śrutānumānaprajñābhyām anyaviṣayā viśeṣārthatvāt [YS 1.49]

śrutam āgamavijñānaṃ tat sāmānyaviṣayam. na hy āgamena śakyo viśeṣo+abhidhātum, kasmāt, na hi viśeṣeṇa kṛtasaṃketaḥ śabda iti. tathānumānaṃ sāmānyaviṣayam eva. yatra prāptis tatra gatir yatrāprāptis tatra na bhavati gatir ity uktam. anumānena ca sāmānyenopasaṃhāraḥ. tasmāc chrutānumānaviṣayo na viśeṣaḥ kaścid astīti.

na cāsya sūkṣmavyavahitaviprakṛṣṭasya vastuno lokapratyakṣeṇa grahaṇam asti. na cāsya viśeṣasyāpramāṇakasyābhāvo+astīti samādhiprajñānirgrāhya eva sa viśeṣo bhavati bhūtasūkṣmagato vā puruṣagato vā. tasmāc chrutānumānaprajñābhyām anyaviṣayā sā prajñā viśeṣārthatvād iti.

samādhiprajñāpratilambhe yoginaḥ prajñākṛtaḥ saṃskāro navo navo jāyate ---