमेयस्यातीतत्वादिना तद्वत्ताविरहात् । न तु लिङ्गादिज्ञानवान् न कदाचिदित्यव
धारणफलम् । सोऽयं विशेषः प्रमातृप्रमेयाभ्यां प्रमाणस्य । अस्यैव च विशेषस्या
तिशयत्वमन्वयव्यतिरेकाभ्यामादर्शयति—प्रमाणे सतीति । कल्पान्तरमाह—सतो
र्वेति ।
पूर्वेण भावप्रधानोऽतिशयो यादृशस्य दर्शितः, तादृशस्यैवेह व्यतिरेक
प्रधानोऽतिशय इति विशेषः । अकर्तृत्वमहेतुत्वमित्यर्थः । कल्पान्तरमाह—संयोग
वच्चरमभाविता वा ।
111सेतिकर्तव्यताकं हि व्याप्रियमाणं करणम्, न तु 112चक्षुरा
दिस्वरूपम् । करणादिशब्दप्रवृत्तिनिमित्तमात्रं तु स्वरूपं स्यादिति पूर्वमावेदितम् ।
तच्च सिद्धमसिद्धं वा प्रमातृप्रमेयव्यापारस्य पश्चादेव तथात्वेन संपद्यत इति
चरमभावीत्युच्यते । सोऽयमस्य चरमभावितातिशयः । यथा तन्तूनां पटे जनयितव्येऽ
न्त्याः संयोगभेदा यदनन्तरं पट उत्पद्यत एवेति । कल्पान्तरमाह—प्रतिपत्तेरानन्तर्यं
वा ।
यत एव प्रमाणं चरमभावि, अत एव तदनन्तरं प्रतिपत्तेः प्रमाया भावात् ।
22 प्रतिपत्तेरानन्तर्यमेव प्रमाणस्यातिशयः । स चेति । चोऽवधारणे । इदमपि लक्ष्य
लक्षणयोरभेदविवक्षयोक्तम् । कल्पान्तरमाह—असाधारणकारणता वा । चतस्रः
खल्विमाः प्रत्यक्षादिप्रमितयो भिन्नबुद्धिव्यपदेशभाजोऽनुभूयन्ते । न च प्रमाता
तद्भेदहेतुः, तस्य साधारण्यात् । न च प्रमेयमेकस्यापि प्रमेयस्य संप्लवे
सर्वप्रतिपत्तिसाधारण्यात् । प्रमाणानि तु यथायथं 113चतसृष्वपि प्रमितिष्वसाधारणा
नीति भिन्नबुद्धिव्यपदेशनिबन्धनानि । तदिदमसाधारण्यमतिशयः अशेषः पुरुषः
प्रमातात्र विवक्षितः114 । कल्पान्तरमाह—प्रमाकारणेति । प्रमाया असमवायिकारणं
खल्वात्ममनःसंयोगः । स च सर्वप्रमासाधारणः115 । नासौ प्रमात्रा प्रमेयेण वा शक्यो
विशेष्टुम्, तयोरपि तद्वदेव साधारण्यात् । असाधारणं तु प्रमाणं यथायथमात्ममनः
संयोगमवच्छिनत्ति । एवं सुखादिप्रमेयाणामपि मन एवसाधारणं व्यवच्छेदकं
द्रष्टव्यम् । सोऽयमस्यातिशयः अतिशयातिशयिनोरभेदविवक्षया अतिशयशब्द
वाच्यम्
इत्युक्तम् ।


क्रमप्राप्तमर्थग्रहणं तात्पर्यतो व्याचष्टे—अर्थग्रहणमिति । कस्मात् पुनर्निषि
ध्यते प्रमाणविषया प्रतिपत्तिरित्यत आह—यतो न प्रमाणविषयेति, इतिकर्तव्यता
अनुष्ठानम्, तस्मिन् । अर्थ्यत इत्यर्थः, तोयकण्टकादिः । तस्य तथाभावोऽर्थनीय
त्वम् । तच्च सुखदुःखसाधनत्वम् । सुखसाधनं खलूपादेयत्वेन दुःखसाधनं च
हेयत्वेनार्थ्यते116 । तात्पर्यान्तरमाह—उपेक्षणीयेति । उपेक्षणीयविषये प्रमाणे प्रवृत्ति
सामर्थ्यं नास्तीति तत्प्रतिषिध्यते । न च तदप्रमाणमिति । 117तस्यापि दृष्टप्रमाण
साधर्म्येण लिङ्गेन प्रामाण्यानुमानादिति । चोदयति—प्रमाणाग्रहणमिति । समर्थ
प्रवृत्तिजनिका हि प्रतिपत्तिर्नाप्रमाणाद्भवतीत्यर्थादेव प्रमाणादिति गम्यत इत्यर्थः ।
परिहरति—न प्रमाणविशेषज्ञापनार्थत्वात् । अयमभिसन्धिः, प्रवृत्तिसामर्थ्येन हि
कार्येण प्रमाणस्यार्थवत्त्वमनुमातव्यम् । न चैतत् साक्षात् प्रमाणस्य कार्यम्, किं
23 त्वर्थप्रतिपत्तेः । तदनन्तरं हि समर्था प्रतिपत्तिरुपजायते । अर्थप्रतिपत्तिस्तु प्रमाणकार्येति
समर्था प्रवृत्तिः प्रमाणकार्या सती प्रमाणस्यार्थवत्त्वमनुमापयति118 । तस्मादर्थगम्य
मपि प्रमाणमर्थप्रतिपत्तिकरणत्वेन द्योतनीयम् । अन्यथा प्रमाणमर्थवदर्थप्रतिपत्तेः
समर्थप्रवृत्तिजनकत्वादिति किं केन संगतम् ? प्रमाणस्य विशेषः प्रमाणाभासाद्
व्यावृत्तिः । तस्य ज्ञापनम् । स एवार्थो यस्य119 प्रमाणग्रहणस्य तत् तथोक्तम् । तस्य
भावस्तत्त्वम् । तस्मादेतदुक्तं भवति—प्रमाणकार्याया अर्थप्रतिपत्तेः प्रवृत्तिसामर्थ्यं न
तदाभासकार्यायाः । तस्मात् प्रमाणस्यार्थवत्त्वं गम्यत् इति । तदिदमुक्तम्—तद् येह
प्रमाणेन प्रतिपत्तिः सा प्रवृत्तिसामर्थ्यं प्रतिपादयति प्रमाणम् ।
अयमर्थः । प्रमाणं
कर्तृ, प्रवृत्तिसामर्थ्यं प्रतिपद्यमानं प्राप्नुवत् तत् प्रतिपादयति प्रापयति प्रमाणकार्यार्थ
प्रतिपत्तिरिति । इदमपि प्रमाणग्रहणस्य प्रयोजनमित्याह—न च प्रमाणग्रहणमिति ।
एकदेशिव्याख्यानमुपन्यस्यति—सुखेति । न केवलं सुखदुःखहेतुत्वादर्थ्यमानत्वात्120,
ज्ञायमानत्वाच्च121 । दूषयति—नेति । सर्वस्य सुखदुःखतद्धेतुत्वेन हेयपक्षनिक्षेपात् ।
उपादेयानां प्रमाणशास्त्रापवर्गाणामभावप्रसङ्गाद् व्याघातः । अविवक्षितत्वा
च्चेति ।
चशब्दसमुच्चितमशक्यहानत्वं हेत्वन्तरमादर्शयति—न च प्रमाणा
दिहानमिति ।
सुखदुःखतद्धेतवो हि हेयाः सन्तो हानोपायमपेक्ष्यन्ते । न च
प्रमाणादेरन्यस्तदुपायः संभवति । न च प्रमाणादिः स्वोच्छेदाय पर्याप्तः । न चास्मादप
वर्गो नाधिगम्यते । तस्मान्न शक्यं प्रमाणादिना प्रमाणहानमिति । न चैतन्निःश्रेयसहेतुं
शास्त्रं प्रणयतः सूत्रकारस्य तदनुवर्तिनो वा भाष्यकारस्य विवक्षितमित्याह—न च
प्रमाणादिहानं विवक्षितम् ।
तस्मादस्मद्व्याख्यानमेव शोभनमित्याह—किं त्विति ।
122प्रवृत्तिसामर्थ्याधानयोग्यत्वमधिकारः । तस्मात् सुखदुःखतद्धेतुरूपार्थप्रतिपत्तिरेव
हि समर्थां प्रवृत्तिमाधत्ते । न त्वर्थमात्रप्रतिपत्तिरित्यर्थः । न केवलं व्याघाताशक्यहाना
विवक्षितत्वैरर्थपदेन123 न सर्वसंग्रहोऽशक्यत्वादपि न सर्वसंग्रह इत्याह—न संविद
24 इति । सुखदुःखतद्धेतुतया न संविद ग्रहणं संग्रहः सर्वमध्यपतिताया अपि । कुतः ?
अनधिकारात्, सुखदुःखतद्धेतुयोग्यताविरहात् । नाप्यर्थ्यमानत्वेन संग्रह
इत्याह—अकर्मत्वाच्च । न तावत् सर्वा एव संविदः संविद्गोचरा मनोयोनयः संवेद्या
भवितुमर्हन्ति । एकनीलविषयसंवित्परम्परामात्र एव पुरुषायुषसहस्रपर्यवसानात्
विषयान्तरसंचाराभावप्रसङ्गाच्च124 । तस्मादनवस्थाभयादन्ते कस्याश्चित् संविदोऽ
संवेद्यतया फलमात्रत्वमभ्युपेयम् । तथा च सा नार्थ्यते125 । न च सुखदुःखे तद्धेतुरिति
न सर्वसंग्रहः संविदोऽसंग्रहादित्यर्थः ।


तदेवमादिवाक्यं126 व्याख्याय भाष्यव्याख्यान्तरमवतार्य तत्रैकदेशिव्याख्यानं
दूषयितुमुपन्यस्यति—सोऽयं प्रमाणर्थ इति । दूषयति—न उभयस्यापि परिसंख्या
तत्वात्,
अर्थस्तु सुखमित्यादिना भाष्यग्रन्थेन । कार्यकारणाभ्यामुभयत्वम् । प्राण
भृद्भेदस्यापरिसंख्येयत्वादिति च हेतुः127, श्वेतः प्रासादः काकस्य कार्ष्ण्यादितिवन्न
प्रतिज्ञार्थेन सङ्गच्छत इत्याह—प्राणभृद्भेदस्य चेति । तदेतदेकदेशिमतदूषणम
स्मिन् व्याख्याने128 नास्तीत्याह—नार्थशब्दस्येति । चन्दनादिविषयं प्रमाणं सुख
प्रयोजनमेव । कण्टकादिविषयं च प्रमाणं दुःखोत्पादप्रयोजनमेवेत्येतदुभयं परि
संख्यातुं नियन्तुमशक्यमित्यर्थः ।


एवं किलात्र शङ्क्यते—सुखदुःखहेतुभावो वस्तूनां स्वाभाविको भवेन्न वा ।
स्वाभाविकत्वे नील इव129 सर्वान् प्रत्यर्थः सुख इति करभवन्मनुष्याणामपि कण्टकः
सुखः स्यात् । एवं निदाघेऽपि कुङ्कुमं सुखं स्यात् । चन्दनं च हेमन्तेऽपि सुखं भवेत् ।
एवं तृष्णज इवापां सुहितस्यापः सुखाः प्रसज्येरन् । अस्वाभाविकत्वे
त्वनादिवासनावैचित्र्यलब्धजन्मपुरुषधर्मकल्पनानुपातिनः सुखदुःखादयो न
प्रमाणप्रयोजनं भवितुमर्हन्तीति । तत्रेदमुपतिष्ठते—सोऽयं प्रमाणार्थ इति । निवेदयिष्यते
हि क्षणभङ्गाधिकारे130 यथा स्थेमभाजामपि वस्तूनामक्रमाणामपि क्रमवत्सहकारि
25 कारणसमवधानवशादुपजनापायधर्माणः क्रमवन्तो धर्मा भवन्तीति, तदिहापि ।
यद्यपि न जात्या सुखदुःखहेतुभावो भावना131 भवति, तथापि जातिदेशकालावस्थापुरुष
भेदसहकारिसमवधानादुत्पत्स्यते सुखदुःखहेतुभावोऽव्यवस्थयेति भावः ।


तत् सिद्धमेतत्, प्रमाणार्थोऽनियतः अनियतप्राणभृद्भेदहेतुकत्वात् । यद्यदनियत
कारणकं कार्यं तत्सर्वमनियतमेव, यथा अनियतकालमेघोदयनिबन्धनं वर्षम् । तथा
चायम् । तस्माद् अनियत इति । कस्मात् पुनः प्रमात्रादिचतुर्वर्गे प्रमाणस्यैव
अर्थवत्त्वमुच्येत132 न प्रमात्रादीनामपीति आशङ्कानिवारणार्थ भाष्यमनुवदन्नेव
व्याचष्टे—अर्थवति च समर्थे सम्यगर्थेऽर्थाव्यभिचारिणीति यावत् । प्रमाणेऽर्थ
वन्ति
भवन्ति समर्थानि सम्यगर्थानि प्रमात्रादीनि । अर्थस्य तु सम्यक्त्वमिदमेव यद्
यादृशः प्रमाणेनोपदर्शितस्तस्य तथात्वं न पुनरन्यथाभाव इति । यदात्वादिभाष्य
वाक्येऽर्थशब्दः प्रयोजनवचनः तदैवं व्याख्यानम्—अर्थवति च प्रयोजनवति च
यतः133समर्थं शक्तं प्रमाणं प्रतिपत्त्यादिक्रमेण पूर्वोक्तेन प्रयोजनं प्रति, अतः समर्थे
प्रमाणे
प्रमात्रादीनि अर्थवन्ति प्रयोजनवन्ति भवन्ति, यतस्तान्यपि प्रमाणवदेव
समर्थानि शक्तानि प्रयोजनं प्रतीति । अत्र हेतुः अन्यतमापाय इति । तस्यार्थं
व्याचष्टे—अन्यतमत्वार्थ इति । नन्वन्यतमशब्दो बहुष्वनिर्धारितविशेषमेकमाह134, न
तु साधकतममित्यत आह—प्रकरणात् इति । साधारणशब्दो हि प्रकरणाद्
विशषे वर्तते । तद् यथा शिविकावाहनप्रक्रमे पुरुषमानयेति पुरुषशब्दो विष्टौ,
तद्वदिहापि प्रमात्रादिपरिहाण्या135 प्रमाणस्यार्थवत्त्वाभिधाननियमप्रक्रम इति प्रमात्रादिभ्य
प्रमाणस्य विशेषो वाच्य इति तत्रैवान्यतमशब्दो वर्तते । यद्यप्यर्थप्रतिपत्त्यर्था
व्यभिचारद्वारेण136 प्रमाणस्याव्यभिचारो गम्यते दृष्टे विषये, तथाप्यदृष्टे विषये न
तज्जनितप्रतिपत्त्यव्यभिचारेणाव्यभिचारः शब्दस्य प्रमाणस्य शक्यो विज्ञातुम्,
प्रतीत्यव्यभिचारस्य प्रमाणाव्यभिचारग्रहणमन्तरेणाशक्यज्ञानत्वात् । तस्माद् दृष्टा
26 र्थस्य मन्त्रायुर्वेदस्य प्रवृत्तिसामर्थ्यावधृतार्थाव्यभिचारस्य 137साधर्म्यादाप्तप्रणीतत्वा
दग्निहोत्रादिवाक्यानां प्रमाणानामव्यभिचारग्रहणपुरःसरमेव त्रिवर्गस्याव्यभिचार
ग्रहणम् । न पुनरत्र त्रिवर्गस्याव्यभिचारः138 शक्योऽन्यतः परिच्छेत्तुम् । अदृष्टार्थविषयस्य
च चतुर्वर्गस्येहार्थवत्त्वेन प्रयोजनं दृष्टार्थे सन्देहादपि व्यवहारसिद्धेः । तदिदं
चतुर्वर्गे प्रमाणस्य प्राधान्यमिति ।


चतुर्वर्गविभागपरे भाष्ये प्रमाता प्रथमं दर्शितः । 139ततस्तस्य लक्षणमाह—प्रमाता
स्वतन्त्र
इति । स्वातन्त्र्यं पृच्छति—किं पुनः स्वातन्त्र्यम्, यस्याभिसंबन्धात् स्वतन्त्र
इति । तत्र भाष्यकृता 140प्रमातोपलक्षितो न लक्षितः । न खल्वीप्साजिहासयोर्वा प्रवृत्तौ
वा स्वातन्त्र्यं प्रमातृत्वम्, अपि तु प्रमायाम् । ईप्सादिस्वातन्त्र्येण तु तदुत्तरकाल
भाविना प्रमायां स्वातन्त्र्यं 141पूर्वकालभाव्युपलक्षितम् । तेन तच्चरितमनुवर्तमानो
वार्त्तिककृदुपलक्षणान्तरं 142कर्तृत्वोत्तरकालभाव्याह—कारकफलोपभोक्तृत्वम् ।
न हि सर्वः कर्ता समस्तकारकजन्यं स्वर्गादि143 वौदनादि वा भुङ्क्ते ऋत्विक्पाचका
दिषु144 च व्यभिचारदर्शनात्145 । कारकस्य तु सतः कर्तृत्वोत्तरकालभाविनी फलोपभोक्तृता
कर्तृत्वनान्तरीयकतया तदुपलक्षयति, यजमानस्य राज्ञश्च प्रैषादिना तत्तद्व्यापारे
कर्तृत्वात् । यथाहुरत्रभवन्तः,
तदभिसन्धिपूर्वकं प्रेषणमध्येषणं वा युक्तं 146यत्सर्वं पच्यर्थः
महाभाष्ये ३॑१॑२६
इति । स्वातन्त्र्यलक्षणमाह—तत्समवायो वा कारकाभिधानेन सन्निधापितां क्रियां
तदितिसर्वनाम्ना परामृशति । यस्य हि व्यापारं प्राधान्येन धातुराख्यातप्रत्ययो वाभिधत्ते
स स्वतन्त्रः कर्ता । तथा हि विक्लिद्यन्तीत्यत्र तण्डुलादयः कर्तारः, पचन्तीत्यत्र
देवदत्तादयः । तत् कस्य हेतोः ? एकत्र तण्डुलादेर्व्यापार उपात्तोऽपरत्र देवदत्ता
27 देरिति । प्राधान्येन चाशेषकारकनिवर्त्त्यत्वं प्रधानक्रियायाः147 अवान्तरव्यापारभेदेऽपि
प्रधानक्रियोद्देशेन समस्तकारकप्रवृत्तेरिति । पुरुष इति प्रकृतक्रियापेक्षम्, प्रमायाः
पुरुषाश्रयत्वादिति । लक्षणान्तरमाह—तत्प्रयोक्तृत्वमितराप्रयोज्यता वा । तस्य
चेतनस्य सर्वकारकाणि प्रति प्रयोक्तृत्वम्, तैश्च कारकैरप्रयोज्यता वा148 । अचेतनस्य
तु भाक्तं कर्तृत्वं न स्वाभाविकमिति भावः । परिसमाप्तिपदार्थं व्याचष्टे—तत्त्व
परिसमाप्तिरिति ।
तत्त्वं हि प्रमाणव्याप्यत्वं प्रमाणव्यापारविषयत्वम् । तच्च
हानोपादानोपेक्षाभिः पर्यवस्यति । पर्यवसानं परिसमाप्तिः । विनियोज्यतेति वक्तव्ये
योग्यताग्रहणमीप्सितेऽपि 149दृष्टे वस्तुनि कुतश्चित् प्रतिबन्धात् पुरूषेणानुपात्ते मा भूत्
तत्त्वापरिसमाप्तिरिति । यद्यपि हि तत् पुरूषेणानुपात्तं तथाप्युपादानयोग्यता
प्रदर्शनादस्ति तत्वपरिसमाप्तिरिति । तत्प्रतिषेधश्चेत्यत्र तच्छब्देन हानोपादानलक्षणं
विनियोगं परामृशति ।


किं पुनस्तत्त्वमित्यादि भाष्यं व्याचिख्यासुस्तत्त्वप्रत्ययप्रकृतेस्तदोऽर्थं
पृच्छति—किं पुनरिति । उत्तरं—सदसती तत्150 प्रश्नं विभजते—तस्य भाव
स्तत्त्वमित्यत्रेति ।
उत्तरं विभजते—सदसती तत् । अथ कस्मात् प्रकृतिपुरुषौ वा,
पञ्चस्कन्धा वा, परं ब्रह्माद्वैतं वा, जीवाजीवास्रवादयो वा सप्त, पृथिव्यापस्तेजोवायुरिति
वा 151चत्वारि भूतानीत्यादीनि तदो वाच्यानि न भवन्तीत्यत आह—प्रमाण
विषयत्वेनाधिकारात् । सूत्रभाष्यवाक्यतद्विवरणे
षु प्रमाणं प्रमाणविषय
श्चाधिकृतः152 । न च साङ्ख्यादिसिद्धान्तभेदानुपातिनोऽर्थाः प्रमाणविषयाः । यथा
चैतत् तथात्रैव153 निवेदयिष्यते । उपसंहरति—तस्मादिति ।


प्रकृत्यर्थं व्याख्याय प्रत्ययार्थं व्याचष्टे—तद्भाव इति, सदसतोर्यथासंख्यं
विधायकप्रमाणविषयता सतो भावः, तत्प्रतिषेधश्चासतो भावः । सदिति
विधायकप्रमाणविषयतां परामृशति । तत्प्रतिषेधेन च प्रतिषेधकं प्रमाणमुप
28 स्थापितम् । तेन प्रतिषेधकप्रमाणविषयत्वमेव 154तत्प्रतिषेध इत्यनेनोक्तं भवति । एतद्
विभजते—तयोः खल्विति । शङ्कते—प्रमाणविषयत्वादिति । सर्वसामर्थ्यविरहेण
त्वसत् सतो व्यावर्तते । यदि चासदपि प्रमाणविषयः, तर्हि नासमर्थम् । तथा च
सदसतोरभेद इत्यर्थः । निराकरोति—न, अनैकान्तात् । न वयमसामर्थ्येनासतो
भेदमाचक्ष्महे येनैवमुपालभ्येमहीति भावः । शङ्कां विभजते—तत्र भवेदिति ।
निराकरणं विभजते—तच्च नेति । गवादि चेतनम्, अचेतनं घटादीति । यदि सदसती
समर्थे कुतस्तर्हि तयोर्भेद इत्यत आह—स्वतन्त्रेति । असदुपलब्धिरेव सदुपलब्धे
रन्यानुपलब्धिः । ननु संयोगविभागादिषु सत्स्वपि परतन्त्रोपलब्धिकारणत्वमस्ति,
तेषां संयुज्यमानविभज्यमानाद्यधीननिरूपणत्वादित्यत आह—प्रतिषेधमुखेन प्रति
पद्यते
प्रतीयते । सतां केषाञ्चित् पारतन्त्र्येऽपि न निषेध्यनिषेधाधिकरणपार
तन्त्र्यमित्यर्थः ।


संप्रति सदुपलम्भकस्य प्रमाणस्यासदुपलम्भकत्वं 155प्रतिपिपादयिषता
भाष्यकारेण प्रदीपो दृष्टान्त उपन्यस्तः । स तु साध्यसमः, तस्यापि प्रमाणसामग्री
निवेशादिति शङ्क्यमानोऽत्यन्तलोकप्रसिद्धतयास्य दृष्टान्तत्वं समर्थयते—प्रदीप
वदिति ।
गोपालाङ्गना अपि हि किमत्रास्ति स्तेनोऽस्मद्धनं वा 156अपवरके न वेति
सन्दिहानाः प्रदीपमुपादाय समन्तादवलोक्यापवरकमस्तीहास्मद्धनं नास्ति स्तेन
इति सममेव निश्चिन्वन्ति, न तु स्तेनाभावनिश्चयायोपायान्तरमुपाददते । 157तेना
गोपालाङ्गनमा च पण्डितरूपेभ्यः सिद्धः प्रदीपो दृष्टान्तः । तदिदमुक्तम्—
ह्यसत्प्रतिपत्तावुपायान्तरमास्थीयते
लोकेन । अनाश्रयणे हेतुमाह—प्रदीपेन
दृश्यमाने हि घटादिकेऽर्थे
स्वतन्त्रे नानेन समानजातीयं तुल्योपलम्भयोग्यतं158
दृश्यान्तरमस्ति । नीलपीतौ हि परस्पराभाववन्तौ, तेन नीलनिषेधे नावश्यं पीत
विधिः । भावाभावौ तु परस्पराभावात्मानौ, नो खल्वभावाभावो नाम कश्चिदन्यो
29 भावरूपात्159 । नापि भावाभावोऽन्योऽभावात् । तेन समानजातीयं दृश्यान्तरं निषेधन्
दृश्यान्तराभावमेव विधत्ते प्रदीपः । तदेवं प्रदीपोपायस्य प्रतिपत्तुः प्रतीतिक्रम
मुक्त्वा परीक्षकाणामुपपत्तिक्रममाह—यद्यभविष्यदिति । यदि कश्चिदाशङ्केत
दृश्यतामभावः प्रदीपेन भावोऽपि भविष्यतीति, तत्रैष परीक्षकाणां तर्क उपतिष्ठते—
यद्यभविष्यदिति । तदेवं लौकिकपरीक्षकसंमतं दृष्टान्तमुपपाद्य दार्ष्टान्तिके
योजयति—एवं प्रमाणेनापि इन्द्रियादिना सति प्रमीयमाणे इति । पूर्ववद् व्याख्येयम् ।
उपसंहरति—तदेवमिति । सर्वं चैतदुपरिष्टादुपपादयिष्यते । ननु यदि सदसती
प्रमाणविषयौ, कस्मात् सद्भेदा इवासद्भेदा अपि सूत्रकृता नोच्यन्त इत्यत आह—
तत्र तेषु सदसद्भेदेषु मध्ये स्वातन्त्र्येणासद्भेदा न प्रकाशन्त इति नोच्यन्ते ।
निषेध्यनिषेधाधिकरणाधीननिरूपणत्वादसद्भेदानां भावभेदतन्त्रं प्रकाशनमिति भाव
भेदकथनेनैवाभावभेदा अपि गम्यन्त इति नोक्ता इत्यर्थः । अथ वा कथिता एव येषां
तत्त्वज्ञानं निःश्रेयसोपयोगि, ये तु न तथा न तेषां प्रपञ्चः अनुपयुक्तभावप्रपञ्च इव
वक्तव्य इत्याह—चतुर्वर्गानन्तर्भावाद्वा भावप्रपञ्चवदभावप्रपञ्च इति ।
निःश्रेयसानुपयोगिनि भावप्रपञ्चे यथा चतुर्वर्गानन्तर्भावः, एवमभावप्रपञ्चेऽपीति ।
अथ निःश्रेयसोपयोगाभावः कुतोऽवगन्तव्य160 इत्यत आह—भावोपदेशादेवाभाव
उपदिष्टो भवतीति ।
द्विविधं प्रमाणं भावोऽभावश्च । यथा कारणाभावेन कार्याभाव
ज्ञानं यतो द्वितीयसूत्रसमुत्थानम् । प्रमेयेषु चापवर्ग एव मूर्धाभिषिक्तः । एवं
प्रयोजनादिष्वपीति तत्र161 तत्रोहनीयमिति । उपसंहरति—अतश्चेति ।


तदेवं तात्पर्यं व्याख्याय अवयवार्थं व्याख्यातुं भाष्यं पठति—सच्च खलु
षोडशधा व्यूढमुपदेक्ष्यत
इति । अत्र प्रथमे कल्पे चशब्दोऽवधारणे, खलुशब्दः
स्पष्टार्थे162 । सदेव षोडशधा व्यूढमुपदेक्ष्यते नासत्, तस्य सदधीनप्रकाशत्वादिति ।
द्वितीये तु कल्पे पारमार्थिके चः समुच्चये, खलु अवधारणे । सति षोडश
धैवोपदेक्ष्यमाणेऽसदप्युपदेक्ष्यत इत्यर्थः । प्रकृत्यर्थं व्याचष्टे—व्यूह इति । सूत्रस्य
30 सप्रपञ्चं तात्पर्यं व्याख्याय अवयवार्थं व्याचिख्यासुना भाष्यकारेण तासां खल्वासां
सद्विधानामिति भाष्येण सूत्रम
वतार्य पठितं तदस्य वार्तिककृत् तात्पर्यमाह त
एते सद्भेदा इति सूत्रम् । त एते प्रमाणादयः सद्भेदा निःश्रेयसोपयोगिनो न गङ्गा
बालुकादयः । तस्मात् सत्सु163 प्रमाणादयः 164षोडशैवोद्दिष्टा लक्षिताः परीक्षिताश्च । न
गङ्गाबालुकादयः सन्तोऽपि निःश्रेयसानुपयोगादिति भावः ।


द्वन्द्वस्वरूपमाह—सर्वपदेति । द्वन्द्वपरिग्रहे तात्पर्यमन्वयव्यतिरेकाभ्यामा
दर्शयति—सर्व एत इति । बहुव्रीहिकर्मधारययोरसंभवात् षष्ठीसमासपरिग्रहे
निग्रहस्थानस्यान्त्यपदार्थस्य165 प्राधान्ये विवक्षितार्थहानप्रसङ्ग इत्यर्थः । निर्देशे
यथावचनं विग्रह
इत्यस्य भाष्यस्य तात्पर्यमाह—यथावचनमिति । अन्योन्य
निरपेक्षाणां प्रत्येकं प्रमाहेतुभावः प्रमाणानामिति हि बहुवचनप्रयोजनम् । प्रमेयेषु तु
यद्यपि प्रमेयता वास्तवी प्रत्येकमस्ति तथाप्यपवर्गहेतुभावेन प्रमेयता समुदाये
समाप्यते, न तु प्रत्येकम् । आत्मादीनामन्यतमस्याप्यतत्त्वज्ञाने संसारानतिवृत्तेरिति
यदेव हि166 निर्देशे वचनभेदस्य प्रयोजनम्, तदेव चोद्देशेऽपि, तयोरेकवाक्यत्वादिति
भावः । प्रमाणादीनामिति विभक्त्यर्थव्याख्यानपरं भाष्यं पठित्वा पृच्छति—कः
पुनरिति ।
उत्तरं—कारकाणामिति । तद्विभजते—यत्रेति । कारकार्थः प्रधानक्रिया,
यदुद्देशेन सर्वकारकप्रवृत्तिः । कारकग्रहणेन च तन्नान्तरीयकतया प्रधानक्रिया
प्यानीतेति विवरणे सापि दर्शिता । यद्यपि स्वस्वामिभावादावपि संबन्धेऽन्तर्गतः
क्रियाकारकसंबन्धोऽस्ति संबन्धमात्रस्य क्रियागर्भत्वात् तन्नान्तरीयकत्वाच्च
कारकस्य, तथाप्यसौ न विवक्ष्यते । संबन्धमात्रमेव तु विवक्ष्यत इत्यर्थः । तत्र
चोदयति—तत्त्वस्येति षष्ठी चानर्थिका अव्यतिरेके तदनुपपत्तेरित्यपि द्रष्टव्यम् ।
तत्रानियमवाद्येकदेशी परिहरति—न, उभयथापीति । भावस्य भवित्रधीन
निरूपणत्वाद् भावनिरूपणमेव भवितृनिरूपणमाक्षिपति । अभेदेऽपीति ।
31 इषुस्थित्या167 यथा तद्भावप्रतिषेध इषोर्भावो168 धर्मो गतिः, तस्य प्रतिषेधः स्थितिः,
तिष्ठतेर्गतिनिवृत्त्यर्थत्वात् । एवमत्रापि न प्रमाणप्रमेयादिमात्रमुच्यते तत्त्वग्रहणेनापि
त्वर्थान्तरं तेष्वेव यत् समारोपितं रूपमन्यथात्वमिति यावत् तत् प्रतिषिध्यते ।
गतिमदिति भावप्रधानो निर्देशः । यथा
द्वेकयोर्द्विवचनैकवचने पा. सू. १॑४॑२२
इति द्वित्वैकत्वयोरिति । संख्येयविवक्षायां तु द्व्येकेष्विति स्यात् । तेन
गतिमत्त्वमर्थान्तरमिषोर्न भवतीत्यस्मिन्नर्थे इषोः स्थितिरिति वाक्यं प्रयुज्यत169
इत्यर्थः । तदेतदेकदेशिमतमर्थान्तरत्वनियमवादी दूषयति—तन्नेति । प्रमाणा
दिभ्योऽनर्थान्तरस्य तत्त्वस्य च इषोरनर्थान्तरस्य 170गत्यभावस्य चासिद्धे । यथा च
भावातिरिक्तोऽभावस्तथा क्षणभङ्गाधिकारे171 निवेदयिष्यते । प्रमाणाद्यतिरिक्तं च
तत्त्वमनन्तरमेव दर्शयिष्यतीति । तत्वस्य ज्ञानमित्यादिभाष्यं व्याचष्टे—तत्त्वं
ज्ञायमानमिति ।
उभयं पृच्छति—किं पुनरिति । तत्त्वप्रश्नस्योत्तरम्—तत्त्वमिति ।
निमित्तत्वं
शक्तिः प्रमाणादीनाम् । सा च द्वयी स्वरूपलक्षणा सहकारिसाकल्य
लक्षणा च, अतीन्द्रियस्य सामर्थ्यस्य नैयायिकैरनभ्युपेतत्वात् । शक्तेश्च भावत्वेन
भवितृनिरूपणाधीननिरूपणत्वाद् भवितुरपि निरूपणं भवतीत्युक्तम् ।


अभिमतं निःश्रेयसं ग्रहीतुं निःश्रेयसद्वैविध्यमाह—निःश्रेयसं पुनरिति ।
तत्रादृष्टं निःश्रेयसं ग्रहीतुं दृष्टमतिप्रसङ्गापादनेन दूषयति—एवं च कृत्वेति ।
सूत्रकाराभिमतं निःश्रेयसमाह—परं त्विति । एतदुक्तं भवति, यद्यपि निःश्रेयस
पदमभिमतमात्रवाचि प्रमाणादितत्त्वज्ञानस्य च दृष्टमपि निःश्रेयसं संभवति, तस्यैव
ततः साक्षादुत्पत्तेः । तथाप्यात्मादिवाचकप्रमेयपदसमभिव्याहाराददृष्टमेव निः
श्रेयसमभिप्रेतं172 सूत्रकारस्य । तत्र च प्रमाणादितत्त्वज्ञानस्यापि पारम्पर्येण
हेतुभावोऽस्त्येवेति । चोदयति—दृष्टमिति । दृष्टे दर्शनमेव प्रमाणम् । अदृष्टं तु
32 निःश्रेयसमप्रामाणिकं दर्शनाभावादित्यर्थः । परिहरति—न, नास्ति अर्थस्य तथा
भावात् ।
अर्थ आत्मादिः । तस्य आगमानुमानसहकारिणा कारणाभावेन कार्या
भावानुमानमेवात्रार्थे प्रमाणमिति भावः । ये तु वैयात्यान्मन्येरन् 173पदार्थतत्वज्ञान
मात्रमेव परनिःश्रेयसहेतुरिति, यथाहुः—


एको भावस्तत्त्वतो येन दृष्टः, सर्वे भावास्तत्त्वतस्तेन दृष्टाः इति, तान्
प्रत्याह—यदि पुनरिति । न हि भावानां तत्त्वमन्यदतः प्रत्यक्षविषयीकृताद् रूपा
दिति भावः । मोक्षमाणा इति, सनि
मुचोऽकर्मकस्य गुणो वा पा. सू. ७॑४॑५७
इति गुणाभ्यासलोपौ । न केवलं वस्तुवृत्तिः, सूत्रकारस्यापि संमतमेत
दित्याह—पृथगुपदेशाच्च प्रमेयस्य प्रमाणादिभ्यः । यदि च यत्किञ्चित्
प्रमेयतत्त्वज्ञानान्निःश्रेयसस्य परस्य प्राप्तिः, किमर्थमात्मादिसूत्रेण द्वादशैव प्रमेयाणि
नाधिकानि न न्यूनानि चेत्यवधार्यते सूत्रकारेण ? तस्मात् तदेव174 साक्षादुपयोगि
निःश्रेयसे न पदार्थमात्रमित्याह—प्रमेयावधारणार्थायां चोत्तरसूत्रप्रक्रियायाम
कुशलः सूत्रकारः स्यात् ।
कुतः ? प्रमेयस्य विहितत्वादाद्येन सूत्रेणेति । तस्माद्
यद्युपपत्तिः यदि च सूत्रकाराभिमतमुभयथापि प्रमेयतत्त्वपरिज्ञानं परस्य निःश्रेय
सस्य हेतुः । तदनेन आत्मादेरिति भाष्यं व्याख्यातम् ।


अथ किं तत्त्वज्ञानस्यात्मादिविषयस्यादृष्ट एव कोऽपि सामर्थ्यातिशयो यतः
परनिःश्रेयसोत्पादः, मैवम् । किं तर्हि ? दृष्ट्यैव द्वारेत्याह भाष्यकारः—तच्चैतदिति
निःश्रेयसहेतुभावाभिधानस्य अनु पश्चात् उद्यते अनूद्यते । तत्त्वज्ञानोत्पादे हि
शास्त्रात्175 तद्विषयमिथ्याज्ञानादिनिवृत्तिक्रमेणापवर्गोत्पाद इति द्वितीयसूत्रेणानूद्यते ।
तदेतद् भाष्यं तच्चैतदित्याद्यधिगच्छतीत्यन्तमनूद्य व्याचष्टे—हेयमिति । मिथ्याज्ञान
मात्मादिषु प्रमेयेषु अविद्या तन्मूलं तृष्णा । उपलक्षणं चैतत्, द्वेषोऽपि द्रष्टव्यः ।
तन्मूलौ च धर्माधर्मौ । तदेतद्धेयम् । हानं तत्त्वज्ञानं हीयते ह्यनेनैतत् सर्वम् । तस्य
33 प्रमाणस्य । उपायःशास्त्रम् । अधिगन्तव्यो मोक्षः । एवमवयवान् विभज्य तात्पर्य
माह—एतानीति । एतानि चत्वार्यर्थपदानि पुरुषार्थस्थानानि, न केवलं हेयाधि
गन्तव्यभेदेन द्वादशभेदं176 प्रमेयं दर्शयतः तद्विषयतत्त्वज्ञानाय च सोपकरणन्याया
भिधानप्रमाणव्युत्पादकं शास्त्रं प्रणयतः सूत्रकारस्य संमतमपि तु सर्वेषामे
वाध्यात्मविदामाचार्याणामिति भाष्यतात्पर्यमित्यर्थः ।


तत्र संशयादीनां पृथग्वचनमनर्थकम् इत्यादिचोद्यभाष्यं व्याचष्टे—
संशयाद्यग्रहणमिति । सत्यमिति परिहारभाष्यं व्याचष्टे—न विद्येति । चोद्यं
विवृणोति—संशयादय इति । परिहारं विवृणोति—न विद्येति । प्रस्थानं व्यापारः ।
तेषां पृथग्वचनमित्यादिभाष्यं 177व्याचष्टे—तस्याः संशयादीति । न च वाच्यमस्तु
विद्यात्रयमेव, कृतमान्वीक्षिक्या विद्ययेति, तस्या एव समस्तविद्यावदातीकरण
हेतुत्वात् । यथा वक्ष्यति—प्रदीपः सर्वविद्यानामिति । स चायं किंस्विदिति
वस्तुविमर्शमात्रमनवधारणज्ञानं संशय
इति भाष्यम् । तद् व्याचष्टे—तत्र तेषु
संशयादिषु । संशयस्तावदिति ज्ञानमवधारणं प्रत्यय इति पर्याय इति
मन्वानश्चोदयति—अनवधारणात्मक इति । न ज्ञानमात्रपर्यायोऽवधारणशब्दः ।
अपि तु तद्विशेषनिश्चयवचनः । किंस्विदिति दोलायमानस्योभयकोटिस्पृशः प्रत्यय
स्यार्थेऽनवधारणात्मकस्यापि प्रत्यात्मं मानसेन प्रत्यक्षेणावधार्यमाणत्वादिति ।
परिहरति—न व्याघात इति । तत् तस्मात् उभयमिति । तत्र नानुपलब्धे इत्यादि
भाष्यमवतारयितुं पृच्छति—स कथं न्यायस्येति । यदि न्यायस्याङ्गं संशयो भवेत्,
सोऽपि व्युत्पाद्येतेति भावः । उत्तरम्—यस्मादिति । एतदाक्षिपति—उपलब्ध इति ।
पञ्चरूपश्चतूरूपो वा हेतुर्न्यायः । प्रतिज्ञाद्यवयवसमूहो वा न्यायः । नीयते प्राप्यते
विवक्षितार्थसिद्धिरनेनेति, तस्याश्रयो178 विषय उपलब्ध उच्यमानो निर्णीत एव
वक्तव्यः । सन्दिग्धे हि तस्मिन् हेतुः सन्दिग्धाश्रयतया असिद्धः स्यात्, यथेह
नगनिकुञ्जे मयूरः केकायितापातादिति । तदापातसन्देहे 179अतो न निर्णीतश्चेन्नोप
34 लब्धः । ततश्चोपलब्धश्चानिर्णीतश्चेति व्याहतमित्यर्थः । परिहरति—नास्ति व्याघात
इति । सामान्यतः पर्वतमात्रमुपलब्धं निर्णीतम्, तद्विशेषस्तु वह्निमत्त्वादिरनिर्णीत
इति । पुनश्चोदयति—एवमपीति । उपलब्धो निर्णीत इति सामानाधिकरण्यात्
समानविषयत्वं दर्शयति । तथा च व्याघातः । सामान्यविशेषभेदेन तु व्याघातं परिहरन्
सामानाधिकरण्यं न समर्थस इति भावः । परिहरति—न, यथा तथेति व्यपदेशा
दिति ।
सामान्यविशेषयोः सामानाधिकरण्यात् । य एव सामान्यतो निर्णीतः, स एव
विशेषतोऽनिर्णीतोऽपि संभवतीति न व्याघात इत्यर्थः । एवमर्थं न्यायप्रवृत्त्यर्थम्,
असन्दिग्धे न्यायप्रवृत्तेरनुपपत्तेः । न हि 180करिणि दृष्टे चीत्कारेण तमनुमीमते प्रेक्षावन्त
इति ।


प्रयोजनस्वरूपप्रतिपादनपूर्वकं प्रयोजनपदप्रयोजनप्रदर्शनार्थं भाष्यमनुभाषते
अथ प्रयोजनम् । व्याख्यातुं पृच्छति—किं पुनरिति । उत्तरम्—येनेति । स्फुटतरमे
वैतदित्यर्थः । पुनः पृच्छति—केनेति । एकदेशिमतेनोत्तरमाह—धर्मेति । तत्र काम
इतीच्छामात्रं वोच्यते, कामिनीविषयो वा रागः ? पूर्वस्मिन् कल्पे काम इत्येवास्तु
कृतं धर्मादिभिः सर्वेषामेव काम्यमानत्वात् । उत्तरस्मिन्नव्याप्तिः सरकमृगयादीनां
काम्यानामसंग्रहात् । धर्ममोक्षयोरपि नास्तिकान् प्रत्यप्रवर्तकत्वम्181 । तस्मादयुक्तमे
तदिति मन्वान आह—वयं तु पश्याम इति । सुखस्यास्या दुःखस्य हान्या विषयेण
विषयिणं प्रत्ययमुपलक्षयति । असत्योरकारणत्वात्, सत्योर्वा अनर्थकत्वात् प्रवृत्तेरिति ।
तथापि सुखदुःखाप्तिहान्योरेव कर्तुः प्रवृत्तिप्रसङ्गो न तत्साधने, न ह्यन्यद्विजानाति
इच्छति च करोति चान्यदिति घटते, अतिप्रसङ्गात् । न च फलं पुरुषप्रवृत्ति
गोचरः । तत्साधनं तु तद्गोचरः, तत्साधनत्वविज्ञानात् तत्साधन एव प्रवर्तते ।
तन्नातिप्रसङ्ग इति चेत् ? हन्त तर्हि तत्साधनत्वज्ञानमेव प्रवर्तयति, न फलज्ञानम्,
ज्ञानेच्छाप्रवृत्तीनां कार्यकारणभूतानां सामानाधिकरण्येन संप्रतिपत्ते
रित्यभिप्रायेणाह—सुखदुःखसाधनभावात्तु सर्वेऽर्थाश्चेतनं प्रयोजयन्तीति ।
35 तुशब्दः फलाद् व्यवच्छिनत्ति । अत्रापि 182विषयेण विषयिणं प्रत्ययमुपलक्षयति ।
एतदुक्तं भवति तोयमुपलभ्य तज्जातीयस्यापेक्षितसाधनतां दृष्टचरीमनुस्मरति । अथ
तज्जातीयतया लिङ्गेन दृश्यमानस्यापेक्षितसाधनभावमनुमिमीते । अनुमाय च
पिपासुः प्रवर्तते । तेनोपायज्ञानस्य साक्षात् पुरुषप्रवृत्तिहेतुत्वम्, फलस्य183
त्वीप्सिततमस्योद्देश्यतयेति सर्वं सुन्दरम्184तदाश्रयश्च न्यायः प्रवर्तते इति भाष्यं
व्याचष्टे—तदिदं प्रयोजनं न्यायस्येति । आक्षिपति— इति । समाधत्ते—उप
कारकत्वमिति ।
यथा राजाश्रितः पण्डित इति । उपकारकत्वमेव दर्शयति—तन्मूल
त्वादिति । विधिः
प्रवृत्तिः । न जातु निष्प्रयोजनां185 काकदन्तादौ परीक्षामारभन्ते
प्रेक्षावन्त इत्यर्थः । आक्षिपति—का पुनरियमिति । न्यायाश्रयत्वं प्रयोजनस्य
प्रतिज्ञाय परीक्षाश्रयत्वसमर्थनमसङ्गतमिति भावः । उत्तरम्—न्यायः । तस्मान्ना
संगतमित्यर्थः । नन्वेवमपि नीयते प्राप्यते विवक्षितार्थसिद्धिरनेनेति व्युत्पत्त्या
प्रत्यक्षादि प्रत्येकं न्यायः । न 186चैतत् प्रत्येकं प्रयोजनमाश्रयते । अजिहासितानु
पादित्सितानामप्यजिज्ञासितानामर्थानां प्रत्यक्षादिगोचरत्वदर्शनादित्याक्षिपति—कः
पुनरयं न्यायः ?
समाधत्ते—प्रमाणैरिति । प्रत्यक्षादिप्रमाणमूलाः प्रतिज्ञादयः
पञ्चावयवाः प्रमाणानि । तैरर्थस्य लिङ्गस्य परीक्षणं परीक्षा । परीक्षितं तु लिङ्गं
पञ्चावयवोपपन्नमनुमेयप्रत्ययफलं भावयत्येव, न त्वनुमेयार्थपरीक्षा । तस्य
सन्दिग्धत्वेऽपि स्वरूपेण परीक्षानास्पदत्वादिति । नन्ववयवैश्चेदर्थपरीक्षणम्, न तर्हि
प्रमाणैः कार्यकारणयोरभेदाभावादित्यत आह—किमुक्तं भवतीति । न साक्षात्
प्रतिज्ञादयोऽवयवा अर्थपरीक्षायामुपयुज्यन्ते । अपि तु स्वकारणतत्प्रमाणसूचनेन ।
तस्मात् प्रमाणानामवान्तरव्यापारः प्रतिज्ञादय इत्युपपन्नं प्रमाणैरर्थपरीक्षणम् । तदिद
मुक्तम्—प्रमाणव्यापारादितीति । तस्मात् नैकैकं प्रमाणमिति । समस्तप्रमाणो
पकरणत्वादेव चास्य परमत्वमित्याह—सोऽयमिति । पञ्चावयवोपपन्नतया च
36 187प्रत्यक्षागमाश्रितत्वम् । न तद्विरोध इति 188प्रदर्शनार्थं भाष्यमनुभाष्य तात्पर्यं
व्याचष्टे—प्रत्यक्षागमेति । कथं पुनरनेन भाष्येणैतदुच्यत इत्यत आह—यदिहानु
मानेनेति । यत् पुनरनुमानमि
त्यादि भाष्यं व्याचष्टे—यत्र पुनरिति । यत्र हि
विरोधस्तत्र प्रमाणमूलानामवयवानां प्रतिज्ञादीनामितरेतरप्रतिसन्धानमेकवाक्यता
नास्ति । प्रमाणविरोधेन योग्यताविरहिणां तत्पदार्थानां पारमार्थिकान्वयाभावादिति ।
तीर्थं दर्शनं तस्य प्रतिरूपकः । अदर्शनमिव189 दर्शयतीति यावत् । स खलु तादृशः
पञ्चावयवप्रयोगो लाभपूजाख्यातिकामैः पण्डितव्यञ्जनैरुपवर्ण्यमानः प्रत्यवायाय,
प्रागेव190 त्वपवर्गायेत्यर्थः । तदेवं समुदायतो भाष्यं व्याख्यायावयवविभागाय पठति
यत् पुनरनुमानमिति । 191प्रत्यक्षविरुद्धोदाहरणमाह—अनूष्णोऽग्निरवयवी कृत
कत्वाद् घटवदिति ।
अत्र चोदयति—कः पुनरिति । इदमत्राकूतम् रूपत्रयसंपन्न
मेतत् कृतकत्वं न वा ? न चेत् तत एव तर्हि तदनुमानाभासमिति192 कृतं प्रत्यक्ष
विरोधेन । अथान्वयव्यतिरेकपक्षधर्मतासंपन्नमपि बाधितविषयतयैतदप्रमाणम् ?
तदयुक्तम्, रूपत्रयसंपत्त्यां खल्वेतत् स्वसाध्येनाविनाभूतं भवति । न च बाधा
विनाभावयोः सह संभवः । बाधायामपक्षधर्मो भवेत्, अनैकान्तिकश्च हेतुः । जिज्ञा
सितधर्मणो धर्मिणः 193पच्यमानत्वेन पक्षत्वम्, न पुनः प्रत्यक्षावधृतसाध्यविरुद्धधर्मस्य194
तस्याजिज्ञासितत्वेनापक्षतया तद्धर्मस्यापक्षधर्मत्वान्न चैकान्तिकः195 । साध्य
धर्मिण्येव प्रत्यक्षोपस्थापितसाध्यधर्मविरुद्धधर्मवति दर्शनेन व्यभिचारात् । न च
सपक्षासपक्षावेवान्वयव्यतिरेकगम्याविनाभावदर्शनविषयौ न पक्ष इति साम्प्रतम् ।
यदि हि पक्षं विहाय बहिरेव सपक्षासपक्षयोरविनाभावो गम्येत, तदा
बहिर्व्याप्तिमात्रबलेन पक्षधर्मोऽपि हेतुर्न पक्षे साध्यं साधयेत् । असिद्धा हि तत्रास्य
स्वसाध्येन व्याप्तिः । तदेतत् पण्डकमुद्वाह्य मुग्धायाः पुत्रप्रार्थनमिव । तस्मादन्त
र्बहिर्वा सर्वोपसंहारेणाविनाभावोऽवगन्तव्यः । एवं च सिद्धः पक्षेऽपि व्यभिचारः
37 साधनधर्मस्येत्यनैकान्तिकत्वम् । तथा च रूपत्रयसम्पन्नो हेतुर्बाधितविषयश्चेत्य
संभवः । तस्मात् सुष्ठूक्तम्—कः पुनरस्यानुमानस्य रूपत्रयसम्पन्नस्य विरोधः ?
न ह्यस्ति संभवो रूपत्रयसम्पन्नं विरुद्धं चेत्यर्थः । 196अत्र समाधिमाह—अनुमाना
विषये प्रयोगः ।
197वक्ष्यति ह्यनुमानाधिकारे यथानौपाधिकः संबन्धो हेतु
साध्ययोरनुमानाङ्गम्, न तु कार्यकारणभावादिरव्यापकत्वादतिप्रसङ्गाच्चेति । स
चैवं प्रवर्तते—यो यः कृतकः स सर्वोऽनुष्णो यथा घटादिरिति । न च वह्नेरिव
धूमसंबन्धे आर्द्रेन्धनसंयोगो गुर्वन्तेवासिनोः 198साहचर्ये इव स्वाध्यायाध्ययनमुपाधिः
कृतकत्वानुष्णत्वयोः संबन्धे उपलभ्यते । सोऽयं शङ्कितः समारोपितो वा प्रयत्नेन
पुनःपुनरन्विष्यमाणोऽनुपलभ्यमानस्तत्र तत्र घटादावुपाधिर्नास्तीति प्रत्यक्षेण,
यद्यभविष्यद् घटादिवदेव व्यज्ञास्यत, विज्ञानाभावान्नास्त्येवेति तर्कसहायेन
निश्चीयते । सोऽयं रूपेणेव रसस्य, श्वस्तनेनेव सवितुरुदयेनाद्यतनस्य तदुदयस्य,
समुद्रवृद्ध्येव चन्द्रोदयस्य समानकालस्य, कृतकत्वस्यानुष्णत्वेन स्वाभाविक
औत्सर्गिकः संबंधः सामान्येन यो यः कृतकः स सर्वोऽनुष्ण इत्यवधारितः, न तु
निर्विभज्य तेजोऽवयविनि । न हि सर्वोपसंहारवती व्याप्तिरेकदेशविषया भवितु
मर्हति । एकदेशविषयत्वे यत्रैव न दर्शिता तेनैवानैकान्तिकत्वमाशङ्क्येत । तथा च
तत्र तत्रैकदेशे प्रत्येकं व्याप्तिप्रदर्शनमशक्यम्, आनन्त्यात् । तस्मात् सर्वोपसंहारेणैव
तदुपदर्शनम् । तदिह कृतकत्वमौत्सर्गिकसामान्यविषयव्याप्तिस्मरणसध्रीचीनं पक्ष
धर्मतावशात् विशेषे तेजोऽवयविनि साधयितुमनुष्णतोन्मुखं यन्न साधयेत् तत्199
किं प्रत्यक्षेणापहृतविषयत्वात्, आहोस्विदनैकान्तिकत्वात् ? न तावदनैकान्तिक
त्वम् प्रागेव सामान्यतोऽनौपाधिकसंबन्धस्यावधारणात् । 200उष्णे तेजोऽवयविनि
कृतकत्वस्य दर्शनादनैकान्तिकमपक्षधर्मो वा कृतकत्वमितिचेत्—न, अनुमानेन
सामान्यतोऽवधृतव्याप्तिना तस्यानौष्ण्यसाधनात् । प्रत्यक्षेण तेजोऽवयविन
38 औष्ण्यग्रहणेन तत्र201 कृतकत्वस्य हेतोर्वृत्तावुत्पन्नमपि व्याप्तिविज्ञानं बाध्यते ।
ततश्चानैकान्तिकत्वादप्रवृत्तिरनुमानस्येति चेत्—न, अनुमानप्रवृत्तिविषये साध्यधर्मिणि
हेतोर्व्यभिचारानुद्भावनात् । अन्यथा तद्गतसाध्यधर्मसन्देहे तत्रोपलभ्यमानः साधन
धर्मः सन्दिग्धव्यतिरेकित्वादनैकान्तिकः स्यात् । सन्दिग्धसाध्यधर्मे दृष्टान्त इव
साधनधर्मः । तथा चानुमानमात्रमुच्छिद्येत, प्रत्यक्षेण साध्यधर्मविपर्ययदर्शनात् ।
तेजोऽवयविनोऽनुष्णत्वेनासाध्यत्वम्, तथा चानैकान्तिकत्वमपक्षधर्मता वेति चेत् ?
तर्हि प्रत्यक्षेण साध्यविपर्ययसाधनं बाधनमित्यनर्थान्तरम् । तदिदमुक्तम्—यस्मिन्
विषये
तेजसोऽनुष्णत्वे एतत् प्रयुक्तम्, स प्रत्यक्षेणापहृत इति । एवं चानुमाने
दूषिते कृतमपक्षधर्मत्वव्यभिचाराभ्यां तदुपजीविभ्यामिति भावः ।


यत् पुनः दिग्नागेन प्रत्यक्षविरुद्धमनुमानमुदाहृतं तदुपन्यस्यति—अपरेपुन
रिति ।
अश्रावणः शब्दः कृतकत्वाद् घटादिवदिति ब्रुवाणः शब्दस्वरूपमेवापलपति ।
न हि श्रवणेन्द्रियादन्यदस्ति शब्दग्रहणकारणम् । न चागृह्यमाणः शब्दः सद्व्यवहार
गोचरः । तस्मादेवंवादिनोऽभिप्रायव्याप्तमसत्त्वं शब्दस्य । तथा च प्रत्यक्षविरोध इति
भावः । दूषयति—तैस्त्विति । सविशेषणे हि विधिनिषेधौ विशेषणमुपसंक्रामत
इत्युत्सर्गः । क्वचित् पुनर्विशिष्टविधानमपि भवत्यनन्यगतित्वात् । तद्यथा—

लोहितोष्णीषा ऋत्विजः प्रचरन्ति ।

सति विभवे न जीर्णमलवद्वासाः स्नातकः स्यात्202

इति । तद्वदिहापि अश्रावणः शब्द इति श्रुतिवाक्ययोः सामर्थ्यात् श्रावणत्व
विशेषणोपसंक्रान्तो निषेधो न विशेष्येण शब्देन सह संबध्यते । नापि श्रावण
त्वनिषेधादार्थः203 शब्दनिषेधो वाद्यभिप्रायव्याप्तः । वचनार्थाविरोधिनोऽर्थस्या
र्थगम्यत्वान्न तद्विरोधिनः श्रावणत्वनिषेधस्य चाधिकरणं शब्द इति न शब्दाभावे
तन्निषेधोऽवकल्पते । न चाभावस्तुच्छ इति तृतीय204 उपपादयिष्यते । न च श्रावणत्वं
प्रत्यक्षगोचरः । तद्धि शब्दश्रोत्रयोः संबन्धः
39 कृत्तद्धितसमासेषु संबन्धाभिधानं त्वतल्भ्याम्
इति कात्यायनीयवचनात् । न च प्रत्यक्षाप्रत्यक्षवृत्तिः संबन्धः प्रत्यक्षः । तस्मात्
श्रावणत्वमप्रत्यक्षमिति नात्र प्रत्यक्षविरोधः । तदिदमुक्तम्—इन्द्रियवृत्तीना
मतीन्द्रियत्वादिति ।
वृत्तिः स्वार्थे संबन्ध इत्यर्थः ।


आगमविरुद्धमुदाहरति—शुचीति । मन्वादिभिर्नरास्थिस्पर्शप्रतिषेधात्, स्पर्शे
च प्रायश्चित्तोपदेशादशुचित्वं नरशिरःकपालादीनामिति । कापालिक आक्षिपति—
कथमिति । नास्माकं वेदस्तन्मूला वा स्मृतयः प्रमाणमित्यभिप्रायः । उत्तरम्—शुचि
नरशिरःकपालमिति ब्रुवता श्रुतिस्मृतीतिहासपुराणानपेक्षेणानुमानमात्रसहायेनात्र205
वस्तुनि त्वया शुचिरूपोऽर्थो वक्तव्यः । किमुक्तं भवति शुचीति ? यदि उच्येत
स्प्रष्टुः प्रत्यवायाभावः ? सिद्धान्ती पृच्छति—स कस्येति वाच्यम् । यद्यात्मन इति
ब्रूयात् कापालिकः, अविगीता हि व्यवहारपरम्परास्माकम् । कापालिकानां
नरशिरःकपालस्पर्शतदवस्थितान्नपानोपयोगलक्षणा, दाक्षिणात्यानामिवाह्नेनैवुकादि
लक्षणा क्रिया श्रेयस्करी । तस्मादस्माकमप्रत्यवायकरतया शुचि नरशिरःकपाल
मित्यर्थः । तत्र सोपहासमुत्तरमाह—तदागमानुष्ठानतात्पर्यावस्थानात्206 कापालिक
स्यैवमेतत् । श्रुतिस्मृतीतिहासपुराणलक्षणागमविहितमर्थमाचरतां तन्निषिद्धं च
परिहरतां दाक्षिणात्यानामाह्नेनैवुकाद्यनुष्ठानमनादि अद्य यावदनुवर्तमानमविगीत
माम्नायमूलतामनुमापयति आत्मनः श्रेयोहेतुभावेन, न खल्वागमानपेक्षः सहस्र
णाप्यनुमानैरिममर्थमवगन्तुमर्हति । कापालिकानां त्वामगमविहितमकुर्वतां कुर्वतां
च तन्निषिद्धमर्थं प्रयत्नेनानादिरपि व्यवहारः 207शाक्यभिन्नकादीनामिव न वेदानुमाने
मूलमिति भावः । अथ त्रयीविदां नरशिरःकपालमप्रत्यवायहेतुरिति ब्रूयात्, तदा
त्रय्या वक्ष्यमाणेन न्यायेन प्रामाण्योपगमादागमविरोधः, तदीयस्पर्शस्य त्रय्यां
निषेधेन208 प्रत्यवायहेतुत्वनिश्चयात् । अपि चागमानपेक्षोऽनुमानेन शौचं नरशिरः
कपाले व्यवस्थापयन् प्रष्टव्यो जायते—शुचि नरशिरःकपालमिति कोऽर्थः ? ननु
40 य एव वाक्यात् प्रतीयते स एवार्थः, तत् किं पृच्छ्यत इत्यत आह—विशेषस्य
नरशिरःकपालस्य शौचविधानमेतत् । ततः किमित्यत आह—विशेषविधानं च
209शेषप्रतिषेधपरं लोके दृष्टम्, यथा दक्षिणेन चक्षुषा पश्यतीति उक्ते न210 वामेनेति
गम्यते । तदिह यदि शुचि नरशिरःकपालम्, किमन्यदशुचीति वक्तव्यम्211 । न हि
नरोच्चारादीनामशुचित्वे प्रमाणमन्यदस्त्यागमात् । आगमप्रामाण्यं च न मन्यस इति
भावः । अथ त्रयीविद्वेषादनुमानपक्षपातिना त्वया सर्वमेव नरविट्कपालादि शौचपक्षे
निक्षिप्यत इत्याह—अथ सर्वमेव शुचि । परिहरति—दृष्टान्तो नास्ति । कुतः
सर्वस्य पक्षीकृतत्वात् । चोदयति—अथानुमानविरुद्धं कस्मादनुमानं न
भवतीति ।
न खलु प्रमाणत्वेन प्रत्यक्षागमाभ्यामनुमानस्य कश्चिद् विशेषो येन तौ
बाधकावनुमानस्य नानुमानमिति212 भावः । परिहरति—एकस्मिन्ननुमान
द्वयसमावेशाभावात् ।
अयमभिसन्धिः—यत् तावदनुमानं पूर्वप्रवृत्तं तेन बाधित
विषयं तद्बलभावि पश्चात्तनमनुमानं213 न स्वकार्याय पर्याप्तम्, यथोक्तमश्रावणः
शब्दः कृतकत्वाद् घटादिवदित्यस्यानुमानस्यानुमानविरोध214 इति । लब्धस्वरूपं हि
वस्तु क्वचित् किञ्चिन्निषिध्यते, न तु ज्ञानाकारालीके बहिरिति215 तृतीये निवेदयिष्यते ।
तदिह श्रावणत्वं शब्दस्य निषेधता पूर्वं श्रवणमिन्द्रियमतीन्द्रियं216 तद्ग्राह्यत्वं च
वस्तुनी अनुमातव्ये शब्दोपलम्भलक्षणेन कार्येण । तथा चैतेनैवानुमानेनापहृत
विषयमश्रावणत्वानुमानं चरममन्वयव्यतिरेकसंपन्नमपि न स्वोचितं कार्यं जनयति ।
एवं तनुभुवनादीनां न कर्तेश्वरोऽशरीरित्वान्मुक्तात्मवत् प्रयोजनाभावादित्याद्यपीश्वर
धर्मिग्राहिमूलानुमानेनापहृतविषयतया न्यायाभासं वेदितव्यम् । तस्मात्
परस्परानपेक्षसमानकालप्रवृत्तिसमर्थानुमानद्वयसमावेशाभावाभिप्रायमेतदुक्तम् ।
न ह्यनयोरन्यतरद् बाध्यं बाधकं वा संभवति, किं तु मिथः सत्प्रतिपक्षतया न प्रमां
41 कुरुतः । कस्मात् पुनर्न समावेशोऽनुमानयोः ? असमावेशे वा कुतः सत्प्रतिपक्षते
त्यत आह—न ह्यन्वयव्यतिरेकसम्पन्ने217 इति । इहान्वयव्यतिरेकग्रहणेन समान
बलयोरन्वयव्यतिरेकपक्षधर्मत्वासत्प्रतिपक्षत्वान्युपलक्षितानि । एतैः सम्पन्नयोर्यदि
समावेश एकस्मिन् विषये भवेत् तत एकतरस्य बाध्यत्वं बाधकत्वं वा गम्येतापि ।
न त्वेतदस्ति, असत्प्रतिपक्षतासम्पत्तेरभावादिति । उपसंहरति—तस्मान्नानु
मानविरुद्धम्
अनुमानं तुल्यबलम्, अपि तु सत्प्रतिपक्षमित्यर्थः । प्रत्यक्ष
मप्युनमेयविरुद्धसाधनादनुमानस्य प्रतिपक्ष इति सत्प्रतिपक्षतयान्वयव्यतिरेकादि
सम्पन्नस्यानुमानस्य न प्रत्यक्षेण तद्विरुद्धार्थोपसंहारिणा समावेश इति न बाध्य
बाधकभाव इत्यमिप्रायेण चोदयति—प्रत्यक्षविरोध्यपीति । परिहरति—न नेति ।
तुल्यबलौ हि मिथः प्रतिपक्षौ भवतः न तु दुर्बलोत्तमबलौ । न हि भवति तरक्षुः
प्रतिपक्षो हरिणशावकस्य, किं तु समरकण्डूनिघ्नविषाणकोटिसमुल्लिखितगण्ड
शैलस्य विपिनमहिषस्य । तस्मात् पूर्वभावि प्रत्यक्षमनन्यथासिद्धं सदसत्प्रतिपक्षम
नुमानं समानविषयसमावेशाद् बाधत इति युक्तमित्यर्थः ।


चोदयति—अथोपमानविरुद्धमनुमानं कस्मान्न भवति ? गोसदृशो गवय
इत्यारण्यकस्य वाक्यं श्रुत्वा यदा नागरको वनं गतो गोसदृशं पिण्डमुपलभते,
तदास्य वाक्यार्थानुभवाहितसंस्कारप्रबोधजनितस्मृत्यपेक्षं218 गोसादृश्यज्ञानमुपमानं
पुरोऽवस्थितस्य पिण्डस्य गवयशब्दवाच्यत्वज्ञाने219 प्रमाणम् । तत्र यदि कश्चित्
प्रमाणयेत् नैष पिण्डो गवयशब्दवाच्यो गोपिण्डसादृश्याद् गोपिण्डान्तरवदिति,
तदिदमनुमानमुपमानेन बाधितविषयमस्त्वित्यर्थः । संप्रतिपत्तिरुत्तरम्—220नोपमान
विरुद्धं
न भवतीत्यनुषज्यते । अस्ति चेत् कस्मान्नोक्तमित्यत आह—पूर्वप्रमाण
विरोधानुविधानान्नोक्तमिति शेषः । तद् दर्शयति—उपमानविरोध इति । स्वफलद्वारा
शाब्दं प्रमाणं दर्शयति—आगमेति । स्वफलद्वारैव प्रत्यक्षं प्रमाणं दर्शयति—
42 सारूप्यज्ञानमिति । उपसंहरति—प्रत्यक्षागमयोर्विरोधात् विरोधाभिधानाद्221 उक्तं
तद्
उपमानविरुद्धमनुमानमिति ॥


भाष्यमनुभाष्याक्षिपति—तत्र वादजल्पाविति । प्रयोजनस्वरूपोपयोगाभि
धानानन्तरं दृष्टान्तपदे व्याख्यातव्ये तदुल्लङ्घनेन वादजल्पयोः कोऽवसर इत्यर्थः ।
अवसरमाह—तेनानेनेति । प्रयोजनव्याख्यानाङ्गमेवेदं न वादजल्पव्याख्याङ्ग
मित्यस्त्यवसर इति भावः । तत्रशब्दार्थं व्याचष्टे—तस्मिन्न्यायाभासे इति ।
वादजल्पकथयोर्हि न द्वयोर्वादिप्रतिवादिनोः साधने समीचीने संभवतः, वस्तुनि
विरुद्धधर्मद्वयसमावेशाभावात् । तस्माद् द्वयोरेकस्य न्याय एकस्य तु न्यायाभास इति
वादजल्पाभ्यां विविच्यते । न्यायाभास इति तु सन्निधानादुक्तम्, सन्निहितार्थत्वात्
सर्वनाम्न इति । वितण्डा तु परीक्ष्यते । सप्रयोजना निष्प्रयोजना वेति । तुशब्दः
प्रसिद्धप्रयोजनाभ्यां वादजल्पाभ्यां व्यवच्छिनत्ति । प्रतिपक्षस्थापनाहीना हि
वितण्डोच्यते । तत्र स्थापनाहीनत्वात् प्रतिपक्षहीनेति प्रतीयते । 222न खलु स्थापनाभावे
स्थाप्यसंभवः । तथा वितण्ड्यते व्याहन्यतेऽनया प्रतिपक्षसाधनमिति व्युत्पत्त्या
परपक्षोपघातेन पारिशेष्यात् स्वपक्षसिद्धिरस्याः प्रयोजनं प्रतीयते । तदेवं सन्दिग्ध
प्रयोजना सती वितण्डा परीक्ष्यते, प्रयोजनवती न वेति । तत्र यदि निष्प्रयोजना ततो
न सर्वा विद्याः, सर्वाणि कर्माणि, तन्मुखेन च सर्वे प्राणिनः प्रयोजनेन व्याप्ताः,
वितण्डाया एव कर्मरूपाया विद्यारूपाया निष्प्रयोजनत्वात् । अथ प्रयोजनवती, तत
उपपन्ना प्रयोजनव्याप्तिः । किं तावत् प्राप्तम् ? तत्र केचिद् ब्रुवते निष्प्रयोजना
वितण्डेति । स्थापनाहीनतया तावत् स्थाप्यः पक्षो नास्ति । अवयवव्युत्पत्त्यापि
परसाधनाविघातः प्रतीयते । न च तावन्मात्रेण223 स्वपक्षसिद्धिरस्ति । न हि
पर्वतनितम्बवर्तिनि धूमे असिद्धत्वादिना दूषिते वह्नेस्तत्राभावो निश्चीयते ।
तदिदमुक्तम्—दूषणमात्रत्वादिति । तमिमं निष्प्रयोजनवितण्डावादिनं
प्रत्याह—तच्च नैवमिति । परसाधनदूषणेनास्य पारिशेष्यात् स्वपक्षः224 सिध्यतु मा
43 वा सैत्सीत् । स तु स्वपक्षसिद्ध्यैव प्रयोजनेन प्रतिपक्षसाधनमाहन्तीति भावः ।
तदनेन यदि प्रयोजनमनुयुक्त-इत्यादि भाष्यं व्याख्यातम् । अथ न
प्रतिपद्यत
इत्यादि भाष्यं व्याचष्टे-अथ पक्षमपीति । अथापीत्यादि भाष्यं व्याचष्टे
अथ परपक्षेति नास्तिको हि सदसदुभयानुभयरूपतया न विचारं सहन्त225 इति
प्रमेयाणि सर्वथा दूषयति । तदयं परपक्षप्रतिषेधमात्रप्रयुक्तः प्रवर्तते । न त्वस्यास्ति
पक्षो न च स्थापना226 । तयोरपि प्रमेयपक्षपातितया दूष्यत्वादित्यर्थः227एतदपीत्यादि
भाष्यं व्याचष्टे—तादृगेवैतत् । एतद्विभजते—एतस्मिन्नपि पक्षे चतुर्वर्गं चेत्
प्रतिपद्यते सोऽस्य पक्षः ।
प्रतिपत्तिरभ्युपगमः । यद्यपि स्थाप्य एव पक्षः, तथापि
तन्नान्तरीयकतया अभ्युपगममात्रेण चतुर्वर्गोऽपि पक्ष उक्तः । कश्चतुर्वर्ग इत्यत
आह—चतुर्वर्ग इति । एष साधनवादी ज्ञापयति—अहं वैतण्डिको जाने अनेन
पञ्चावयवेन साधनवाक्येनेदं228 साध्यं ज्ञाप्यत इति चतुर्वर्गः । तत्प्रतीत्या खल्वस्य
वैतण्डिकस्य परपक्षनिषेधः प्रयोजनं सिध्यति । तथा च न निष्प्रयोजनोऽयं
वैतण्डिक इत्यर्थः । द्वितीयं कल्पं दूषयति—अथ न प्रतिपद्यत इति । चतुर्वर्गना
न्तरीयकत्वाद् दूषणमपि न प्रतिपद्यते229 इत्युन्मत्तवदुपेक्षणीय इत्यर्थः । अपरमपि
नास्तिक वैतण्डिकं प्रति दोषमाह—प्रतिपक्षेति । असिद्धविरुद्धादिदोषो वाक्यस्य
वैतण्डिक प्रयुक्तस्यार्थः । तं यदि प्रतिपद्यते सोऽस्य पक्षः । अथासिद्धविरुद्धादीनां
सद्भावाभ्युपगमे230प्रमेयमध्यपातिनां प्रमेयमात्रविचारासहत्वाभ्युपगमो विघटत इति
स्ववाक्याभिहितमेवासिद्धविरुद्धादि न प्रतिपद्यते, पूर्ववद्दोषः । नायं लौकिको न
परीक्षक इति । तस्माद् वितण्डापि प्रयोजनवतीति नाव्यापकं प्रयोजनमिति सिद्धम् ।
सोऽयं प्रसक्तानुप्रसक्तिवादः प्रयोजनव्याख्याङ्गमित्याह—उक्तं प्रयोजनमिति ।


दृष्टान्तपदव्याख्यानपरं भाष्यमनुभाषते—प्रत्यक्षविषय इति । आक्षिपति
किमुक्तं भवतीति । न तावद् यो यः प्रत्यक्षविषयः, स सर्वो दृष्टान्तः, अदृष्टान्तस्यापि
44 प्रत्यक्षविषयत्वात् । नापि यो दृष्टान्तः स सर्वः प्रत्यक्षविषयः, आगमादिविषयस्यापि
दृष्टान्तत्वात् । तस्मादयुक्तमेतदित्याक्षेप इति । तत्समाधानभाष्यम्—यत्रेति । तद्
व्याचष्टे—लौकिकपरीक्षकाणं दर्शनविघातहेतुरिति । एतच्च क्वचिल्लौकिक
परीक्षाकाणाम् 231क्वचित् परीक्षकाणामिति मन्तव्यम् । अन्यथा यदप्रसिद्धं लौकिकानां
केवलं पण्डितरूपवेदनीयं परमाण्वादि तस्यादृष्टान्तता स्यात् । अत्र च यो दृष्टान्तः
स एवम्, न तु य एवं स दृष्टान्त इति द्रष्टव्यम् । एवंभूतव्याख्यानस्य प्रयोजनं
दर्शयति—एवं चेति । तद् विभजते—दर्शनाविघातेति । न केवलं प्रमेयविरोधः
सूत्रविरोधश्चेत्यत आह-ततश्चोदाहरणसूत्रं व्याहन्यते । यत् तेषु तेषु शास्त्रप्रदेशे
ष्वतीन्द्रियोदाहणसूत्रं सिद्धान्ते पूर्वपक्षे वा यथा,
मन्त्रायुर्वेदप्रामारण्यवत् २॑१॑६८
अणुश्यामतानित्यत्ववत् ३॑२॑७१
इत्येवमादि, तद् व्याहन्यते । न तूदाहरणलक्षणसूत्रम् । तद्धि प्रत्यक्षविषय
दृष्टान्तत्वेऽप्युपपद्यत एव । तस्माद् भाष्ये प्रत्यक्षवचनं दृष्टान्तविषयप्रमाणदार्ढ्यं
लक्षयति । प्रत्यक्षमूलत्वाद् वा प्रत्यक्षो दृष्टान्तः, अन्यथानवस्थाप्रसङ्गादिति232 । सोऽयं
दृष्टान्तः प्रमेयेऽन्तर्भवन्नेवमर्थं पृथगुक्त इत्याह—सोऽयमिति । न्यायस्य पञ्चा
वयवात्मकस्य वचनसमूहस्य दृष्टान्तो मूलम्, अतस्तस्य पृथगुपदेशः । अतश्चास्य
पृथगुपदेशो यत्—सति तस्मिन्निति । अनुमाननिमित्तत्वमाह—पूर्वं प्रत्यक्षेति ।
दृष्टान्तधर्मिणि दृढतरप्रमाणावधारितमित्यर्थः । शाब्दमूलतां दृष्टान्तस्य दर्शयति—पूर्वं
ज्ञातं चार्थमिति ।
संबन्धग्रहणविषयोऽर्थो दृष्टान्तः, 233संबन्धग्रहणं च शाब्दस्यापि
ज्ञानस्य निमित्तं प्रथमश्राविणः 234शब्दादर्थज्ञानाभावात् । तस्मादस्ति शाब्देऽपि
दृष्टान्तस्योपयोग इति । अपरमपि पृथगुपादानप्रयोजनमाह—नास्तिकस्येति । अप्रपञ्चने
हेतुमाह—तदुक्तं भाष्य इति ॥


45

सिद्धान्तपदविवरणभाष्यं व्याचष्टे—अभ्युपगमेति । तद्विभजते—अभ्युपगम
इदमित्थम्भूतं चेति ।
तद्विभजते—इदमितीति । इदमिति हि धर्मिविषयं सिद्धान्तं
दर्शयति, धर्मी सर्वतन्त्रसिद्धान्तविषयः । इत्थमिति प्रतितन्त्राधिकरणाभ्युपगम
सिद्धान्तविषयं दर्शयति । व्यवस्थायामुपलक्षणतया प्रतितन्त्रसिद्धान्तमात्र
मुदाहरति—इदं सांख्येष्वेवेति । उपलक्षणतामुदाहरणस्याजानानश्चोदयति—सर्व
तन्त्रेति ।
परिहरति—योऽयमिति । अभ्युपगमव्यवस्थितिरनभ्युपगमाद् व्यवच्छिनत्ति ।
न तु पुरुषविशेषे व्यवस्थापयतीति भावः235 । अस्यापि प्रमेयान्तर्गतस्यापि सतः
पृथगुपादानप्रयोजनमाह—तस्य प्रमेय इति । तत्र सर्वतन्त्रसिद्धान्तसिद्धस्तावद्
विप्रतिपन्नानामपि वादिनां धर्मी, तस्य सर्वतन्त्रसिद्धान्तसिद्धस्य विशेषेषु प्रति
तन्त्रसिद्धान्ताः प्रवर्तन्ते । तथा हि यदि घटो नाम न सर्वतन्त्रसिद्धान्तसिद्धः,
किमाश्रया अवयवी वा परमाणुसमूहो वा ज्ञानाकारो वा प्रधानपरिणामो वा
ब्रह्मपरिणामो वा तद्विवर्तो वेति प्रतितन्त्रसिद्धान्ताः प्रवर्तन्ते ? कथं च
प्रतितन्त्रसिद्धान्ताश्रया वादजल्पवितण्डाः प्रवर्तन्ते ? किमाश्रयश्च न्यायः स्यात् ?
तथा यद्यधिकरणसिद्धान्तो न भवेत्, कथं साध्यसामान्यव्याप्तं साधनसामान्यमिति
साधनविशेषात् साध्यविशेषो गम्येत ? तस्मादस्ति प्रमेयस्यापि सिद्धान्तस्य
पृथगुपादानप्रयोजनम् । अभ्युपगमसिद्धान्तं चोपरिष्टाद् विचारयिष्यति वार्त्तिक
कृदिति तत्प्रयोजनमिहास्माभिर्नोक्तमिति ॥


क्रमप्राप्तानवयवानाह—अथावयवाः । ननु यथा तन्तवः पटस्य समवायिकारणं
किं तथैवैते प्रतिज्ञादयो वाक्यस्य ? नो खलु गगनगुणा वर्णाः समवायिकारणतां
प्रतिपद्यन्त इत्याह—वाक्यैकदेशा इति । अवयवा इवावयवाः, न पुनः
समवायिकारणम् । यथा ह्यवयवाः समुदायिन एकस्मिन्नवयविनि कार्ये धारयितव्ये
च, एवमेकस्मिन् विवक्षितार्थप्रतिपादने236 प्रतिज्ञादयोऽवयवा वाक्यस्य समुदायस्य
समुदायिन इति । ननु वर्णानामाशुतरविनाशिनां क्रमवतामेककालत्वाभावे
46 समुदायाभावात् कुतस्तत्समुदायो वाक्यम्, कुतश्चैकदेशतेत्याशयवानाक्षिपति—किं
पुनर्वाक्यम् ?
उत्तरम्—पूर्वपदस्मृत्यपेक्षोऽन्त्यपदप्रत्ययः स्मृत्यनुग्रहेण
प्रतिसन्धीयमानो विशेषप्रतिपत्तिहेतुर्वाक्यम् ।
विशिष्यत इति विशेषः पदार्थ
एकः, क्रिया वा कारकं वा प्रातिपदिकार्थो वा पदार्थान्तरविशिष्टो वाक्यार्थः । यथा
सोमेन, यजेत गोदोहनेन पशुकामस्य, यस्य पिता पितामहो वा सोमं न पिबेत् स
व्रात्य इति । तस्य विशेषस्यैकस्य प्रतिपत्तिहेतुः । 237तदेवं समूहनिबन्धनं पदानामेककार्यत्वं
सूचयति । को विशेषप्रतिपत्तिहेतुरित्यत उक्तम्—अन्त्यपदप्रत्ययः । अन्त्यं विशेष्यं
विशेषणपूर्वकत्वात् । तस्य पदम् । न च तदविदितं सत्तामात्रेण चक्षुरादिवद् विशेष्यं
प्रतिपादयतीत्यत उक्तम्—प्रत्यय इति । प्रतीयमानं विशेष्यवाचि पदं विशेष्यं
बोधयति । प्रतीतिश्च नानुभवः, अपि तु स्मृतिः । न हि क्रमवद्वर्णसमुदायः 238पदं
श्रवणेन्द्रियानुभवगोचरः संभवति, संभवन्ति तु प्रत्येकं वर्णाः । न चैते प्रत्येकं पदम् ।
न च पूर्ववर्णस्मृतिनिचयसहितोऽन्त्यवर्णानुभवः श्रोत्रज इति युक्तम्, स्मृतीनां
स्वकार्यसंस्कारविरोधिनीनामसहभावात् । विनश्यदविनश्यदवस्थयोस्तूपान्त्या
न्त्यवर्णस्मृत्यनुभवयोः स्यात् । न चैतावतार्थप्रत्ययः पूर्ववर्णस्मृतीनां तिरोभावात् । न
239पूर्ववर्णानुभवजनितसंस्कारसहकारिणः श्रवणादेव लब्धजन्मनः प्रत्यय
स्यैकस्याध्यस्ततत्स्मृत्यनुभवरूपवैचित्र्यस्य सदसद्वर्णावगाहिनो विषयभावमापन्ना
वर्णा अर्थधियमादधतीति साम्प्रतम्, संबन्धसंवेदनाहितसंस्कारोद्बोधसमयजन्मना
240स्वजनितेन संस्कारेण संबन्धस्मृत्युत्पत्तिसमये विनाशात् पदार्थावबोधकत्वानुप
पत्तेः । तस्मात् स्मृतिरेव प्रत्ययः । अत+एवाध्ययनसमये गुरुमुखाद् गृहीतो वेद
राशिर्वेदाङ्गोपाङ्गज्ञानसंस्कृतेन स्मर्यमाण एव तस्यार्थं बोधयति । एवं च यदा पदार्थ
प्रत्यायन एव पदानुभवो न कारणम्, तदा वाक्यार्थज्ञाने नानापदार्थस्मरणाकांक्षा
योग्यतासन्निधानावधारणादिव्यवहिते कैव कथेति । यदि तर्हि विशेष्यपदमेव
स्मर्यमाणं विशिष्टमर्थमवगमयति कृतं पदान्तरैः, तत एव वाक्यार्थप्रतिपत्तेरित्यत
47 उक्तम्—पूर्वपदस्मृत्यपेक्षः । पूर्वं विशेषणं तत्पूर्वकत्वाद् विशेष्यप्रतीतेः । तस्य
पदं स्मर्यमाणपूर्वपदापेक्षः । यद्यपि स्मरणानि न सह संभवन्ति तथाप्येक
स्मृतिसमारूढानि वा पदानि निरन्तरस्मृतिसंतानसमारूढानि वा परस्परापेक्षाणि ।
तथा च स्मर्यमाणं विशेष्यपदं विशेषणपदापेक्षं विशिष्टमर्थमवगमयतीति ।


स्यादेतत् । पदमाला चेत् स्मर्यमाणा वाक्यार्थबोधनी, कृतं तर्हि पदार्थबोधनेन241
कृतं च पदतदर्थसंबन्धबोधनेनेत्यत242 उक्तम्—स्मृत्यनुग्रहेणेति । प्रत्येकं पदेभ्यो
याः पदार्थस्मृतयस्तदनुग्रहेण । एतदुक्तं भवति यद्यपि वाक्यार्थबोधनाय पदमाला
प्रवृत्ता, तथापि पदार्थस्मृतिरवान्तरव्यापारभूता अपेक्षते काष्ठानीव पाकप्रवृत्तानि
ज्वलनमवान्तरव्यापारम् । न च पदान्यगृहीतसङ्केतानि पदार्थान् स्मारयन्तीति उपपन्ना
पदार्थस्मृतिसंबन्धसंवेदनयोरपेक्षेति । यदि हि पदार्थस्मृत्यपेक्षा पदमाला वाक्यार्थ
बोधनी, हन्त दश दाडिमानि षडपूपा भवन्तीत्येवमादीनामपि वाक्यार्थबोधकत्वं
स्यादित्यत आह—प्रतिसन्धीयमानः । प्रतिपदं सन्धानं घटनं प्रतिसन्धानम् । तच्च
स्वार्थद्वारेणाकांक्षायोग्यतासत्त्यधीनम्243 । न च दशदाडिमादिवाक्यादिषु तदस्तीति न
ततो वाक्यार्थावबोध इत्यर्थः । तदेवमेकस्मृतिसमारोहेण एकार्थावच्छेदेन च पदानां244
समूहो वाक्यम् । तस्य भागा एकदेशा इति । यावतीत्यादि भाष्यमवतारयति—ते
कियन्तः ?
भाष्यव्याख्यानेनोत्तरम्—यावद्भिरिति । पृच्छति—केति । न हि
समाप्तेर्निष्पत्तेरन्या सिद्धिरस्तीत्यभिप्रायः । उत्तरम्—पदार्थस्येति । धर्मिणः
सिषाधयिषितधर्मविशिष्टत्वं वास्तवमित्यर्थः । 245समाप्तिं पृच्छति—केति । उत्तरम्—
विशेषेति । वास्तवो धर्मः सिद्धिः, तद्गोचरस्तु विनिश्चयः पुरुषधर्मो निष्पत्तिरिति
विशेष इत्यर्थः । कियद्भिः किमभिधानैश्च विभागैः सिद्धिः परिसमाप्यत इत्या
शङ्क्य भाष्यकृतोक्तम्—तस्य पञ्चेति । तद् व्याचष्टे—समाख्येति । भाष्य
मनुभाष्याक्षिपति—तत्रागम इति । न ह्यागमवत् प्रतिज्ञावचनं निश्चायकम्,
48 हेतुवचनादिवैयर्थ्यात् । निष्पादितक्रिये कर्मणि साधनस्य साधनन्यायातिपातादिति ।
समाधत्ते—आगमाधिगतस्येति । आत्मादिप्रमेयप्रतिपादनोद्देशेन हि शास्त्रमेतत्
प्रवृत्तम् । तन्नान्तरीयकतया न्यायं व्युत्पादयत् तमेव व्युत्पादयेत्, य आत्मादेः
प्रमेयस्य साक्षान्निश्चायकः, तत्प्रतिपादकागमप्रामाण्यनिश्चायको वा । तस्य च
न्यायविशेषस्याद्योऽवयवः प्रतिज्ञा, आगमार्थविषया साक्षात्, तद्विषयागम
प्रामाण्यप्रतिपादकस्य च परम्परया । तस्मात् आगमः प्रतिज्ञा । आगमोपचारस्य च
प्रयोजनमिदं 246यदर्थसंवादेनागमेनानुगृह्यते न्यायः सप्रयोजनश्च भवति, आगमार्थज्ञानस्य
निःश्रेयसहेतुभावेन निरूढत्वात् । तस्माद् यद्यपि न न्यायमात्रवर्तिनी प्रतिज्ञा
आगमः, तथापि प्रकृतन्यायाभिप्रायेणैतद् द्रष्टव्यम् । तथा 247चागमार्थसंबन्धेन प्रति
ज्ञायाः कल्पितविषयत्वमपि पराकृतं वेदितव्यम् । यदाहुरेके—सर्वोऽयमनुमानानुमेय
व्यवहारो बुद्ध्यारूढेनैव धर्मधर्मिभावेन248 न बहिःसदसत्त्वमपेक्षत इति ।


तथानुमानस्य न्यायानुग्राहकत्वं हेतुवचनस्यानुमानत्वोपचारेण भाष्यकारेणो
क्तम्—हेतुरनुमानमिति । तत् 249खल्वनुमानप्रतिपादकं वचनं विषयतयानु
मानेनानुग्रहीतव्यम् । न च लिङ्गदर्शनमात्रमनुमेयप्रतिपत्तिहेतुः250, अपि तु संबन्ध
स्मृतिसहकारि । न च हेतुवचनमात्रात् सहकारितावगम्यते । तस्मान्न लिङ्गवचनम
नुमानप्रतिपादकमिति कथमनुमानत्वोपचार इत्यह आह—एवं लिङ्गदर्शनमात्रे
दृश्यमाने लिङ्गरूपे संबन्धस्मरणरहिते हेतूपचारात् अनुमानत्वोपचारात्
हेतुरनुमानमित्युक्तं भाष्यकृता । तदेव विभज्यते—यत्तु द्वितीयं लिङ्गदर्शनम् ।
संबन्धग्रहणसमये लिङ्गदर्शनं प्रथमम्, तदपेक्षया साध्यधर्मिणि लिङ्गदर्शनं
द्वितीयम्, तत्संबन्धस्मृतिव्यक्तिहेतुभावात् । स्मर्यतेऽनयेति स्मृतिः संस्कारः ।
तस्य व्यक्तिः कार्याभिमुखीकरणम्, तत्र हेतुभावात् । क्वचित् पाठः—संबन्ध
स्मृतिहेतुव्यक्तिहेतुभावादिति । स तु सुगम एव । अतो हेतुरित्युच्यते251 । एतदुक्तं
49 भवति, यत् तद्252 द्वितीयं लिङ्गदर्शनं शुद्धमप्यापाततः संबन्धस्मृतिहेतुभावात्
संबन्धस्मृतिसहकार्येव । तथा चानुमानम् । एवं च तत्प्रतिपादकस्य वचस
उपपन्नोऽनुमानत्वोपचार इति सिद्धम् । एवं च वास्तवेन लिङ्गेन संबन्धात् तद्वचनस्य
बुद्धिविकल्पितलिङ्गविषयत्वं परास्तं वेदितव्यम् । एवमन्येष्वप्यवयवेषु
वक्ष्यमाणेष्वेतदेव प्रयोजनं योजनीयमिति । उदाहणं प्रत्यक्षमिति भाष्यम् ।
तद्व्याचष्टे—स्मृतिविषयस्येति । यत्र प्रत्यक्षे विषये पूर्वं व्याप्तिर्गृहीता तस्य
स्मृतिरिति स्मृतिविषयस्य प्रत्यक्षतः पुनरुपदर्शनात् अविप्रतिपत्त्या पुनः स्मरणात् ।
तत्स्मारकं वचनमुदाहणं प्रत्यक्षम्, मूलभूतप्रत्यक्षप्रमाणसमुत्थत्वादिति । 253कःपुन
रुपमानार्थ
इति । प्रत्यक्षमिव प्रत्यक्षमित्यत्रेवकारे तत्रोपमार्थः क इत्यर्थः । एतदेव
विभजते—यस्मादिति । उपमानमुपनय इति भाष्यम् । तद् व्याचष्टे—यथा
तथेत्युपमानैकदेश
इति । उपनयो हि तथा चैतदिति प्रवर्तमान उदाहरणस्थं
यथाशब्दार्थमपेक्षत इति यथा तथेति प्रवर्तत इति । किं पुनरुपमानं यस्यायमेकदेश
इत्यत आह—उपमानं खलु यथा गौस्तथा गवय इत्युपदेशोपयोगे । उप
योगस्तदर्थविषयोऽनुभवः । तस्मिन् सति पश्चाद् वनं गतो नागरकः प्रत्यक्षेणादृष्ट
पूर्वं पिण्डं पश्यति । स्मरति चोपदेशार्थम् । पिण्डस्य च पुरोवर्तिनः स्मर्यमाणेन गवा
सादृश्यं प्रत्यक्षेणैव पश्यति । तदेवंभूतं सारूप्यज्ञानं गवयशब्दवाच्योऽयं पिण्ड इति
प्रतीतिहेतुरुपमानम् । तदेतस्योपमानस्योपदेशार्थस्मरणगवयपिण्डगोसारूप्या
प्रत्यक्षरूपस्यैकदेशे सारूप्ये यो यथातथाभावः स उपनयेऽप्यस्तीत्येतावतो
पमानत्वोपचार उपनय इत्यर्थः । सोऽयं सर्वप्रमाणविनिवेशेन परमो न्यायः स्तूयते ।
निगमनव्याख्यान भाष्यमनुभाष्याक्षिपति—कःपुनरिति । न खल्ववयवानां प्रमाणानां
वा वाक्ये समवायः संबन्धः संभवतीति भावः । उत्तरम्—एकवाक्येति । अध्यारोपो
बुद्ध्या प्रतिसन्धानम् । सामर्थ्यं पृच्छति—किं पुनरिति । उत्तरम्—इतरेतरेति ।
सामर्थ्यं हि पदार्थानां धर्मः । इह तु विभज्यमानानामवयवानां तन्मूलानां च
50 प्रमाणानां साकांक्षत्वमेव धर्मः सामर्थ्यम् । तदत्र समस्तरूपसम्पन्नलिङ्गप्रतिपादन
मेकं प्रयोजनं विभज्यमानसाकांक्षत्वं 254चास्तीति सिद्धमेकवाक्यत्वमवयवानामिति
निगमनपदं व्युत्पादयति—निगम्यन्त इति । सोऽयमिति भाष्यमनुभाष्य पृच्छति—कः
पुनः परमशब्दस्यार्थ
इति । उत्तरम्—विप्रतिपन्नपुरुषप्रतिपादकत्वं पञ्चा
वयववाक्यस्य255 परमत्वमिति । एतदेव व्यतिरेकमुखेन प्रतिपादयति—एकैकश256
इति । यद्यपि लोके प्रत्यक्षादीनामेकैकशोऽपि257 विप्रतिपन्नपुरुषप्रतिपादकत्वं तत्र
तत्रोपलभ्यते, तथापि यदेतद् वेदप्रामाण्यमात्मादिप्रतिपादनं च निःश्रेयसोपयोगि,
न तत् पञ्चावयववाक्यादेतच्छास्त्रोपदिष्टोपकरणाद् विना सिध्यतीत्यनेनाभिप्रायेण
द्रष्टव्यम् । अवयवानां पृथगभिधानमाक्षेप्तुं विकल्पयति—किं पुनरवयवा इति ।
विकल्पप्रयोजनं पृच्छति—किं चातः ? उत्तरम्—यदि प्रमाणान्तरमिति ।
समाधत्ते258न प्रमाणान्तरमिति । प्रयोजनान्तरमाह—त एत इति । यत एव
वादादिप्रवृत्तिहेतवोऽत एव तत्त्वव्यवस्थायाश्चाश्रया भवन्तीति । पृच्छति—259
इति । न हि कुण्डमिव वदराणि तत्त्वव्यवस्थावयवानाश्रयतीत्यर्थः ।
उत्तरम्—विशेषप्रतिपादकत्वम् । धर्मिविशिष्टो धर्मो260 विशेषः । विशिष्यत इति
व्युत्पत्त्या तत्प्रतिपादकत्वमवयवानां तत्त्वव्यवस्थाश्रयत्वमित्यर्थः ।


क्रमप्राप्ततर्कपदव्याख्यानार्थं भाष्यमनुभाषते—तर्को न प्रमाणसंगृहीतः ।
प्रमाणपदेन हि चत्वारि प्रमाणानि संगृहीतानि । न चैतेष्वन्यतमस्तर्क इत्यर्थः । अस्तु
तर्हि प्रमाणपदसंगृहीतेभ्यः प्रमाणेभ्यः प्रमाणान्तरमसंगृहीतं प्रमाणपदेन प्रमेयपदेन
वा261 संगृहीताः संशयादयः प्रमेया इत्यत आह—न प्रमाणान्तरम् । भाष्यमनुभाष्य
हेतुमाह—अपरिच्छेदकत्वात् अनिश्चायकत्वात् । तदेव व्यतिरेकमुखेन
दर्शयति262प्रमाणमिति । स्यादेतत् । अपरिच्छेदकत्वमसिद्धं तर्कज्ञानस्य संशया
51 दिवद् गुणत्वेनात्मलिङ्गत्वात् । अन्यथा त्वकिञ्चित्करत्वादुपादानवैयर्थ्यमित्यत
आह—प्रमाणविषयविभागात् त्विति । न हि वयं गुणत्वेनोत्पत्तिमत्त्वेन वा
रूपेणानिश्चायकत्वं तर्कस्याचक्ष्महे, किं तु प्रमाणविषयविभागहेतुतया । न
चैवमस्याकिञ्चित्करत्वमित्यर्थः । पृच्छति—कः पुनरिति । उत्तरम्—युक्तायुक्तेति ।
इदं युक्तमिदमयुक्तमिति ।
इतिकारेण युक्तायुक्तविषयं तर्कज्ञानं परामृशति ।
तदनेन तर्कस्य स्वरूपं दर्शितम् । तस्य व्यापारमाह—यत् तत्र युक्तं भवति संभवति
तदनुजानाति, न त्ववधारयति तर्कः । एतदुक्तं भवति प्रमाणं तत्त्वावधारणाय प्रवृत्तं263
करणतया इतिकर्तव्यतामपेक्षते । तर्कश्च प्रमाणविषययुक्तायुक्तविचारात्मा प्रमाणं
युक्ते तत्त्वे प्रवर्तमानमनुजानन् प्रमाणमनुगृह्णाति । तदनुगृहीतं प्रमाणं तत्त्वनिर्णयाय
पर्याप्तम्264 । न च प्रमाणविषये चेत् तर्कः प्रवर्तते कृतमस्य प्रमाणानुज्ञया, नन्वयमेव
निश्चायकः कस्मान्न भवतीति साम्प्रतम्, तस्य प्रसङ्गतया पारतन्त्र्येण स्वयमसाधनत्वात् ।
अस्ति हि प्रसङ्गो न प्रसङ्गो हेतुः । तथा हि प्रत्यक्षमेव तावद् भूतले प्रवर्तमानं
तद्विशेषणतया घटाभावेऽपि प्रवर्तमानं यद्यत्राभविष्यद् घटो भूतलमिवाद्रक्ष्यत, तेन
सह तुल्यदर्शनयोग्यत्वात् । न च दृश्यते । तस्मान्नास्तीति 265तर्केणानुज्ञायमानं
घटाभावविशिष्टे भूतले प्रवर्तते केवलमेवेदं भूतलं नेह घट इति । एवं
स्वर्गकामो यजेत
इति शब्दोऽपि प्रवर्तमानः परमाप्तस्य भगवत ईश्वरस्य नियोगो नास्वर्गफलायां
यागभावनायामवकल्पत इति समानपदेनोपात्तोऽपि दुःखतया धात्वर्थः साध्य इति
न युक्तम्266 । भिन्नपदोपात्तोऽपि पुरुषविशेषणमपि स्वर्ग एव भावनाफलं युक्त इति
तर्केणानुज्ञायमानः प्रवर्तते । न च यद्यभविष्यद्घट इति वा यद्यभविष्यद् धात्वर्थः
साध्य इति वा क्रियातिपत्तिरस्ति, यदाश्रयानिष्टप्रसङ्गेनायुक्तत्वमितरथा तु युक्तत्वम्,
तत् तर्केण निश्चीयते । तस्मान्न प्रमाणम् । निश्चयाय तु प्रवृत्तं267 प्रमाणं त
52 द्विषयविवेचनेनानुगृह्णन्नितिकर्तव्यतात्वेनोपयुज्यते । यथोक्तम्—

मीमांसासंज्ञकस्तर्कः सर्ववेदसमुद्भवः ।

सोऽतो वेदो रुमाप्राप्तकाष्ठादिलवणात्मवत् ॥

पूजितविचारवचनो हि मीमांसाशब्दः । अयुक्तप्रतिषेधेन युक्ताभ्यनुज्ञानं तर्कः268
प्रमाणेतिकर्तव्यतात्वेन च प्रमाणाद् वेदादभेद269 उक्तः । सोऽतो वेद इत्यङ्गाङ्गिनोर
भेदविवक्षया इतिकर्तव्यतात्वं चास्य साक्षाद् दर्शितम् ।
धर्मे प्रमीयमाणे हि वेदेन करणात्मना ।

इतिकर्तव्यताभागं मीमांसा पूरयिष्यति ॥

इति सर्वमवदाम् । तस्योदाहारणं भाष्ये कर्मेति । कर्मकारणकमपूर्वं धर्माधर्माविति
यावत्, कार्ये कारणत्वोपचारात् । एतदुपपादनाय पृच्छति—कथं पुनरिति ।
निकायविशिष्टाभिरपूर्वाभिः270 शरीरेन्द्रियबुद्धिवेदनाभिरभिसंबन्धो जन्म, तस्य कथं
कर्मनिमित्ततेत्यर्थः । अत्र प्रमाणमनुमानमाह—भेदवत्त्वात्, विचित्रत्वादित्यर्थः ।
पृच्छति—कःपुनरिति । भेदमाह—सुगतिरिति । प्रमाणमुक्त्वा तस्येतिकर्तव्यताभूतं
तर्कमवतारयति—सोऽयं भेद इति । यद्येकं निमित्तं स्याद् वैवित्र्यं न भवेत् । न
ह्यभिन्नात् कारणात् कार्यवैचित्र्यमुपपद्यते, तस्याकस्मिकत्वप्रसङ्गात् । अत
उक्तम्—अनेकमिति । नन्वनेकं यागादिब्रह्महत्यादिक्रियारूपं कारणमस्तु
कृतमपूर्वैरित्यत उक्तम्—अवस्थितम् । यागादिका तु किया आशुतरविनाशिनी न
चिरभाविने स्वर्गाय कल्पत इत्यर्थः । अवस्थितं चेद् यागाद्याहितमपूर्वं धर्मोऽस्तीति
सदैव सुखिना भवितव्यम् । एवमधर्मोऽस्तीति सदैव दुःखी स्यादिति271 सुखदुःखयोः
कादाचित्कत्वं व्याहन्येत । न ह्यवस्थितात् कारणादनवस्थितं कार्यमित्यत
उक्तम्—अनित्यम् । 272न ह्यवस्थानं नित्यतां ब्रूमः, किं तु तावदनेन 273स्थातव्यं न
यावदन्त्यसुखदुःखसंविज्ञानं जनयति, अथ नश्यतीति । ननु भिन्नानि सन्त्वपूर्वाणि,
53 तथापि सर्वाणि 274सर्वात्मसमवेतानि, यथावयवी स्वावयवेषु । तथा च
सर्वसाधारण्यान्नोक्तवैचित्र्योत्पाद इत्यत उक्तम्—एकद्रव्यम् । एकद्रव्यं चेदस्तु
तर्हि सर्वसाधारणे पृथिव्यादौ यत्र क्वचित् । तथापि वैचित्र्यानुपपत्तिरित्यत
उक्तम्—प्रत्यात्मनियतम् । अथ पृथिव्याद्येव कारणं जन्मवैचित्र्ये कस्मान्न
भवतीत्याशयवान् पृच्छति—किं कारणमिति कस्मात् कारणादित्यर्थः ।
उत्तरम्—पृथिव्यादीनामिति । 275मा भूत् पृथिव्यादि, पृथिव्यादिगतं किञ्चिद्
भविष्यतीत्यत आह—पृथिव्यादिगतस्येति । भाष्योक्तप्रमेयत्वे तर्कस्य
हेतुमाह—उपलब्धिविषयत्वादिति ।


तर्कानन्तरं निर्णय उद्दिष्टस्तर्कहेतुकत्वात् । तस्य स्वरूपमाह—निर्णयस्तत्त्वज्ञान
मिति । 276यद्येवमिन्द्रियापातजन्मप्रत्यक्षज्ञानमपि तत्त्वज्ञानमिति निर्णयः स्यादित्यत
आह—प्रमाणानामिति । अनेन पञ्चावयववाक्यमुपलक्षयति । तत्र सतर्काणां प्रमाणानां
समवायात् । परमार्थतस्तु तर्कपूर्वकस्तत्त्वविनिश्चयो निर्णय इति प्रत्यक्षादीनामपि
तर्कसहायानां 277निर्णयफलत्वमिति । स्यादेतत् । धूमादिगोचरेण तत्त्वनिर्णयेन278
वह्न्यादावनुमीयमाने प्रमाणमेव निर्णयो न फलमित्याशयवान् पृच्छति—कदा
पुनरिति ।
विदिताभिप्रायस्योत्तरम्—यदेति । संकलय्य तर्कनिर्णयव्युत्पादनस्य
प्रयोजनमाह—तावेताविति । परीक्षकोऽत्र लोको लोकशब्देनोच्यते, तदितरस्य
तर्कासंभवात् । बुद्ध्वेति परीक्ष्य निर्णयं कृत्वेत्यर्थः । शेषं निगदव्याख्यातम् ।


निर्णयानन्तरं वादव्याख्यानार्थं भाष्यम्—वादः खल्विति । तदनुभाष्योप
पत्तिमाह—वाद इति । नाना प्रवक्तारो यस्मिन् स तथा । एकस्यापि शास्त्रकर्तुः
पूर्वपक्षोत्तरपक्षसाधनदूषणप्रतिपादको वचनसमूहो वादः स्यादिति नानाप्रवक्तृक
इत्युक्तम् । सिद्धान्तभेदानुविधानेन हि द्वावपि स्वसिद्धान्तानुरूपं साधनं दूषणं
चाहतुरित्यर्थः । प्रत्यधिकरणेत्यादि भाष्यमनुभाष्याचष्टे—प्रत्यधिकरणमस्य
54 साधनम् ।
अधिक्रियत इत्यधिकरणं साध्यम्, तदधिकृत्य साधनप्रवृत्तेः । प्रत्यधि
करणं साधनं यस्मिन् वादे स तथोक्तः अस्यैवार्थं निष्कर्ष्टुं पृच्छति—किमुक्तं
भवति ?
निष्कर्षति—उभाभ्यां वादिप्रतिवादिभ्यां स्वस्वसाध्ये साधनं वक्तव्यम् ।
तथा च नानाप्रवक्तृकत्वेन तुल्यत्वेऽपि वादस्य वितण्डायाः प्रत्यधिकरणसाधनत्वेन
भेदः सिद्धो भवति । वितण्डायाः प्रतिपक्षस्थापनाहीनतया प्रत्यधिकरण
साधनत्वाभावात् । तथापि जल्पादभेदो वादस्य, अस्ति हि जल्पस्य
प्रत्यधिकणसाधनवत्वं च नानाप्रवक्तृकत्वं चेति । अत आह—अन्यतरस्मिन्नधि
करणे निर्णय
इति । वादे हि तावद ब्रूते, न यावदन्यतरस्मिन् पक्षे निर्णयो
जातः । तत्त्वभुभुत्सोर्वादिनोर्वादेऽधिकारात् । जल्पे तु पुरुषशक्तिपरीक्षालक्षणेऽ
प्रतिभादिनापि 279पराजयोपपत्तेर्नावश्यं तत्त्वनिर्णयः । तस्मादन्यतरनिर्णयावसानत्वेन
जल्पाद् भेदो वादस्येति सिद्धम् । यथा चैतत्, तथोपरिष्टात् 280उपपादयिष्यते इत्याह
तच्चेति । तस्य स्वरूपं पृच्छति—सोऽयमिति । उत्तरम्—वाक्येति । चोदयति—ननु
चेति ।
वाक्यसमूहश्च ज्ञानं चेति विप्रतिषिद्धमेतदित्यर्थः । परिहरति—नेति ।
साधनोपालम्भग्रहणस्य शब्दविषयत्वादविरोध इत्यर्थः ।


युगपदेव जल्पवितण्डे व्याचष्टे—तद्विशेषाविति । विशिष्येते भिद्येते इति
विशेषौ । तस्माद् वादाद् विशेषौ भिन्नौ । भाष्यनुभाष्य पृच्छति—कः पुनर्विशेषः ।
यद्योगाद् विशिष्टे वादात् जल्पवितण्डे इत्यर्थः । उत्तरम्—अङ्गाधिक्यमङ्गहानिश्च
यथासंख्यम् । तदेव दर्शयति—छलेति । तत् किमिदानीं संशयादिभिरिवात्यन्तवैरूप्यं
वादेन जल्पवितण्डयोः । नेत्याह—एतावता विशेषेण कथामार्गभेद इति । एतावानेव
विशेषो न सर्वथा, कथात्वेन संशयादिव्यावृत्तेन सामान्यविशेषेण त्रयाणाम
प्यभेदादित्यर्थः । अपरमपि भेदहेतुमाह—विषयभेदाच्चेति281 तद्
विभजते—शिष्यादीति । शिष्यमाणोऽत्यन्तविपर्यस्तः दुर्ज्ञानावलेपदुर्विदग्ध इति
यावत् । न त्वेवंभूतः शिष्यादिर्विपर्यस्तोऽप्यनवलिप्तात्वादिति भावः ।


55

क्रमप्राप्तानां हेत्वाभासानां स्वरूपमाह—अन्यतमेति । पञ्चसु चतुर्षु वा
लिङ्गरूपेष्वन्यतमं लिङ्गं धर्ममेकं द्वयं त्रयं वानुविदधाना अहेतवो हेतुवदाभासन्त
इति हेत्वाभासा उक्ताः । निग्रहस्थानेभ्य इति भाष्यमवतारयितुमाह—ते च
निग्रहस्थान
मिति । अवतारयति—निग्रहस्थानेति । अवतार्य दूषियतुमेकदेशिमतेन
व्याचष्टे—यस्मात् किलैत इति । किलशब्दोऽयमरुचौ । तदेतदेकदेशिव्याख्यानं
दूषयति—न, उभयथाप्यसंबन्धात् । किं ये ये निग्रहस्थानेभ्यः पृथगुपदिश्यन्ते, ते
सर्वे वादे चोद्यन्ते ? अथ ये ये वादे चोद्यन्ते ते सर्वे पृथगुपदिश्यन्त इति ?
उभयथाप्यनैकान्तिकत्वात् नाविनाभावलक्षणः संबन्ध इत्यर्थः । तदेतद् विभजते—
वादे चोदनीयत्वमिति ।
कस्माद्282 उभयथाप्यविनाभावाभाव इत्यत आह—यदि
तावदिति ।
तस्मात् नायमविनाभूतो हेतुर्वादे चोदनीयत्वं वा पृथगुपदेशो वा
भाष्यकारेणोक्त इत्युपसंहरति—तस्मादिति । वादे 283चोदनीयत्वादित्युपलक्षणम्,
पृथगुपदेशादिति च284 द्रष्टव्यम् । तदेवमेकदेशिमतं दूषयित्वा स्वमतेन भाष्यं
व्याचष्टे—एतदेव तु न्याय्यमिति । निग्रहस्थानेभ्यो हेत्वाभासानां पृथगुपदेशे
प्रयोजनं यद् भाष्याक्षरेभ्यः साक्षात् प्रतीयते । सामान्योपदेशेन विशेष उपदिष्टे
विशेषोपदेशः प्रयोजनाधिक्यं सूचयति । यथा ब्राह्मणान् भोजय कठं चेति कठभोजने
विशषो गम्यते, तद्वदिहापि निग्रहस्थानोपदेशेनैव हेत्वाभासेषु लब्धेषु तेषां
विशेषेणाभिधानप्रयोजनाधिक्यं सूचयति285 । एतावानेव सूत्रकृतो व्यापारो यत् सूत्रणं
नाम । तत्र निग्रहस्थानविशेषाणां हेत्वाभासानां स्वरूपं वादस्य च तत्त्वनिर्णया
वसानत्वमालोच्य वादे चोदनीया286 भविष्यन्ति निग्रहस्थानत्वेन हेत्वाभासा नाप्रतिभा
दय इति प्रयोजनं वर्णयांचकार भाष्यकारः । स्यादेतत् । भवन्तु वादे चोदनीया
हेत्वाभासाः, मा च भूवन्नप्रतिभादयः । किमेवमपीत्याह—विद्याप्रस्थान
प्रभेदज्ञापनार्थत्वात् ।
वादजल्पवितण्डा विद्याः परम्परया निःश्रेयसोपयोगात् ।
56 तासां प्रस्थानं व्यापारः, तस्य भेदः, तज्ज्ञापनार्थत्वात् । अत+एव जल्पवितण्डयोस्तु
इत्याह287 । चोदयति—अथ कस्मादिति । यदि वादे हेत्वाभासाः प्रयुज्येरन् ततो
निग्रहस्थानत्वेन चोद्येरन्, न तु तेषामस्ति प्रयोगोऽप्रमाणत्वात् प्रमाणतर्कसाधनो
पालम्भत्वाच्च वादस्य । तस्मात् निग्रहस्थानमात्रत्वं हेत्वाभासानाम् । 288तथा च न
पृथगुपदेशः, निग्रहस्थानोपदेशेनैव लब्धत्वादित्यर्थः । परिहरति—प्रमाण
सामान्यादिति ।
न खलु हेत्वाभासान् तद्बुद्ध्या प्रयुञ्जाते वादिप्रतिवादिनौ, अपि तु
हेतुबुद्ध्या । तथा चास्ति तेषां वादे प्रयोग इति, वादे निग्रहस्थानत्वेन
हेत्वाभासाश्चोद्यन्ताम्, नाप्रतिभादीनीत्यर्थवान् पृथगुपदेशः । तदेतद् विकल्प्या
क्षिपति—वादे कानिचिदिति । समाधत्ते—न, लक्षणपरतन्त्रत्वादर्थतथाभाव
स्येति ब्रूमः ।
लक्ष्यत इति लक्षणम्, समानासमानजातीयव्यावृत्तं रूपं वादस्य च
निग्रहस्थानानां च । तदधीनो हि तेषां तथाभावो व्यवस्था, कानिचिदेव निग्रहस्थानानि
वादे न तु सर्वाणीति सामान्यतोऽभिधाय तदेव लक्षणपरतन्त्रत्वमभिमते विशेषे
योजयति—वादस्येति । उक्तमाक्षिपति—प्रमाणप्रतिरूपकत्वादिति । निश्चितौ
हि वादं कुरुतः । निश्चयश्च प्रमाणफलमिति कुतोऽप्रमाणस्यावकाश इत्यर्थः ।
उत्तरम्—भ्रान्तेरिति । न निश्चयः सर्वः प्रमाणमूलोऽप्रमाणमूलस्यापि तस्य दर्शनात्,
अन्यथा विपर्यासादप्रवृत्तिप्रसङ्गात् । वादिनोश्चाभ्रान्तत्वे वस्तुनो 289विरुद्धधर्मद्वय
समालिङ्गितत्वमेकदा स्यादिति भावः । पृच्छति—कः पुनः शिष्येति । उपास्यो
पासकयोः परस्परं न ध्वंसनं संभवतीति भावः । उत्तरम्—विवक्षितार्था
प्रतिपादकत्वमेव
न खलीकार इति । हेत्वाभासानां च पृथक्करणं न वादे
290तन्मात्रावधारणार्थम्, अपि तु यस्मिन्ननुद्भावितेऽपि निग्रहस्थाने तत्त्वप्रतिपत्तिव्याघातो
भवति, 291तस्य सर्वस्य संग्रहार्थम् । एवं च न्यूनाधिकापसिद्धान्ता अपि संगृहीता
भवन्ति । तत्र पृच्छति—न्यूनाधिकेति । उत्तरम्—प्रमाणेति । जल्पवितण्डयो
57 स्त्विति
भाष्यमनुभाष्यापपादयति—जल्पवितण्डयोस्त्विति । साहङ्कारो विजिगी
षुरप्रतिभादिभिरपि निग्रहस्थानैस्तिरस्कृतो गलिताहङ्कारस्तत्त्वबुभुत्सुतां नीतः
पश्चाद् वादेन व्युत्पाद्यत इत्यर्थः ।


छलजातिनिग्रहस्थानानां पृथगुपदेशप्रयोजनपरं भाष्यमनुभाषते—छलेति ।
292उपलक्षणार्थमिति
भाष्यावयवं व्याचष्टे । परिज्ञानार्थमेव293 केवलम्, परिज्ञानस्य
फलमुक्तम्—स्ववाक्ये परिवर्जनमप्रयोगः, परवाक्ये चोद्भावनमिति ।
चोदयति—छलजातिनिग्रहस्थानानीति । अत्र हि जातेः स्ववाक्ये परिवर्जनमुक्त्वा
पुनः स्वयं 294प्रयोगो न युक्तः । कस्मात् ? व्याघातात् । एतद् विभजते—स्ववाक्य
इति । परिहरति—न व्याघातः । 295कुतः ? प्रश्नापाकरणार्थत्वात् । तद् विभजते—स्वयं
च सुकरः प्रयोग
इत्यनेन भाष्येण । किमुक्तं भवति ? परेण प्रतिवादिना जातौ
प्रयुक्तायां 296वादी प्राश्निकान् सभ्यान् ब्रवीति—जातिरनेन प्रतिवादिना प्रयुक्तेति ।
ते
प्राश्निका एनं पर्यनुयुञ्जीरन् हे वादिन् कथं केन प्रकारेण जातिः चतुर्विंशत्यां
जातिषु कतमा जातिरिति । सोऽयं प्राश्निकानां प्रश्नः । तदपाकरणार्थं स्वयं सुकरः
प्रयोग इत्यर्थः । प्रकृतमुपसंहरति—तस्मादेत इति ।


सूत्रकारेण शास्त्रस्यात्यन्तिकदुःखोपरमरूपनिःश्रेयसाधिगमः प्रयोजनमुक्तम् ।
भाष्यकारस्तु नास्त्येव तत् प्रेक्षावतां प्रयोजनम्, यत्रान्वीक्षिकी न निमित्तं भवती
त्याह—सेयमान्वीक्षिकीति । तदेतद् भाष्यं व्याचष्टे—सेयमान्वीक्षिकी न्याय
विद्येति ।
यद्यपीतरा विद्याः प्रामाणिकमेवार्थमभिनिविशन्ते तथाप्येतद्विद्याप्रतिपाद्यमेव
प्रमाणाद्युपजीव्य स्वे स्वे व्युत्पाद्ये तत्त्वे297 प्रवर्तन्ते, न तु प्रमाणाद्यपि व्युत्पादयन्ति ।
यथा प्रत्यक्षाद्युपजीव्य प्रवर्तमानमनुमानं न प्रत्यक्षादिविषयमपि तदानीमेव गोचरयति ।
तदनेन विद्योपकरणग्रहणेन व्यापार आन्चीक्षिक्या दर्शितः । संप्रति विद्यानां यानि
कर्माणि प्रतिपाद्यानि सामाग्निहोत्रकृष्यादीनि तत्राप्यान्वीक्षिक्युपाय इत्याह—उपायः
58 सर्वकर्मणां
विद्याव्युत्पाद्यानाम्, न तु 298हालिकमृगय्वादिकर्मणामपि । न हि
विद्यापदेभ्यो यावन्मात्रावगतिः, तावन्मात्रेण प्रेक्षावतां परितोषः । मा भूत्
आदित्यो वै यूपः
इत्यादिभ्यः आदित्यादीनां यूपादिता । तस्मात् संशयपरीक्षाप्रमाणविनिवेशद्वारेण
तदर्थतत्त्वमवधार्य तत्र त्रयी विनिवेशनीया । एवं दण्डनीतिवार्तयोरनुगन्तव्यम्299
300तस्मादान्वीक्षिकीपरिशोधितप्रमाणप्रकाशितं सामादीतरा विद्याः कुर्वन्ति विषयमिति
शेषः । अपि च द्रव्यगुणकर्मणामभिमतानभिमतोपायताप्रज्ञापनेन यथायथं301 सर्वा
विद्याः प्रेक्षावन्तः प्रवर्तयन्ति निवर्तयन्ति वा । तत्र किमविशेषेण साध्य
साधनेतिकर्तव्यतासु प्रवर्तयन्तु, आहोस्वित् साधनेतिकर्तव्यतामात्रे ? तत्र यदि
साध्यांशोऽपि प्रवर्तनागोचरः, तदा302 श्येनादिसाध्याया हिंसाया विहितत्वेनानर्थत्वम् ।
अथ 303साध्यांशं रागतः प्राप्तमनूद्य साधनेतिकर्तव्यते एव विधीयेते, ततः
श्येनादिसाध्याया हिंसाया अविहितत्वेन
न हिंस्यात् सर्वाभूतानि
इति प्रतिषेधादनर्थत्वम् । तदिह साध्यांशेऽप्रवर्तनमान्वीक्षिकीगम्यम् । एवमनु
ष्ठानगताः प्रयोजकत्वाप्रयोजकत्वादय आन्वीक्षिकीगम्या । एवं304 वार्तादिष्वपीति ।
तदेवमान्वीक्षिकीमाश्रयन्ते सर्वविद्या इत्याह—आश्रयः सर्वधर्माणाम् सर्वासां
विद्यानां पुरुषप्रवर्तना धर्माः, तेषामाश्रयः । वार्त्तिककारस्तु धर्मद्वारेण विद्यानामेवा
श्रय इति व्याचष्टे—सर्वविद्योपकारकत्वादाश्रयः, सर्वासां विद्यानामियमुप
करोति ।
विद्यया प्रवर्तनायां कर्तव्यायामियं सहकारितयोपकरोतीत्यर्थः ।


स्यादेतत् । व्युत्पाद्याश्चेत् प्रमाणादयः सर्वविद्योपयोगिनः, न तर्ह्यात्यन्तिकी
दुःखनिवृत्तिरान्वीक्षिक्याः फलं निःश्रेयसपदादवगम्यते305 । व्युत्पाद्यस्वभावालोचनया
हि तद् गम्यते306, स च विद्यान्तरसाधारण इति विद्यान्तराधिगम्येन निःश्रेयसेन
59 सङ्करप्रसङ्ग इत्यत आह—तदिदं तत्त्वज्ञानं निःश्रेयसाधिगमश्च यथाविद्यं
वेदितव्यम्
विद्यान्तराणि तावद् यत् तत्त्वज्ञानं कुर्वन्ति307 तत्स्वभावालोचनया हि
तद्विद्यासाध्ये एव निःश्रेयसभेदे उपयुज्यन्ते308 नान्यत्र । इह तु प्रमाणादि यद्यपि
साधारणम् 309तथाप्यसाधारणात्मादिरूपप्रमेयसमभिव्याहृतं सदभिमत एव निःश्रेय
सेऽवतिष्ठत इति । विशुद्धेनार्जनेन होमसाधनस्य द्रव्यस्य प्राप्तिः स्वागतम् ।
आदिग्रहणेन 310क्रमपर्यन्ताङ्गग्रामसाकल्यं गृह्यते । श्वमार्जारादिभिरनुपघातोऽनुपह
तत्वम्311 । आदिग्रहणाद् विशुद्धोऽभिसन्धिरिति । शेषमतिरोहितम् । वादादीनां
निग्रहस्थानान्तानामुपदेशः पराभिभवोपायतया मदमानादिहेतुत्वेन निःश्रेय
सपरिपन्थीति मन्वानश्चोदयति—मदमानादीति । परिहरति—न, सूत्रार्थापरिज्ञानात् ।
नायं सूत्रार्थः, सर्वेषां तत्त्वज्ञानं साक्षान्निःश्रेयसोपयोगीति, किंत्वात्मादितत्त्वज्ञानम् ।
312तदितरत् तु पारम्पर्येण । तत्र जल्पादीनां पराहङ्कारप्रशमनमवान्तरव्यापार इति न
निःश्रेयसपरिपन्थिता, किंत्वानुकूल्यमित्यर्थः । मदमानादिनिमितत्तत्त्वं313 च हेतुरसिद्ध
इत्याह—यच्चेदमिति । उपसंहरति—तस्मान्न निमित्तं वादादिपरिज्ञानं
रागादीनामिति ।
इतिः सूत्रसमाप्तौ ॥ १ ॥


दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरा
पायादपवर्गः ॥ १ । १ । २ ॥


तदेवं प्रथमसूत्रेण शास्त्रस्याभिधेयप्रयोजनसंबन्धान् दर्शयता पदार्थाः प्रमाणादय
उद्दिष्टाः । तेषां च लक्षणमुक्त्वा तत्परीक्षा 314वर्तयिष्यते, अपरीक्ष्य तत्त्वज्ञाननिर्णयायोगात् ।
न चानिर्णीतप्रयोजनसंबन्धानां प्रमाणादीनां लक्षणपरीक्षयोरवसरः315 । न च
प्रयोजनसंबन्धनिर्णयः परीक्षां विनेति तत्परीक्षार्थं द्वितीयं सूत्रम् । तत्र प्रयोजनाभिधानस्य
60 द्वैविध्यात् संशयः । द्विविधं हि प्रयोजनाभिधानं ग्रन्थकृतां दृष्टं समीचीनमसनीचीनं
च, यथा वार्त्तिकादिप्रयोजनाभिधानमायुर्वेदादिप्रयोजनाभिधानं च । तस्मादभि
धानसामान्यादुभयथा दर्शनाच्च316 संशयः तत्रोत्सूत्रेण 317प्रयोजनाभिसंबन्धप्रतिपादनपरं
पूर्वपक्षभाष्यम्—तत् खलु वै निःश्रेयसमित्यादि । तद् विभजते—न तत्त्व
परिज्ञानादपवर्गः ।
कुतः ? उभयथा दोषात् । तदत्यन्तविमोक्षलक्षणोऽपवर्गो
निःश्रेयसम् । तच्चेत् तत्त्वज्ञानानन्तरम्, सम्प्रदायोच्छेदो वातपुत्रीयता च शास्त्रस्य
स्याताम्318 । तस्मान्न तत्त्वज्ञानानन्तरं निःश्रेयसम् । तथा सति प्रमाणदितत्त्वज्ञाना
न्निःश्रेयसमिति319 मिथ्या । न चान्यन्निःश्रेयसमित्यभिमानः320 पूर्वपक्षवादिन इति । अत्रेदं
सिद्धान्तसूत्रमुपतिष्ठते—दुःखजन्मेति । तस्य तात्पर्यमभिधायावतारयति—
प्रयोजनानभिसंबन्धः ।
कुतः ? निःश्रेयसस्य परापरभेदात् । चतस्रो हि प्रतिपत्तयः
प्रमेये आत्मादौ । प्रथमा तावदागमात् यामाचक्षते श्रवणमिति । द्वितीया तु श्रुतस्य
321परीक्ष्य न्यायेन व्यवस्थापनम् यामाहुर्मननमिति । सा चान्वीक्षिक्यामायतते ।
आन्वीक्षिकी च संशयादिः तत्त्वज्ञापनं प्रमाणतत्त्वज्ञापनायोपादत्ते । प्रमाणतत्त्वज्ञापनं
च हेयोपादेयभेदव्यवस्थितप्रमेयतत्त्वपरिज्ञापनाय । 322तत्राप्याद्यन्तवर्जितदशवर्ग
ज्ञापनमाद्यन्तयोरेवात्मापवर्गयोरुपादेययोस्तत्त्वज्ञानस्योपकरोति323 । न चाय
मान्वीक्षिकीविद्यावधृतप्रमेयतत्त्वोऽपि परितुष्यति, पूर्ववदेवात्मादिगतं
विपर्ययवासनानुवृत्तेः । नो खलु दिङ्मूढः सहस्रेणाप्यनुमानैर्विपर्ययसंस्कारम
पनयति324 । तत्त्वसाक्षात्कारस्तु विपर्ययसंस्कारं325 निवर्तयति । तज्जनिता च वासना
326विपर्ययवासनामिति लोकसिद्धम् । तस्मादात्मादिसाक्षात्कारवतीं चतुर्थीं
327प्रतीतिमशेषतद् गोचरवासनाविपर्यासशमनीमर्थयमानेनादरनैरन्तर्याभ्यां
328ध्यानचिन्तादिशब्दवाच्या 329तृतीया प्रतीतिः साक्षात्कारफला दीर्घकालमुपासनीया ।
61 अथ परिनिष्पन्नध्यानोपायः साक्षात्कारवतीं प्रतिपद्य चतुर्थीं प्रतीतिं निर्मुक्त
सकलक्लेशजालोऽप्रवर्तमानो धर्माधर्मसाधनेषु निरुद्धानागतधर्माधर्मप्रबन्धोत्पादो
भूतेन्द्रियविजयी प्रज्ञाज्योतिर्जीवन्नेव मुक्त इत्युच्यते । न चैवमवस्थो वीतरागोऽपि
सहसैव देहादिभिर्वियुज्यते, प्रागुपात्तस्य धर्माधर्मप्रचयस्याभुक्तस्य भुज्यमानस्य
330चाप्रक्षीणत्वात् । न च प्रायश्चित्तेनेवात्मज्ञानेनादत्तफलान्येव कर्माणि क्षीयन्त इति
युक्तम्,
नाभुक्तं क्षीयते कर्म ।
इति स्मृतेः । अत्यन्त सुखदुःखसंविज्ञानविरोधस्य कर्मणामवधारणात् । औत्सर्गि
कस्य क्वचित् प्रायश्चित्तादौ विशेषवचनेनापवादात् ।
क्षीयन्ते चास्य कर्माणि ।
मुण्डक २. २. ८
इति श्रुतेः । योगर्द्धिवशाद् युगपदुत्पादितानेकविधदेहोपभोगेनाप्युपपत्तेः ।

तावदेवास्य चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये ।

छान्दोग्योपनिषदि ६. १४. २

इति 331चाभुक्तोपभुज्यमानफलकर्मप्रक्षयावधित्वदर्शनम्332 । योगर्धिवशाच्चा
नियतविपाककालान्यपि333 दीर्घकालफलान्यपि कर्माणि पिण्डीकृत्य भूतेन्द्रिय
विजयितया युगपदेव भुङ्क्ते । अचिन्त्यो हि समाधिप्रभाव इत्युक्तम् । न चाचिन्त्यत्वाद्334
विनैवोपभोगेन कर्माशयान् 335प्रक्षयिष्यतीति युक्तम्, दृष्टानुसारेण कथंचिदुपपत्तौ
अत्यन्तादृष्टकल्पनाया अयोगात् । तस्मादुत्पन्नतत्त्वसाक्षात्कारस्य दोषाभावात्
प्रवृत्त्युपरमे योऽनागतापूर्वानुत्पादस्तदपरं निःश्रेयसम् । तच्च तत्त्वसाक्षात्कारानन्तरं
भवति । तादृशश्च मुनिस्तत्त्वज्ञानवान् शास्त्रस्य प्रणेतेति न वातपुत्रीयं शास्त्रमिति । परं
तु निःश्रेयसं 336योगर्द्धिप्रभवसम्पदा युगपदुपभोगेनोपात्तकर्माशयस्य क्षयात् सर्व
दुःखोपरम इत्युपपन्नं निःश्रेयसद्वैविध्यमिति भावः ।


62

तदेतद् दर्शयति—यत्तावदिति । तत्त्वसाक्षात्कारः तत्त्वज्ञानम् । संहर्षः सुखम् ।
आयासो दुःखम् । तत्रानागताभ्यां 337तावत् प्रवृत्त्यभावादनुत्पादादेवमुच्यते338
विद्यमानकारणे अपि सुखदुःखेऽशक्तोऽद्विष्टश्च339 भुञ्जानो न सुखदुःखतया मनुते340
ह्यस्ति संभवो न तत्र तृप्यति341 तच्च तस्य सुखम्, न च तद् द्वेष्टि तच्च तस्य दुःखमिति ।
स्यादेतत् भवत्वेतदपरं निःश्रेयसम्, प्रकृते किमायातमित्यत आह—अयं
शास्त्रार्थः ।
अर्थशब्दो निमित्ते । अपरं निःश्रेयसं शास्त्रस्य निमित्तम् । अथापर
निःश्रेयसोत्पादसमय एव परनिःश्रेयसोत्पादोऽपि कस्मान्न भवतीत्याह—परं तु
निःश्रेयसं तत्त्वज्ञानात् क्रमेण भवति ।
नो 342खलूत्पन्नतत्त्वसाक्षात्कारः सवासना
विपर्यासज्ञानतत्कार्यदोषतत्कार्यप्रवृत्तीनां निवृत्त्यै प्रयतते, कारणनिवृत्त्यै
वायत्नलभ्यत्वात् कार्यनिवृत्तेः । न हि कफोद्भवज्वरप्रशमनाय कफनिवृत्तौ सत्यां
यत्नान्तरमातिष्ठते, तत एव तत्सिद्धेः । परं तु निःश्रेयसं न तावद् भवति, यावदुपभोगादु
पात्तकर्माशयप्रचयो न क्षीयते । तस्मात् तत्त्वसाक्षात्काराधानप्रयत्नात्परस्तदुप
भोगप्रयत्न343 आस्थेयः । तथा च न तुल्यकाल उत्पादः परापरयोर्निःश्रेयसयोः ।
तदिदमुक्तम्—क्रमेणेति ।


तदेवमर्थगतिं परिशोध्य सूत्रमवतारयति—क्रमेति । यद्यप्यपरस्मिन्नपि
निःश्रेयसे मिथ्याज्ञानदोषप्रवृत्तीनामपि समुच्छेदक्रमोऽस्ति, तथापि जन्म
दुःखोच्छेदक्रमो नास्ति, पूर्वोपात्तस्य कर्माशयप्रचयस्य तादवस्थ्यात् । तस्मात्
जन्मदुःखोच्छेदक्रमसमभिव्याहृतो मिथ्याज्ञानाद्युच्छेदक्रमः परस्यैव निःश्रेयसस्य
शास्त्रप्रयोजनस्य । तत्प्रतिपादनमर्थः प्रयोजनं यस्य तत् तथोक्तम् । इदं
चावान्तरप्रयोजनम् । प्रधानप्रयोजनमग्रे वक्ष्यति ।


अत्र केचित् योगविभागमिच्छन्ति । कारणोच्छेदात् कार्योच्छेदोऽभिमतो, न
चासौ दुःखादीनां मिथ्यज्ञानान्तानामप्रदर्शिते कार्यकारणभावे सिध्यति । तस्माद्
63 दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामित्येको योगः । अत्र किल समासादेतेषा
मितरेतरयोगोऽवगम्यते । स च योग्यतया कार्यकारणभावः । कार्येण कारणं युक्तम्,
कारणेन च344 कार्यमिति । अतः सिद्धे कार्यकारणभावे उत्तरोत्तरापाये तदनन्तरा
पायादपवर्ग345 इत्यनेन योगेन कारणोच्छेदक्रमेण कार्योच्छेदक्रमप्रतिपादनेनापवर्गः
प्रतिपाद्यते । अत्र चोत्तरत्वं पाठापेक्षया कारणस्य । तदनन्तरत्वं च
कार्यस्याव्यवहितादिपाठापेक्षया । मिथ्याज्ञाने कारणे तत्कार्याः दोषाः । एवं शेषेष्वपि
योज्यम् । तमिमं346 सूत्रविभागममृष्यमाणो वार्त्तिककृदाह—इदं सूत्रम् । एकवचनेन
भेदं व्यावर्तथति । न हि समुच्छेदक्रमप्रतिपादनेनापवर्गपरतयैकवाक्यत्वे संभवति
वाक्यभेदो न्याय्यः । एकनिवृत्त्या अन्यनिवृत्त्यैव कार्यकारणभाव आक्षिप्त इति नासौ
सूत्रे347 दर्शनीयः । न ह्यर्थाक्षिप्तं सूत्रकारा दर्शयन्ति । तदिदं सूत्रग्रहणप्रयोजनम् । तथा
हि—

स्वल्पाक्षरमसन्दिग्धं सारवद् विश्वतोमुखम् ।

अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥
विष्णुधर्मोत्तरे ३. ५. १
इति । अस्तोभमनधिकम्, अर्थलभ्यप्रदर्शने त्वधिकं भवेदिति । तत्सूचनात् सूत्रं
स्यात् । तथा ह्याहुः,
लघूनि सूचितार्थानि स्वल्पाक्षरपदानि च ।

सर्वतः सारभूतानि सूत्राण्याहुर्मनीषिणः ॥

इति । इतरेतरयोगेनापि कार्यकारणभावः 348सूचनीय एव । स वरमेकनिवृत्त्यान्य
निवृत्त्यैव सूच्यतामेकवाक्यतानुरोधायेति । परमतात्पर्यमस्याह—एतत्संबन्धेनैव ।
शास्त्रस्य निःश्रेयसाधिगमलक्षणेन प्रयोजनेन यः संबन्धः पूर्वमाक्षिप्तः,
तत्समाधानेनार्थेन349 अर्थवदेतत् सूत्रम् । संबन्धपदेन विषयवाचिना विषयिसमाधानं350
लक्षयति । तदेवं सूत्रतात्पर्यं व्याख्यायावयवव्याख्यानमवतारयति—पदार्थस्त्विति ।
64 यद्यपि सामभेदादौ हलशकटादौ च मिथ्याज्ञानमनेकप्रकारं संभवति, तथापि न तत्
संसारहेतुरपि त्वात्मादिद्वादशविधप्रमेयविशेषविषयमिति सूत्रस्थं मिथ्याज्ञानं
विशेष्टुमाह—तत्रेति । तदेतेन आत्माद्यपवर्गपर्यन्त इत्यादि भाष्यमवतारितम् ।
तदेतदाक्षिपति को 351वृत्त्यर्थ इति । न खलु यथा कुण्डे वदरं पटे वा शौक्ल्यम्, एवं
प्रमेये मिथ्याज्ञानं प्रवर्तते, तस्य ज्ञातृसमवेतत्वादित्यर्थः । उत्तरम्—352विषयार्थः ।
यावदुक्तं भवति प्रमेयविषयं मिथ्याज्ञानमिति, तावदुक्तं भवति प्रमेये वर्तत इति ।
विषयत्वं चाग्रे निवेदयिष्यते । अनेकप्रकारम् इत्युक्तम् । तदाह—तत्रायं भेदः ।
तत्रात्मनि तावत् प्रधाने प्रमेये नास्तीति कथं पुनरेतन्मिथ्याज्ञानमित्यत आह—आत्मा
तावदिति ।
अत्र शङ्कते—तस्यानुपपत्तिः । कुतः ? सदसतोः सारूप्याभावादिति
चेत् ?
सर्वत्र हि रजतोदकादिविभ्रमेषु शुक्तिरजतयोर्वा मरुमरीचिसलिलयोर्वा
सारूप्यमेव निमित्तं प्रतीमः । न हि जातु रूपं रसादिषु हस्तिनं वा मशकादिषु
आरोपयन्ति । असदृशेऽपि श्वेते पीतभ्रमः, मधुरे च तिक्तभ्रमः, पीतः शङ्खस्तिक्तो
गुड इति च दृश्यत इति चेत्—न, तत्रापि सारूप्यसंभवात् । तथा हि
बहिर्निर्गच्छदत्यच्छनयनरश्मिसंपृक्तपित्तगतं पीतिमानमाश्रयरहितम्, शङ्खं च
दोषाच्छादितसितिमानमनुभवन् पीतगुणस्य च तदसंबन्धमननुभवंस्तदसंबन्धा
ग्रहेण353 पीतचिरविल्वादिसामानाधिकरण्येन सारूप्यात् शङ्खः पीत इति विपर्यस्यतिं ।
एवं त्वगिन्द्रियोपनीतं गुडद्रव्यमननुभूयमानमाधुर्यमनुभवन् रसनाग्रवर्तिनश्च
पित्तस्यास्वभावजाततिक्तस्य तिक्तत्वमनुभवन्354 तदाश्रयं च 355पित्तमननुभवन्न
संबन्धाग्रहसारूप्यात् तिक्तनिम्बसामानाधिकरण्येन तिक्तो गुड इति विपर्यस्यति ।
अतिशीघ्रतया चैष क्रमो न लक्ष्यते । न च ब्रूमो यत्र सारूप्यं तत्र भ्रम इति,
356येनातिप्रसक्तिश्चोद्येत, अपि तु यत्र भ्रमस्तत्रावश्यं कथञ्चित् 357सारूप्यमिति । एवं
द्विचन्द्रदिङ्मोहालातचक्रादिष्वपि किञ्चित् कथञ्चित् सारूप्यमूहनीयम् । न च
65 सदसतोरत्यन्तविलक्षणयोः सारूप्यमस्ति । तत् कथमात्मनि नास्तितारोप
इत्याक्षेपः ।


समाधत्ते—न, प्रमाणगम्यतोपपत्तेः । आक्षेपं विभजते—न हि सदसती
इति । समाधानं विभजते—तच्च नैवमिति । यदि सदसतोः समानत्वं नास्ति, तर्हि
भेदः । तथा च कस्य कुत्रारोप इत्यत आह—क्रियागुणेति । सोऽयमसद्भर्मान्
क्रियागुणरहितत्वादीन् सत्यात्मनि समारोप्यासत्तया विपर्यस्यति नास्त्यात्मेति,
त्वात्मानं सर्वतोऽभ्यर्हिततमम्, यं पश्यन् तत्रासौ स्निह्यति । स्नेहाच्च तदुपकाराय
घटते । एवं तत्परिपन्थिनं द्वेष्टि । द्वेषाच्च तदपकाराय घटते । ततश्च कर्माशयमा
चिनोति । ततो जन्म । ततश्च दुःखमिति । एवमात्मनस्तादृशस्य मा भूत् तत्त्वज्ञानम् ।
अस्तु नास्तितासमारोप एव तावद् यतो न प्रवर्तते । यथाहुः,

सुखी भवेयं दुःखी वा मा भूवमिति तृष्यतः ।

यैवाहमितिधीः सैव सहजं सत्त्वदर्शनम् ॥ प्रमाणवार्त्तिके १.२०२-३

अत्रोच्यते । यद्यपि रागादिनिवृत्तिहेतुर्नैरात्म्यदर्शनम्, तथापि नास्ति कर्म, नास्ति
कर्मफलमिति दृष्टेः परमं निदानम् । एवं प्रेत्याभावाभावज्ञानस्य च । तथा च दुःख
हेतोर्हेयवर्गस्याभावान्न तद्धानायानेन घटितव्यम् । न चाघटमानो 358हेयं हातुमर्हति ।
सोऽयं वृश्चिकभिया पलायमान आशीविषमुखे निपतितः । सेयमास्तिकत्वायात्मा
स्तितोपासनीया । 359अभ्यर्हितता चात्मनोऽत्यन्तदुःखनिवृत्तावुपपद्यते । अयमेव
चास्योपकारो यदात्यन्तिकदुःखशमनम्, सुखाधाने त्वस्य तदनुषङ्गिदुःखा
धानादपकारप्रसङ्गात् । न हि जातु कश्चिच्चेतनः सुखमाप्स्यामीति मधुविष
सम्पृक्तमन्नमुपभुङ्क्ते । तस्मान्नैरात्म्यदृष्टिः प्रयत्नेनोच्छेत्तव्या प्रेक्षावतेति
सिद्धम् ।


अपरमपि संसारहेतुं मिथ्यादर्शनमाह—एवमनात्मनीति । पृच्छति—किं
पुनरिति ।
उत्तरम्—अहङ्कारेति । विशेषमाह—इच्छादीति । पुनः पृच्छति—कथं
66 पुनरिति ।
उत्तरम्—शरीरेति । उपसंहरति—एवमिति । सामान्यधर्मोऽहंकारास्पदत्वम् ।
विशेषधर्म इच्छाद्याधारता । तां खल्वयं शरीरादिष्वारोप्य 360एत एवाहमिति
शरीरादिष्यात्मभावमारोपयति ।


एवं सिद्धं कृत्वा विपर्ययं सर्वमुक्तम् । संप्रति सन्दिहानो 361विपर्ययस्वरूपं
पृच्छति—कः पुनरयं विपर्ययः ? परीक्षकाणां विप्रतिपत्तेः संशयः । केचित्362
स्वाकारबाह्यत्वविषयं363 ज्ञानं विपर्यय इत्याचक्षते । 364अन्येऽसद्विषयं ज्ञानम् । 365अन्ये
त्वनिर्वचनीयमेव ज्ञानम् । 366अपरे त्वग्रहणमेव । अन्यथाख्यातिं तु367 वृद्धाः368
उत्तरम्—अतस्मिंस्तदिति प्रत्ययः ।


इदमत्राकूतम्—न तावत् स्वाकारं रजतादि बाह्यतया आलम्बन्ते विभ्रमाः ।
तथा हि ज्ञानाकारत्वं रजतादेरनुभवाद् व्यवस्थाप्येत, अनुमानाद् वा ? अनुभवोऽपि
रजतप्रत्ययो वा स्याद् बाधकप्रत्ययो वा ? न तावद् रजतप्रत्ययः । स हीदमनहङ्कारास्पदं
रजतमादर्शयति, न त्वान्तरम् । अहमिति तदा स्यात्, प्रतिपत्तुः प्रत्ययादव्यतिरेकात् ।
भ्रान्तं हि ज्ञानं स्वाकारमेव बाह्यतया आलम्बते । तथा चानहंकारास्पदमस्य विषयो
ज्ञानाकारोऽपि । ज्ञानाकारता पुनरस्य बाधकज्ञानप्रवेदनीयेति चेत् ? हन्त चक्षुषी
निमील्य 369वैतालिकपक्षपातं परित्यज्यालोचयत्वायुष्मान्370 किं पुरोवर्तिद्रव्याकारतामात्रं
प्रतिषेधति रजतस्य, आहोस्वित् ज्ञानाकारतामप्यस्यादर्शयति बाधकप्रत्ययः ? तत्र
ज्ञानाकारतोपदर्शनं व्यापारं बाधकप्रत्ययस्य371 ब्रूवाणः श्लाघनीयप्रज्ञो देवानां
प्रियः । पुरोवर्तित्वनिषेधादर्थात् ज्ञानाकारतासिद्धिरिति चेत् ? 372तन्निषेधो वणिग्वी
थ्यादावुपलब्धस्य रजतस्य व्यवस्थापने हेतुः । आन्तरत्वं 373त्वस्यानुपलब्धचरं
कुतस्त्यम् ? न चानुमानमत्र प्रभवतीति चतुर्थे374 निवेदयिष्यते ।


67

सन्तु तर्हि बाधकप्रत्ययानुरोधादसत्प्रकाशनशीला एव मिथ्या प्रत्ययाः । तथा
हि बाधकं विज्ञानं नेदं रजतमिति रजतज्ञानगोचरस्यासत्त्वं गृह्णाति । न चासतो
विषयभावो नोपपद्यते । न हि विषयत्वं नाम कारणत्वं येनासति न स्यात्, किं तु
स्वकारणाधीनः सामर्थ्यातिशयः । स तादृशो ज्ञानस्य, येन सन्तमिवासन्तमपि
गोचरयति । न च विषयसामर्थ्यमत्रोपयुज्यते, ज्ञानस्य सामर्थ्यादेव तद्भावसिद्धेः ।
अत+एवासत्प्रकाशनसामर्थ्यमेव मिथ्याज्ञानानामविद्यात्वमनिर्वचनीयं375 केचिदास्थिषत ।
अत्रेदमालोचनीयम्—किमेतन्मिथ्याज्ञानमसत् सदात्मना गृह्णातीत्यसद्विषयमुपेयते376,
आहोस्वित् सदेव सदन्तरात्मना गृह्णाति, सतश्च 377सदन्तरात्मत्वेन असत्त्वाद
सद्विषयमुच्यते ? न तावत् पूर्वः कल्पः378, रजतात्मना चेदसदालम्बेत, न सतीं
शुक्तिकाम्, कथं पुनरसौ रजतार्थी शुक्तौ प्रवर्तते न पुना रजताभावे ? कस्माच्चेदमिति
पुरोवर्ति द्रव्यमङ्गुल्या निर्दिश्य तस्य रजतत्वं निषेधति—नेदं रजतमिति, यदि तत्र
न प्रसञ्जितं रजतत्वं पूर्वविज्ञानेन ? अथ शुक्तिरेव रजतात्मना असतीति तदाकारतया
तामालम्बमानं मिथ्याज्ञानमसदालम्बनमुच्यते ? तत्रानुज्ञया वर्तामहे । न खल्वन्यथा
ख्यातिवादिनोऽपि सदन्तरं सदन्तरात्मना सदभ्युपगच्छन्ति । तथा सत्यन्यथेत्येव न
स्यात् । यथाहुरन्यथाख्यातिवादिनः,

तस्माद् यदन्यथा सन्तमन्यथा प्रतिपद्यते ।

तन्निरालम्बनं ज्ञानमभावालम्बनं379 च तत् ॥

श्लोकवार्त्तिके निरालम्बनवादः ११७-८
इति । न च रजतात्मना पुरोवर्तिनो द्रव्यस्यानिर्वचनीयता, मिथ्याज्ञानसमये सत्त्वेन
बाधकसमये 380चासत्त्वन निर्वचनीयत्वात् । न चैवंभूतस्यासतः प्रथा नोपपद्यते, तस्य
सदसद्भ्यामुपाख्येयत्वात् । यः पुनरद्वैतवादिनां प्रपञ्चो वैनाशिकानां वा सामान्यादिर्नो
बहिः381 किं त्वलीकम् । तद्विषयं च ज्ञानं मिथ्याज्ञानमित्यपि न संभवति, तस्य
68 सर्वोपाख्यारहितस्य केनचित् सारूप्याभावात्, तत्कारणकत्वाच्च भ्रान्तेः । कारणा
भावे कार्याभावस्य सुलभत्वात् । तस्मात् प्रपञ्चश्च सामान्यादि च वस्तुसती
नासमीचीनविज्ञानगोचरौ । तद्बाधकं चोपरिष्टादपाकरिष्यति382 । तस्मान्नानिर्वचनीय
ख्यातिरपि । स्यादेतत् । अन्यदन्यथा प्रकाशत इति संविद्विरुद्धम् । न तावत्
सद्भावमात्रेणालम्बनत्वम् । तन्मात्रस्य सर्वप्रत्ययसाधारण्येन सर्वेऽर्था सर्वप्रत्यय
विषया इति सर्वसर्वज्ञतापत्तिः । न च कारणत्वेनालम्बनत्वम्, रूपादिविज्ञानानां
रूपादिवच्चक्षुराद्यपि कारणमिति चक्षुराद्यालम्बनत्वप्रसङ्गात् । अतीतानागतविषय
त्वं च विज्ञानस्य न स्यात्, अतीतानागतयोरसत्त्वेनाकारणत्वात् । तस्मात्
प्रतिभासमानमालम्बनम् । तथा च रजतप्रतिभासः शुक्तिकालम्बनमिति दुर्घटम् ।
अपि च चक्षुरादीनां समीचीनज्ञानोपजननसामर्थ्यमिति कथमेभ्यो मिथ्याज्ञानं
भवितुमर्हति । न हि श्यामाकबीजं परिकर्मसहस्रेणापि कलमाङ्कुराय कल्पते ।
दोषसहाया लोचनादयो मिथ्याप्रत्ययमादधत इति383 चेत्—न, दोषा हि कारणानां
सामर्थ्यं निघ्नन्ति, न पुनः कार्यान्तरोपजननसामर्थ्यमादधति । न खलु 384भृष्टं कुटजबीजं
न्यग्रोधधानायै कल्पते, किं तु न करोति 385कुटजधानाम् । अपि च स्वगोचरे व्यभिचारे
विज्ञानानां सर्वत्रानाश्वासप्रसङ्गः । तस्मात् सर्वमेव विज्ञानं समीचीनमास्थेयम् । तथा
हि रजतमिदमिति द्वे ज्ञाने स्मृत्यनुभवरूपे । तत्रेदमिति पुरोवर्तिद्रव्यमात्रग्रहणम्,
दोषवशात् तद्गतस्य शुक्तिकात्वसामान्यविशेषस्याग्रहणात् । तावन्मात्रं च गृहीतं
सदृशतया संस्कारोद्बोधक्रमेण रजते स्मृतिं जनयति । सा च गृहीतग्रहण
स्वभावापि दोषवशात्386 गृहीतांशप्रमोषेण ग्रहणमात्रमवतिष्ठते । तथा च रजतस्मृतेः
पुरोवर्तिमात्रग्रहणस्य च मिथः स्वरूपतश्च विषयतश्च भेदाग्रहणात् सन्नि
हितरजतविषयविज्ञानसारूप्येणेदं रजतमिति भिन्ने अपि ग्रहणस्मरणे अभेदव्यवहारं
सामानाधिकरण्यव्यपदेशं च प्रवर्तयतः । क्वचित् पुनर्ग्रहणे एव मिथोऽगृहीतप्रभेदे,
69 यथा पीतः शङ्ख इति । अत्र हि 387विनिर्यन्नयनरश्मिवर्तिनः पित्तद्रव्यस्य काचस्ये
वातिस्वच्छस्य पीतत्वं च गृह्यते, पित्तं तु न गृह्यते । शङ्खोऽपि दोषवशात् गुणरहितः
स्वरूपमात्रेण गृह्यते । तदनयोर्गुणगुणिनोरसंसर्गाग्रहात् सारूप्यात् पीतचिर
बिल्वफलप्रत्ययाविशेषेणाभेदव्यवहारः सामानाधिकरण्यव्यपदेशश्च भेदाग्रह
प्रसञ्जिताभेदव्यवहारबाधनाच्च388 नेदं रजतमिति विवेकप्रत्ययस्य बाधकत्व
मप्युपपद्यते । तदुपपत्तौ च भ्रान्तत्वमपि लोकप्रसिद्धं सिद्धं भवति । तस्माद्
यथार्थाः सर्वेऽपि भ्रमाः प्रत्ययत्वात् पटप्रत्ययवदिति प्राप्तम् । एवं प्राप्तेऽभि
धीयते—अस्ति तावद् रजतार्थिनो रजतमिति ज्ञाने सति पुरोवर्तिद्रव्यप्रवृत्तिः
सामानाधिकरण्यव्यपदेशश्चेति सर्वजनीनम् । तत् किं ग्रहणस्मरणयोस्तद्गोचर
योश्च भेदाग्रहाद् भवतु, आहोस्विदभेदग्रहात् ? न तावच्चेतनोऽज्ञानात् प्रवर्तते, अपि
तु ज्ञानात् । पुरोवर्तिवस्तुग्रहणरजतज्ञानादगृहीतभेदं स्वरूपतो विषयतो वा रजतार्थिनं
पुरोवर्तिद्रव्ये प्रवर्तयतीति चेत् ? हन्त भोः किमेतावता पुरोवर्तिवस्तुगोचरं ज्ञानं
रजतगोचरं भवति, आहोस्वित् तन्मात्रगोचरमेव ? यदि रजतगोचरं पुरोवर्तिरजततया
गृह्णात्389, कथं नान्यथाख्यातिः ? अथ तन्मात्रगोचरम्, को भेदाग्रहस्योपयोगः ? न हि
वृक्षमात्रदर्शनं निश्चयेन शिंशपार्थिनं प्रवर्तयति । न हि तत्र शिंशापाज्ञानमस्ति । अस्ति
त्विह रजतविज्ञानम्, अगृहीतभेदमिदमिति ज्ञानेनेति चेत् ? ननु रजतविज्ञानं
पुरोवर्तिनि द्रव्ये न वर्तते, पुरोवर्तिज्ञानं च न रजत इति तत्र पुरोवर्तिद्रव्यमात्रार्थी
पुरोवर्तिनि390 प्रवर्तेत न रजतार्थी । एवं रजतार्थी यत्र क्वचन प्रवर्तेत न नियमेन
पुरोवर्तिनि द्रव्ये । न हि तत्र तेन रजतत्वमवगतमिति । अथेदं रजतमिति द्वे ज्ञाने
भेदाग्रहादिदं रजतमित्येकज्ञानसदृशे, तेन तदुचितं व्यवहारं प्रवर्तयतः ? यद्येवं
तद्रजतम् इयं शुक्तिरिति भेदावभासिविज्ञानव्यवहारमपि कस्मान्न प्रवर्तयतः ?
यथैव हि भेदाग्रहादभिन्नविज्ञानसादृश्यम्391, एवमभेदाग्रहाद् भिन्नविज्ञानसादृश्यमपि ।
70 सोऽयमुभयतो भेदाभेदाग्रहसारूप्यात् प्रवृत्तिनिवृत्तिभ्यां युगपदाकृष्यमाणः प्रतिपत्ता
कष्टां दशामावेशितः प्रज्ञाशालिभिरतिव्याख्यया ।


स्यादेतत् । विपर्ययज्ञानोत्पादेऽपि शुक्तिरजतयोर्भेदाग्रहेऽस्य392 व्यापार आस्थेयः
अन्यथा गृहीतभेदानामपि विपर्ययोत्पादप्रसङ्गात् । तथा च शक्यं तत्रापि वक्तुम्—
यथा भेदाग्रहाद् विपर्ययज्ञानोत्पाद एवमभेदाग्रहात् कस्मान्न समीचीनज्ञानोत्पाद
इति । तत्र यस्तव परिहारः सोऽस्माकं व्यवहारव्यपदेशयोर्भविष्यतीति ।
यथाहुरख्यातिवादिनः—येषामपि विपरीतख्यातिस्तेषामप्यज्ञानवासनानिबन्धनो
भ्रम इति । मैवम्, ज्ञानहेतूनामज्ञातरूपकार्यसंबन्धानां चक्षुरादीनां दर्शनात्,
चेतनव्यवहाराणां त्वबुद्धिपूर्वकाणामप्रतीतेः, बुद्धिपूर्वकत्वे तु विवेकाग्रह उप
युज्यते न व्यवहारव्यपदेशयोरिति युक्तमुत्पश्यामः । यद्यविवेकग्रहोऽपि तत्परि
पन्थी विद्यत इति कुतोऽन्यतरनिबन्धनो व्यवहारः ? तस्मात् समारोप एव भेदाग्रह
इति । तत् सिद्धम्393 एतद्विवादाध्यासितं रजतादिविज्ञानं पुरोवर्तिवस्तुविषयम्,
रजतार्थिनस्तत्र नियमेन प्रवर्तकत्वात् । यद् यदर्थिनं नियमेन यत्र प्रवर्तयति तद्विज्ञानं
तद्विषयम्, यथोभयसिद्धं समीचीनरजतविज्ञानम् । तथा चैतत्394 । तस्मात् तथा ।
यच्चोक्तम्—अनवभासमाना 395शुक्तिरनालम्बनमिति, तत्र किं शुक्तिकात्वस्य
रजतमिति ज्ञानं प्रत्यनालम्बनत्वं साध्यते, आहोस्विद् द्रव्यमात्रस्य सितभास्वरस्य
पुरोवर्तिनः ? तत्र 396पूर्वस्मिन् कल्पे सिद्धसाधनम् । उत्तरस्मिन्ननवभासनमसिद्धम्397,
इदमिति पुरोवर्तिनो द्रव्यस्याङ्गुल्या निर्देशात् दृष्टं च दुष्टानामपि कारणानामौ
त्सर्गिककार्यप्रतिबन्धेन कार्यान्तरोत्पादकत्वम् । तद् यथा, वेत्रबीजानां दावाग्निदग्धानां
कदलीप्रकाण्डजनकत्वम्, भस्मकदुष्टस्य चौदर्यस्य तेजसो बहुतरान्नपानपाचकत्वम् ।
नेदं रजतमिति च प्रत्यक्षबाधकप्रत्ययादपहृतविषयम्, प्रत्ययत्वेन विभ्रमाणां
71 यथार्थत्वानुमानं नोदेतुमर्हति । यथा च प्रमाणाभासव्यभिचारेऽपि प्रमाणे आ
श्वासः, तथा प्रमाणतोऽर्थप्रतिपत्तौ इत्यत्रोपपादितम्398 । दिङ्मात्रमत्र दर्शितम् ।
प्रपञ्चस्तु तत्त्वसमीक्षायामस्माभिः कृत इत्युपरम्यते ॥


तदेवमात्मनि मिथ्याज्ञानं व्याख्याय शरीरादिष्वेकादशसु मिथ्याज्ञानं भाष्य
एव दर्शितम् । तत्तु स्पष्टत्वादस्माभिर्न 399व्युत्पादितमित्याशयवानाह—शेषमिति । तत्र
शरीरादिषु मनःपर्यन्तेषु यथायोगं मिथ्याज्ञानं दुःखे सुखम् इत्यादिना अप्रतिहा
तव्यम्
इत्यन्तेन भाष्येणोक्तम् । प्रवृत्त्यादिषु शृङ्गग्राहिकयोक्तं प्रवृत्तौ इत्यादिना
रोचयेत् इत्यन्तेन भाष्येण । एवं मिथ्याज्ञानस्य स्वरूपं दर्शयित्वा मिथ्या
ज्ञानदोषप्रवृत्तिजन्मदुःखानां कार्यकारणभावो दोषादीनां स्वरूपं चोक्तम्, एतस्मात्
इत्यादिना 400ताप इत्यन्तेन भाष्येण । संप्रति मिथ्याज्ञानाद्युच्छेदादपवर्ग इति वक्ष्यति ।
तच्चायुक्तम्, सत्यपि तदुच्छेदे संसारतादवस्थ्यात् । न ह्यन्योच्छेदेऽन्यस्योच्छेदः ।
तथा च नापवर्ग इति वक्ष्यमाणमर्थमुपपादयितुमुक्तं भाष्यकृता त इमे मिथ्याज्ञाना
दय
इत्यादि । तद् वार्त्तिककारो व्याचष्टे—त इमे दुःखादय इति । भाष्यकारो
क्तक्रमाद् विपरीतक्रमाभिधानं वार्त्तिककृतः । एवं सूत्रकारोक्तक्रमाद् विपरीत
क्रमाभिधानं भाष्यकृतः । तद् दुःखादीनां मिथ्याज्ञानपूर्वकत्वेन मिथ्याज्ञानस्य
दुःखादिपूर्वकत्वेनानादित्वं दर्शयितुम् । पृच्छति—कः पुनरिति । यद्येत एव संसारस्तर्हि
सूत्रकारः प्रमेयसूत्रे कस्माद् दुःखादिभ्यः पृथक् प्रेत्यभावं संसारापरनामानमुपादत्ते ?
तस्मादेभ्योऽन्य एव संसार इति भावः । उत्तरम्—दुःखादीनामिति । नैषां स्वरूपमपि
तु कार्यकारणभाव इत्यर्थः । क्रमव्यतिक्रमतात्पर्यमाह—स चानादिरिति । अत्र
हेतुमाह—पूर्वापरेति । दुःखजन्मप्रवृत्तिदोषाः विषयत्वेन401 तावन्मिथ्याज्ञानस्य कारणम् ।
एवमसति जन्मनि मिथ्याज्ञानस्यानुत्पत्तेरविषयोऽपि जन्म मिथ्याज्ञानस्य कारणम् ।
एवं विना प्रवृत्तिं जन्माभावात् जन्मद्वारेण प्रवृत्तेरपि मिथ्याज्ञानकारणत्वम् । प्रवृत्ति
द्वारेण च दोषाणाम्, तथा मिथ्याज्ञानाद् दोषाः, दोषेभ्यः प्रवृत्तिः, प्रवृत्तेर्जन्म, जन्मनो
72 दुःखम् । यद्यपि प्रवृत्तिरेव साक्षाद् दुःखहेतुः, तथाप्यनायतनस्य तस्यानुत्पत्तेरन्तरा
जन्म करोति । अथ सैव दुःखमिति ? अनादित्वाच्च नान्योन्याश्रयं चक्रकं वा
बीजाङ्कुरसन्तानयोरिवेति । संप्रति बीजापाय इव तज्जन्याङ्कुरप्रवाहनिवृत्तिः,
मिथ्याज्ञानापाये तज्जन्यदोषप्रवृत्तिजन्मदुःखमिथ्याज्ञानादिप्रवाहनिवृत्तिः, कारण
निवृत्तौ कार्यनिवृत्तेरिति कथनपरं भाष्यमनुभाष्याक्षिपति—यदा तु तत्त्वज्ञानादिति ।
अपायोऽपि तत्त्वज्ञानान्मिथ्याज्ञानस्य स्वरुपतो वा, विषयतो वा, फलतो वा स्यात्,
न तावत् स्वरुपतः, तस्याशुतरविनाशिनः संस्काराद् वा ज्ञानान्तराद् वा अपायस्य
तत्वज्ञानसाधारण्येन तस्यापि बाध्यत्वप्रसङ्गात् । नापि विषयतः, न हि शुक्तिकाज्ञानं
रजतज्ञानस्य रजतविषयतामपहर्तुमुत्सहते जातं402 हि तद् रजतं विषयीकृत्य । यथाहुः

गृहीत्वार्थं गताश्चौराः कस्तानाच्छेत्तुमर्हति ।

इति । नापि फलमपहरति, उपदर्शितो हि तेनार्थः, प्रवर्तितश्च तत्र पुरुषः । तदिद
मुक्तम्—कथमपाय इति । उत्तरम्—समानविषय इति । यस्मिन्नेव हि पुरोवर्तिनि
द्रव्ये पूर्वेण रजतत्वमासञ्जितमत्रैवोत्तरं तद्विरुद्धशुक्तिकात्वं धर्ममुपनयति । तथा
च पूर्वस्य विज्ञानस्य 403मिथ्यात्वमादर्शयत्तज्जनितां प्रवृतिं विघटयत् फलमस्यापहर
तीति भावः । न तु समानविषयतामात्रेण विरोधः, मा भूदेकस्मिन्नात्मनि नित्यत्व
विभुत्वज्ञानयोर्विरोध इत्यत आह—यस्मादिति । तत्त्वमिथ्यात्वकथनेन मिथो
विरुद्धधर्मप्रसञ्जनं सूचयति । नित्यत्वविभुत्वज्ञानयोस्तु समानविषययोर
प्यविरुद्धधर्मोपस्थापकतया तत्त्वज्ञानत्वादित्यर्थः । कस्माद् विरोध इत्यत आह—
वस्तुन इति । परस्पराभावधर्मिणोरेकत्र समवाये नेदं स्वाभाविकं नानात्वं
क्वचिदपीत्यद्वैतप्रसङ्ग इति भावः । उपसंहरति—तस्मादिति ।


अत्र देशयति404कथं पुनरिति । प्रथममुत्पन्नं मिथ्याज्ञानमनुपजातविरोधि,
तेनापहृतविषयं पश्चात्तनं तत्त्वज्ञानमुदेतुमेव नोत्सहते, प्रागेव तु मिथ्याज्ञानं
बाधितुमिति भावः । उत्तरम्—मिथ्याज्ञानस्येति । तत्र हि प्रथममुपजातेनानुप
73 जातविरोधिना ज्ञानेनोत्तरं बाध्यते, यत्र पूर्वापेक्षमुत्तरमुपजायते । तत् खलु पूर्वविरोधे
न जायेत405 । अजातं सत् कथं पूर्वं बाधेत, यथा प्रत्यक्षादिविरुद्धमनुमानम् ? इह तु
द्वे अपि ज्ञाने दोषोपहतानुपहतेन्द्रियार्थसन्निकर्षजन्मनी परस्परानपेक्षे । तत्र पूर्वमनुप
जातविरोधित्वात् किं बाधताम् अनागतस्याप्राप्तत्वेन बाधितुमशक्यत्वात्,
स्वकारणबलादासाद्यमानजन्मनश्चोत्पत्तिविरोधस्य चाशक्यत्वात् ? तदेवमुत्पन्नमुत्तर
मुपजातविरोधितया पूर्वबाधात्मकं सन्नानुपमृद्य पूर्वमुत्पत्तुमर्हतीति बाधते406 । तत्तु न
पूर्वेण नाप्यन्येन केनचिदिति भवत्यर्थसहायम् । अर्थासहायं च मिथ्याज्ञानम् ।
तदनेन बाध्यत्वाबाध्यत्वे मिथ्याज्ञानतत्त्वज्ञानयोरुपलक्ष्येते । तदिदमन्यैर
प्युक्तम्—

पूर्वात् परबलीयस्त्वं तत्र नाम प्रतीयताम्407

अन्योन्यनिरेपेक्षाणां यत्र जन्म धियां भवेत् ॥

इति । तथा चानुपजातविरोधित्वमत्र बाध्यत्वे हेतुः, उपजातविराधित्वं च बाधकत्व
इति ।


यदुपलक्षणार्थं ससहायत्वाभिधानं तज्जिज्ञासुः पृच्छति—कस्मात् ?
उत्तरम्—तथात्वेनेति । अनेनाबाध्यत्वं तत्त्वज्ञानस्योक्तमिति । न केवलमबाध्य
त्वम्, दृड्¤हमूलत्वमपि तत्त्वज्ञानस्येत्याह—प्रमाणान्तरानुग्रहाच्च । अन्तरशब्दो
विशेषवचनः । आत्मादितत्त्वज्ञानं हि फलं प्रमाणविशेषैरागमानुमानप्रत्यक्षैरनु
गृह्यते, तस्माद् दृढमूलत्वात् तदपि तत्वज्ञानं मिथ्याज्ञानं निवर्तयतीत्यर्थः । एतदेव
विभजते—आगमेति । तदेव स्फोरयति—यदा हीति । आगममयेन408 हि ज्ञानेन
प्रमेयं गृहीत्वा शास्त्रीयेण च न्यायविज्ञानेनानुमानापरनाम्ना व्यवस्थाप्य भावयतो
यदात्मनः सन्निकर्षाद् योगजधर्मसहायादुत्पद्यते तत्त्वविषयः साक्षात्कारः
प्रत्यक्षफलम्, तत्र त्रयाणामपि प्रमाणानां प्रतिसन्धानमस्तीति दृढमूलत्वात् तेन
मिथ्याज्ञानं बाध्यते ॥


74

विषयं भावयतीति व्याचष्टे—समाहित इति । समाहितत्वेन चेतसो409 धारणां
दर्शयति—अनन्यमना इति प्रत्याहारम्, चिन्तयतीति चेतसः तत्त्वविषयबुद्धिधारा,
विपच्यमानत्वं ध्यानस्य, तत्त्वज्ञानस्य स्फुटाभत्वारम्भावस्था410 । ध्यानजनितभावना
संस्कारो ध्यानभावना, तस्या विवेको मिथ्याज्ञानवासनायाः । पूर्वं हि मिथ्याज्ञानवासना
तत्त्वज्ञानवासनाया बलवत्यासीत्, अथाभ्यासवशात् तुल्यबलाभवत्, अथेयमेव
बलीयसी 411तत्त्वज्ञानवासनासंभिन्ना मिथ्याज्ञानवासनया सहानुवर्तते । संप्रति तु412
तत्त्वज्ञानवासनाया अत्यन्तबलीयस्या समूलकाषं कषितत्वात् मिथ्याज्ञानवासनाया
भवति विविक्ता तत्त्वज्ञानवासना413 तस्यामित्यर्थः ।


नन्वनेन क्रमेण निवर्ततां मिथ्याज्ञानम्, निवृत्तं तु तत्त्वसाक्षात्कारसमयेऽपि
कस्मात् पुनः स्ववासनावशान्न जायते ? न खलु मिथ्याज्ञानवासना अनादि
कालप्रवृत्ता आदिमता तत्त्वज्ञानेन 414तत्संस्कारेण वा शक्या निवर्तयितुमित्यत
आह—निवृत्ते चेति । तावदेव पुंसां बुद्धयोऽस्थिराः भ्राम्यन्ति 415स्वोचितं च संस्का
रजातमातन्वते, न यावद् भूतमर्थं साक्षात्कुर्वन्ति । अथ साक्षाकृत्य तत्र स्थिरपदा
भवन्ति, क्षिण्वन्ति च सवासनान् मिथ्याप्रत्ययान् । भूतार्थपक्षपातो हि बुद्धेः स्व
भावः । यदाहुर्बाह्या अपि—

निरुपप्लवभूतार्थस्वभावस्य416 विपर्ययैः ।

न बाधो यत्नवत्त्वेऽपि बुद्धेस्तत्पक्षपाततः ॥

प्रमाणवार्त्तिके १.२१२-३

इति । तस्मात् मिथ्याज्ञानस्य न पुनरुत्पाद इति ॥


उक्तमेवार्थं स्मृतिदाढ्र्याय पृच्छति—कः पुनरिति । उक्तं स्मारयितुमुत्तरम्—
सहेति । भवतु मिथ्याज्ञानस्य निवृत्तिः सवासनस्य, ततोऽपि किमित्यत आह—मिथ्या
75 ज्ञानेति ।
अत्र पृच्छति—ये तावदिति । उत्तरम्—तेषामपीति । वैराग्यस्वरूपं
पृच्छति—किं पुनरिति । रागाभावो हि वैराग्यम् । न च तस्मादेव रागादीनामभाव
इति भावः । उत्तरम्—भोगानभिष्वङ्गलक्षणमित्युक्तम् । विषयदोषपरि
भावनापरिपाकात् खलु विषयपरित्यागेच्छा भवति । तया विरोधिगुणेन विषय
तृष्णा च तत्परिपन्थिनि विद्वेषश्च तदाधिकरणश्चेर्ष्यादयो निवर्तन्ते ।
असक्तिर्विषयपरित्यागेच्छा, वशितया च स्वयमुपनतेषु विषयेषु माध्यस्थ्य
दर्शनम् । दोषाभावे किं भवतीत्यत आह—दोषाभाव इति । पृच्छति—का
पुनरियमिति ।
यदि हि जन्मनः प्रवृत्तिः कारणं स्यात्, ततो जन्मनिवृत्त्पै
तन्निवृत्तिरर्थ्येत । न पुनरसौ क्षणिका सती आमुष्मिकाय जन्मने कल्पते । अतः
किमर्थं निवर्त्यत इति भावः । विदिताभिप्राय उत्तरमाह—धर्माधर्मौ । कस्मात्
पुनरुपचार इत्यत आह—जन्मसाधनत्वात् । एतद्विभजते—नास्मिन्निति । उपचारे
प्रयोजनं दर्शयित्वा निमित्तमाह—धर्माधर्मयोस्त्विति । वर्तमानानागतयोरविशेषेण
दोषापायात् निवृत्तिरुक्तेति भ्रान्त्या देशयति—यौ तावदनागताविति । परिहरति—
न, अनागतयोरिति । अनागताभिप्रायमेतदित्यर्थः । यद्येवम्, वर्तमानयोः कुतः
प्रक्षय इत्यत आह—वर्तमानयोरिति । अस्तु प्रवृत्तेरभावः, ततः किमित्यत आह—
प्रवृत्त्यभाव इति । उक्तं विवेकमिहापि योजयति—अत्रापीति । वर्तमाननिवृत्ति
हेतुं पृच्छति—अथेति । उत्तरम्—संस्कारेति । श्रुतिः

तावदेवास्य चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये

छान्दोग्य ६.१४.२ इति । किं जन्माभावे सिध्यतीत्यत आह—जन्माभाव इति ।
अत्रैव 417वृद्धसंमतिमाह—एतच्च तदाहुरिति । तदेतच्चेति योजना । प्राणनस्य
कालभेदावच्छेद आयुः ।


स्यादेतत्, महाप्रलयेऽपि मिथ्याज्ञानादिना दुःखान्तेनास्ति वियोग इति अत्रापि
मुक्तिप्रसङ्ग इत्यत आह—सोऽयं मिथ्याज्ञानादिनेति । सर्वत इति तृतीयार्थे
76 तसिः सर्वेणेति । न च प्रलयावस्थायां सर्वेण वियोगः, कर्माविद्यावासनयोर
विनाशात् । मुक्तौ तु तयोरपि विनाशः । कर्मवासना च सर्वकार्याणामुत्पादिका
अवस्थापिका च । तन्निवृत्तौ शरीरादिवत् तत्त्वज्ञानसंस्कारस्यापि प्रलय इत्यशेष
विशेषगुणविमुक्तो मुक्त इत्युच्यत इति सिद्धम् ।


स्यादेतत् । तत्त्वज्ञानात् मिथ्याज्ञानापाय इत्युक्तम् । किं पुनस्तत्त्वज्ञानमित्यत
उक्तं भाष्यकृता—तत्त्वज्ञानं त्विति । तदनुभाष्य सर्वेषां ज्ञानानां भाष्योक्तानाम
नुगतमेकं स्वरूपमाह—स्वरूपतस्त्विति । चोदयति—कस्मादिति । नो खल्वयं
प्रेक्षावतां समाचारो यद् दुःखभिया सुखपरित्याग इति, अपि तु सुखं दुःखाद्
418विविच्योपाददते दुःखं च वर्जयन्ति । न हि मृगाः सन्तीति शालयो नोप्यन्ते,
भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्त इति419 । उत्तरम्—विवेकहानस्येति ।
यद्यपि सुखदुःखे भिन्ने, तथाप्यनित्यत्वकृतकत्ववत् परस्परानुषक्ते इति न खलु
सुखस्य केवलस्योपादानं दुःखस्य वा केवलस्य परिवर्जनं शक्यमित्यर्थः । कः
पुनरयमनुषङ्गो यतो विवेकहानमशक्यमित्यत आह—अनुषङ्गोऽविनाभावः ।
तत्स्वरूपमाह—यत्रैकं सुखं वा दुःखं वा, तत्रेतरत् दुःखं वा सुखं वा ।
तदनेनानित्यत्वकृतकत्वयोरिव 420सुखदुःखयोरविनाभावो दर्शितः । न चाविना
भावो विना संबन्धादिति तत्सिद्धये संबन्धविकल्पानाह—समाननिमित्तता वां
अनुषङ्गो
ऽविनाभावः, वाशब्दश्च वक्ष्यमाणसंबन्धान्तरापेक्षया, 421न तु पूर्वापेक्षया ।
अत्र च शरीराद्यपेक्षया समाननिमित्तता, न तु धर्माधर्मापेक्षया तयोरसाधारण्या
दिति मन्तव्यम् । तयोरविनाभावसिद्ध्यर्थं संबन्धान्तरमाह—समानाधारता वा ।
अपरं संबन्धान्तरमाह—समानोपलभ्यता वा । मनोगोचरत्वमुभयोः । ततश्च
सिद्धोऽविनाभावापरनामा अनुषङ्ग इति । यत्रैकं तत्रेतरदिति वा422 यत्र यस्मिन्निमित्ते
77 सतीति वा यत्राधार इति वा यत्रोपलब्धिसाधने सतीति व्याख्येयम् । इतिः सूत्रसमाप्तिं
सूचयति ॥ २ ॥


॥ इति अभिधेयप्रयोजनसम्बन्धप्रकरणम् ॥

  1. प्रतिपादितेJ

  2. रोक्तप्रयोC

  3. स्वेति नास्तिJ

  4. हि मुनिःC

  5. ग्रन्थेC

  6. सूत्रं वाक्यम्C

  7. तत्त्वं ज्ञायते…तत्त्वज्ञानम्C

  8. स्वान्वयमा°C

  9. उपदि°C

  10. चकारो नास्तिC

  11. यत् CJ अत्र पदार्थकः पच्छब्दोऽभिप्रेतः ।

  12. °सन्देहात्C

  13. °संशयाभावे°C

  14. नानर्थकम्C

  15. °वित्यादिC

  16. रत्नाहरणोपवाक्यम्C

  17. °ज्ञानद्वा°C

  18. चार्थाव्य°C

  19. °कालान्तरावस्था°C

  20. °श्रेयोऽभि°C

  21. तदशक्यानुष्ठानोपायोपदेशतयाJ

  22. °नुष्ठानताऽप°C

  23. °ष्टैकार्थप्रत्ययैककार्या°C

  24. °प्रसवJ

  25. °माणाभावेC

  26. संभाविनः पुरुषान्C

  27. °त्यन्तिकत्वानात्यन्तिकत्वे तद्C

  28. सुखे दुःखत्वोपचारेC

  29. °माचिनोतिC

  30. °भवन्तः पतञ्जलिपादाःC तत्तु न सम्यक् योगसूत्रेष्वस्य संदर्भस्यादर्शनात् तु° व्यासभाष्ये
    ४. १०

  31. °षङ्गान्मार°C

  32. °दुपभुञ्जतेC

  33. °भोगिफणा…च्छायाप्र°J

  34. पुरुषेC

  35. °मिरचनां करोतिJ

  36. °णमित्य°C

  37. °संपन्नाप्रJ

  38. तज्जातीयस्यJ

  39. °हेतुतयाऽसकृदुपलभ्यमान°
    C

  40. °सहिता विनिश्चितिःC

  41. च श्रेयो°C

  42. °रपेक्षितानु°C

  43. °देवJ

  44. प्रवृत्तिःC

  45. °ज्जातीयस्यादृष्टा°C

  46. द्रः २॑१॑६८

  47. °धनं
    त्वेते
    J

  48. °नावधारितव्य°C

  49. °प्रमाणत्वात्C

  50. °मित्यर्थः । प्रतिपत्ति°C

  51. विनेति । अत°C

  52. °र्थमवग°C

  53. ग्राहिणश्च मानस° तादृशादृष्ट°J

  54. °दन्यत्प्रा°C

  55. °पन्नात् प्रवृत्तौ प्रमाणतो°C

  56. र्थ्यानन्तर°C

  57. ततः
    तत्स्म°
    J

  58. तात्पर्यं चC

  59. तात्पर्यमाहC

  60. °न्तवर्तिनांC

  61. प्रवृत्तिभिःC

  62. °यसप्राप्तेः कारणत्वात्C

  63. न्यायोC

  64. न त्व°C

  65. चार्थ्यमान°C

  66. ततःJ

  67. ततःC

  68. कस्मात्C

  69. तत्रावयवेषुC

  70. निमित्तपञ्चमीति पतितम्C

  71. °देव परमा°C

  72. परमार्थत्वम्C

  73. स्वमनुमा°C

  74. °त्तिरूपम्J

  75. घटोऽस्ति नास्तिC

  76. स्यात्J

  77. स्वलक्षणगोचरत्वम्J

  78. विभजतेC

  79. यज्जनित°C

  80. °कारणलब्धजन्मा°C

  81. प्रत्यक्षका°C

  82. अन्यथा प्रत्य°J

  83. तदर्थं° चक्षुस्त्वक् चाभ्युपेतेC

  84. अत्र चेति नास्तिC

  85. मीमांसकाः

  86. °तार्थबोधनं°J

  87. सौत्रान्तिकाः

  88. वैभाषिकादयः

  89. नैयायिकादयः ।

  90. °कत्वात्C

  91. वाJ

  92. वेति नास्तिC

  93. °र्षादिनाC

  94. व्रश्चनः । यथा वा यज°C

  95. चायमिति नास्तिC

  96. प्रमेयेC

  97. चैतत्तथाC

  98. यदिC

  99. °पमेवC

  100. क्रियायां कारणम्C

  101. °भावो हि फलं प्रधानंC

  102. °निपातनेC

  103. °स्पन्दजन्मनावयवविभागंC

  104. °वान्तरव्या°C

  105. °कारिसमव°J

  106. °वे प्रवृ°C

  107. °रित्यप्र°C

  108. °तमे संप्र°J

  109. °मप्यप्र°C

  110. सह प्रमो° शयः ।C

  111. इतिक°C

  112. कारणादि°C

  113. °ष्वसाधार°C

  114. क्षित इतिJ

  115. संयोगः सर्व°C

  116. °नार्थ्यंJ

  117. समर्थस्यापिC

  118. °वत्त्वं प्रमापयतिC

  119. °माण ग्रहणस्येत्याद्यर्थप्रतिपत्तेरित्यन्तो भागो भ्रष्टःJ

  120. °दर्यमाण°J

  121. जायमान°C

  122. वृत्तिसा°C

  123. पदेन सर्व°C

  124. °राभावात्J

  125. नार्यतेJ

  126. अनुसन्धिवाक्यंC

  127. °दिति हेतुःC

  128. °मस्मद्व्या°C

  129. सर्व एवC

  130. न्या° सू° ३॑२॑१०-७

  131. भावानां इति नास्तिC

  132. °स्यैवार्थ उच्यतेC

  133. यत्C

  134. °र्धारितमेक°J

  135. परिहारायC

  136. °पत्त्यव्यभि°C

  137. सामान्याद्C

  138. त्रिवर्गव्यभि°C

  139. तत्रास्यC

  140. प्रमातृत्वोप°C

  141. पूर्वभाव्यु°J

  142. कृत्वोत्तर°C

  143. °जन्यसुखादिC

  144. ऋत्विक्षु सूपकारादिषुJ

  145. °चारात्C

  146. तत्सर्वंC

  147. °क्रियाया इतिC

  148. वेति नास्तिJ

  149. दृष्टे कुत°C

  150. इतिC

  151. चत्वारीत्या°J

  152. °कृतम्C

  153. तत्रैवC, १॑१॑९ सूत्रं दृष्टव्यम्

  154. तदिति नास्तिC

  155. °प्रतिपादयिष्यताC

  156. °वरकंC

  157. °गोपालम्C

  158. °योग्यंC

  159. भावद्वयात्C

  160. °वगम्यतेJ

  161. °ष्वपि तत्रC

  162. स्पष्टावधारणेC

  163. सन्तःC

  164. षोडशधा लक्षिताC

  165. °स्योत्तरपदा°J

  166. रिति हि°C

  167. अभेदेपीषु°J

  168. °षेधयोर्भावोC

  169. प्रसज्यतेC

  170. प्रवृत्त्य°C

  171. ३.२.१०-१७

  172. °भिमतंJ

  173. न पदार्थ°C

  174. तदतेत्C

  175. साक्षात्C

  176. °विधंC

  177. तद्व्या°J

  178. °स्याश्च योC

  179. °तोयमनि°C

  180. प्रत्यक्षेण करिणिC

  181. °कत्वात्C

  182. विषयेण प्रत्यय°C

  183. फलज्ञानस्यC

  184. °तयेति सु°J

  185. °जनेC

  186. °तत् प्रयो°J

  187. प्रत्यया च प्रत्य°J

  188. तत्प्रदर्श°C

  189. °मेव दर्शनं प्रतिरूपयति दर्शनमिवC

  190. °मानः न प्रत्ययाय प्रा°C

  191. °विरोधोदा°C

  192. °भासत्वमितिC

  193. पक्ष्य
    माणत्वेन
    C

  194. °साध्यधर्मविरुद्धस्यC

  195. °र्मस्य पक्षधर्मत्वं न चैकान्तिकम्C

  196. तत्रC

  197. वक्ष्यतेC

  198. °चर्ये इवाध्ययन°J

  199. तत्रC

  200. उष्ण
    इति नास्ति
    C

  201. तस्यC

  202. गौतमधर्मसूत्रे १. ९. ४

  203. निषेधार्थःC

  204. अध्याय इत्यर्थः

  205. °मानसहा°J

  206. तदा स्वागमार्थतात्पर्यावस्थानात्C

  207. शाक्यमिल्लका°C

  208. °षेधात्J

  209. शेषे प्रतिषेधविषयम्C

  210. °तीति न वामे°J

  211. त्वया वक्त°C

  212. बाधकौ
    न त्वनु°
    C

  213. तद्बलवत् पश्चादनु°C

  214. घटवदित्यस्यानु°C

  215. °कारालीकादिरितिC

  216. निषिध्यता श्रवणमिन्द्रियं तत्C

  217. °सम्पन्नयोःC

  218. तत्स्मृत्य°C

  219. वाच्यत्वेC

  220. नोपमानं नC

  221. °गमयोर्विरोधाभिधाना°C

  222. न खलु स्थाप्य°C

  223. तन्मात्रेणJ

  224. °नास्य स्वप°C

  225. सहतेJ

  226. पक्षोऽनवस्थापनात्C

  227. °पातिदूष्य°C

  228. अहो वैतण्डिको जाने
    अनेन पञ्चावयववाक्येन°
    C

  229. °नान्तरीयकं स्वदूषणमपि प्रति°C

  230. प्रमेयपक्षपा°C

  231. क्वचिल्लौकिकानां क्व° C

  232. °प्रसङ्ग इति C

  233. दृष्टान्तः सं° C

  234. शब्दार्थ° C

  235. °पयतीत्यभिप्रायःC

  236. °तव्ये, एवमेक…विवक्षितार्थेC

  237. तदनेनJ

  238. पदश्रवणेC

  239. पूर्वपूर्वानु°C

  240. स्वजातेनC

  241. °बोधनJ

  242. °बोधने°J

  243. °तासन्निधानम्C

  244. °देन पदा°C

  245. पृच्छतिC

  246. पदार्थसं°C

  247. चागमानुसन्धानेनC

  248. °रूढेन धर्मधर्मिन्यायेनेतिJ

  249. खलु
    हेतुवचनमनुमानप्रतिपादकं विषय°
    C

  250. °प्रत्ययहेतुःJ

  251. स सुगम एव हेतुरित्यु°J

  252. यत्तुC

  253. कः पुन…क इत्यर्थ इति पतितम्J

  254. वास्तीतिC

  255. °वयवस्यJ

  256. एकशःJ

  257. °मेकशोऽपिJ

  258. यदि
    प्रमाणान्तरमिति । समाधत्ते इति भागो भ्रष्टः
    J

  259. किमितिC

  260. धर्मविशिष्टो धर्मीJ

  261. °देनेवा°J

  262. तद्दर्शयतिC

  263. प्रयुक्तम्C

  264. °निश्चयाय कल्पतेJ

  265. तेन तर्केणC

  266. साध्यो
    न युक्तः
    J

  267. प्रवर्तमानंC

  268. स तर्कःJ

  269. वेदाद् भेदःC

  270. °ष्टाभिः शरीरे°J

  271. सर्वदैव
    दुःखिना भाव्यमिति
    C

  272. तद्व्यवस्थानं न नित्य°C

  273. स्थातव्यं याव°C

  274. सर्वसम°J

  275. मा भूत्, पृथिव्यादिगतंC

  276. यद्येवमापात°J

  277. निर्णयः
    फलमिति
    C

  278. गोचरेण निर्णयेनJ

  279. °योत्पत्तेः J

  280. प्रतिपाद° C

  281. °भेदाद्वेति C

  282. कुतःC

  283. देशनीयत्वा°C

  284. °दिस्यपिC

  285. वाक्यमिदं भ्रष्टम्C

  286. देशनीयाC

  287. भाष्यकार इति शेषः ।

  288. तथा चापृ°C

  289. °धर्मसमा°J

  290. तावन्मा°C

  291. तस्य संग्र°C

  292. °र्थ इति भाष्यावयवार्थंC

  293. °र्थमपिC

  294. प्रयोजनयुक्तःC

  295. कुत
    इति नास्ति
    J

  296. यदिC

  297. अथ तत्वेC

  298. °मृगयादि°C

  299. °रप्यवग°C

  300. यस्मात्C

  301. यथास्वंC

  302. ततःC

  303. साध्यंC

  304. °गम्या एव वार्ता°C

  305. °गम्येतC

  306. गम्येतC

  307. कुर्वन्तीतिC

  308. उपयुज्यतेJ

  309. तथाप्यात्माप्यसाधारणात्मादिरूप°C

  310. क्रमप्राप्ताङ्ग°C

  311. अनुपहतम्J

  312. तदितरेषां पार°C

  313. °नादिहेतुत्वंC

  314. वर्तिष्यतेJ

  315. °रवकाशःC

  316. °दयथार्थदर्श°C

  317. प्रयोजनानभि°J

  318. वातपुत्रीयं वा शास्त्रं स्यात्C

  319. °श्रेय
    साधिगम इति
    C

  320. °भिसन्धिःC

  321. परीक्षा न्यायेनैवावस्था°C

  322. °वर्गज्ञापनेना°J

  323. ज्ञापनस्यो°J

  324. विपर्याससं°J

  325. साक्षात्कारंJ

  326. विपर्यासवास°J

  327. प्रमाम्C

  328. ध्यानार्चितादि°C

  329. तज्जा या प्रती°C

  330. वाभुक्तस्य वाक्षीयमाणत्वात् C

  331. वाभुक्त° C

  332. °वधित्वप्रदर्शकम् C

  333. °च्चानियतनियतफला° C

  334. °न्त्यप्रभावत्वात् C

  335. क्षेष्यतीति J

  336. समाधिप्र° C

  337. तावद प्र°C

  338. मुत्पत्तेःC

  339. °द्विषंश्चC

  340. अनुमन्यतेC

  341. तृष्यतिJ

  342. खलु इत्यत्रC

  343. प्रयत्नश्चC

  344. तुJ

  345. °राभावादप°J

  346. तमेतंC

  347. सूत्रकारेणC

  348. °नीय
    एवं वरं
    C

  349. °धानेनC

  350. °सम्बन्धिनंC

  351. वृत्तिशब्दार्थःC

  352. विषयशब्दार्थःC

  353. °भवन्नसंबन्धा°J

  354. पित्तस्य
    तिक्तत्वमनु°
    C

  355. तिक्तम°C

  356. °तिप्रसङ्ग°J

  357. सादृश्य°J

  358. ह्ययंC

  359. °र्हितत्वादात्म…वुपयुज्यतेC

  360. तत C

  361. विपर्यास° J

  362. आत्मख्यातिवादिनो योगाचाराः

  363. स्वाकारं बाह्य° C

  364. असत्ख्यातिवादिनो माध्यमिकाः

  365. अनिर्वचनीयख्यातिवादिनो
    वेदान्तिनः

  366. अख्यातिवादिनः प्राभाकराः

  367. °ख्यातिरिति तु C

  368. नैयायिकाः ।

  369. वैज्ञानिक° C

  370. °चयतु भवान C

  371. बाधकस्य J

  372. न त्वस्या तन्नि° C

  373. त्वनुपलब्ध° C

  374. ४॑२॑३५

  375. °नीयत्वंC

  376. °मुच्यतेJ

  377. °रात्मनाC

  378. पक्षःJ

  379. °मसदाल°C

  380. इतः पत्राणि खण्डितानिJ

  381. सामान्यादिबुद्धिर्नो न बहिःJ

  382. तद्बाधश्च° °ष्यतेC द्रः ४॑२॑३३-५

  383. °धतीतिJ

  384. दुष्टंJ

  385. कुटजबीजं
    कुटज°
    C

  386. दोषात्C

  387. बहिर्निर्गच्छन्न°C

  388. °हारव्यवधानाच्चC

  389. °तयाऽगृह्णन्J

  390. तत्र
    पुरोवर्तिनि
    C

  391. °दभेदज्ञान°C

  392. ग्रहस्यJ

  393. अत्र खण्डितपत्रे जपुस्तके पाठभेदः—विवेकाग्रहवदविवेकाग्रहोऽपि
    तत्परिपन्थी विद्यत इति कुतोऽन्यतरनि…ग्रह उपयुज्यते । न व्यवहारव्यपदेशयोरिति युक्तमुत्पश्या
    मः । तत् सिद्धम्

  394. तथा चैतद् न तथा चैतत्C

  395. शुक्तिका नालम्ब°C

  396. °स्मिन्
    सिद्ध°
    J

  397. °भासमानत्वम°C

  398. °पदर्शितम्C

  399. उपपादितम्C

  400. तापपर्यन्तेनJ

  401. विषयः । ते नC

  402. गतंJ

  403. °मदर्शय°C

  404. चोदयतिJ

  405. जायते C

  406. पूर्वमुत्पन्नं भवतीति पूर्वं बाधते C

  407. °तीयते J

  408. °गमजेन C

  409. तत्त्वे चेत°J

  410. स्फुटतरार°C

  411. तत्त्वध्यान°J

  412. तु तत्त्वध्यान°J

  413. तत्त्व
    ध्यान°
    J

  414. तद्वासनया शक्याC

  415. °स्कारजाः, न यावत् तत्त्वविवेचनया यावद्भूतमर्थंC

  416. निरुपद्रवभू°C

  417. °संप्रतिपत्तिम्C

  418. विभिद्योपा°C

  419. द्रः महाभाष्ये १.१.३९; ४.१.१; ६.१.१३

  420. °योः
    परस्परस्याविना°
    J

  421. न तु पेक्षयेति भ्रष्टम्C

  422. °दिति चJ