citer apratisaṃkramāyās tadākārāpattau svabuddhisaṃvedanam [YS 4.22]

apariṇāminī hi bhoktṛśaktir apratisaṃkramā ca pariṇāminy arthe pratisaṃkrānteva tadvṛttim anupatati. tasyāś ca prāptacaitanyopagrahasvarūpāyā buddhivṛtter anukārimātratayā buddhivṛttyaviśiṣṭā hi jñānavṛttir ākhyāyate. tathā coktam.

``

na pātālaṃ na ca vivaraṃ girīṇāṃ naivāndhakāraṃ kukṣayo nodadhīnām /
guhā yasyāṃ nihitaṃ brahma śāśvataṃ buddhivṛttim aviśiṣṭāṃ kavayo vedayante
'' iti.

ataś caitad abhyupagamyate ---