kṣaṇatatkramayoḥ saṃyamād vivekajaṃ jñānam [YS 3.52]

yathāpakarṣaparyantaṃ dravyaṃ paramāṇur evaṃ paramāpakarṣaparyantaḥ kālaḥ kṣaṇo yāvatā vā samayena calitaḥ paramāṇuḥ pūrvadeśaṃ jahyād uttaradeśam upasaṃpadyeta sa kālaḥ kṣaṇaḥ. tatpravāhāvicchedas tu kramaḥ kṣaṇatatkramayor nāsti vastusamāhāra iti buddhisamāhāro muhūrtāhorātrādayaḥ. sa khalv ayaṃ kālo vastuśūnyo+api buddhinirmāṇaḥ śabdajñānānupātī laukikānāṃ vyutthitadarśanānāṃ vastusvarūpa ivāvabhāsate.

kṣaṇas tu vastupatitaḥ kramāvalambī kramaś ca kṣaṇānantaryātmā taṃ kālavidaḥ kāla ity ācakṣate yoginaḥ. na ca dvau kṣaṇau saha bhavataḥ kramaś ca na dvayoḥ sahabhuvor asaṃbhavāt. pūrvasmād uttarabhāvino yadānantaryaṃ kṣaṇasya sa kramaḥ tasmād vartamāna evaikaḥ kṣaṇo na pūrvottarakṣaṇāḥ santīti. tasmān nāsti tatsamāhāraḥ ye tu bhūtabhāvinaḥ kṣaṇās te pariṇāmānvitā vyākhyeyāḥ tenaikena kṣaṇena kṛtsno lokaḥ pariṇāmam anubhavati. tatkṣaṇopārūḍhāḥ khalv amī sarve dharmāḥ tayoḥ kṣaṇatatkramayoḥ saṃyamāt tayoḥ sākṣātkaraṇam. tataś ca vivekajaṃ jñānaṃ prādurbhavati.

tasya viṣayaviśeṣa upakṣipyate ---