kleśakarmavipākāśayair aparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ [YS 1.24]

avidyādayaḥ kleśāḥ. kuśalākuśalāni karmāṇi. tatphalaṃ vipākaḥ. tadanuguṇā vāsanā āśayāḥ. te ca manasi vartamānāḥ puruṣe vyapadiśyante, sa hi tatphalasya bhokteti. yathā jayaḥ parājayo vā yoddhṛṣu vartamānaḥ svāmini vyapadiśyate. yo hy anena bhogenāparāmṛṣṭaḥ sa puruṣaviśeṣa īśvaraḥ.

kaivalyaṃ prāptās tarhi santi ca bahavaḥ kevalinaḥ. te hi trīṇi bandhanāni cchittvā kaivalyaṃ prāptā īśvarasya ca tatsaṃbandho na bhūto na bhāvī. yathā muktasya pūrvā bandhakoṭiḥ prajñāyate naivam īśvarasya. yathā vā prakṛtilīnasyottarā bandhakoṭiḥ saṃbhāvyate naivam īśvarasya. sa tu sadaiva muktaḥ sadaiveśvara iti.

yo 'sau prakṛṣṭasattvopādānād īśvarasya śāśvatika utkarṣaḥ sa kiṃ sanimitta āhosvin nirnimitta iti. tasya śāstraṃ nimittam.

śāstraṃ punaḥ kiṃnimittam, prakṛṣṭasattvanimittam.

etayoḥ śāstrotkarṣayor īśvarasattve vartamānayor anādiḥ saṃbandhaḥ. etasmād etad bhavati sadaiveśvaraḥ sadaiva mukta iti. tac ca tasyaiśvaryaṃ sāmyātiśayavinirmuktam. na tāvad aiśvaryāntareṇa tad atiśayyate. yad evātiśayi syāt tad eva tat syāt. tasmād yatra kāṣṭhāprāptir aiśvaryasya sa īśvara iti. na ca tatsamānam aiśvaryam asti. kasmāt, dvayos tulyayor ekasmin yugapatkāmite+arthe navam idam astu purāṇam idam astv ity ekasya siddhāv itarasya prākāmyavighātād ūnatvaṃ prasaktam. dvayoś ca tulyayor yugapatkāmitārthaprāptir nāsti. arthasya viruddhatvāt. tasmād yasya sāmyātiśayair vinirmuktam aiśvaryaṃ sa eveśvaraḥ. sa ca puruṣaviśeṣa iti.

kiṃ ca ---