sūkṣmaviṣayatvaṃ cāliṅgaparyavasānam [YS 1.45]

pārthivasyāṇor gandhatanmātraṃ sūkṣmo viṣayaḥ. āpyasya rasatanmātram. taijasasya rūpatanmātram. vāyavīyasya sparśatanmātram. ākāśasya śabdatanmātram iti. teṣām ahaṃkāraḥ. asyāpi liṅgamātraṃ sūkṣmo viṣayaḥ. liṅgamātrasyāpy aliṅgaṃ sūkṣmo viṣayaḥ. na cāliṅgāt paraṃ sūkṣmam asti. nanv asti puruṣaḥ sūkṣma iti satyam. yathā liṅgāt param aliṅgasya saukṣmyaṃ na caivaṃ puruṣasya. kiṃtu, liṅgasyānvayikāraṇaṃ puruṣo na bhavati, hetus tu bhavatīti. ataḥ pradhāne saukṣmyaṃ niratiśayaṃ vyākhyātam.