anubhūtaviṣayāsaṃpramoṣaḥ smṛtiḥ [YS 1.11]

kiṃ pratyayasya cittaṃ smaraty āhosvid viṣayasyeti. grāhyoparaktaḥ pratyayo grāhyagrahaṇobhayākāranirbhāsas tajjātīyakaṃ saṃskāram ārabhate. sa saṃskāraḥ svavyañjakāñjanas tadākārām eva grāhyagrahaṇobhayātmikāṃ smṛtiṃ janayati.

tatra grahaṇākārapūrvā buddhiḥ. grāhyākārapūrvā smṛtiḥ. sā ca dvayī --- bhāvitasmartavyā cābhāvitasmartavyā ca. svapne bhāvitasmartavyā. jāgratsamaye tv abhāvitasmartavyeti. sarvāḥ smṛtayaḥ pramāṇaviparyayavikalpanidrāsmṛtīnām anubhavāt prabhavanti. sarvāś caitā vṛttayaḥ sukhaduḥkhamohātmikāḥ. sukhaduḥkhamohāś ca kleśeṣu vyākhyeyāḥ. sukhānuśayī rāgaḥ. duḥkhānuśayī dveṣaḥ. mohaḥ punar avidyeti.

etāḥ sarvā vṛttayo niroddhavyāḥ. āsāṃ nirodhe saṃprajñāto vā samādhir bhavaty asaṃprajñāto veti.

athāsāṃ nirodhe ka upāya iti ---