sopakramaṃ nirupakramaṃ ca karma tatsaṃyamād aparāntajñānam ariṣṭebhyo vā [YS 3.22]

āyurvipākaṃ karma dvividhaṃ sopakramaṃ nirupakramaṃ ca. tatra yathārdraṃ vastraṃ vitānitaṃ laghīyasā kālena śuṣyet tathā sopakramam. yathā ca tad eva saṃpiṇḍitaṃ cireṇa saṃśuṣyed evaṃ nirupakramam. yathā vāgniḥ śuṣke kakṣe mukto vātena samantato yuktaḥ kṣepīyasā kālena dahet tathā sopakramam. yathā vā sa evāgnis tṛṇarāśau kramaśo 'vayaveṣu nyastaś cireṇa dahet tathā nirupakramam. tadaikabhavikam āyuṣkaraṃ karma dvividhaṃ sopakramaṃ nirupakramaṃ ca. tatsaṃyamād aparāntasya prāyaṇasya jñānam.

ariṣṭebhyo veti trividham ariṣṭam ādhyātmikam ādhibhautikam ādhidaivikaṃ ceti. tatrādhyātmikaṃ ghoṣaṃ svadehe pihitakarṇo na śṛṇoti, jyotir vā netre+avaṣṭabdhe na paśyati. tathādhibhautikaṃ yamapuruṣān paśyati, pitṝn atītān akasmāt paśyati. tathādhidaivikaṃ svargam akasmāt siddhān vā paśyati. viparītaṃ vā sarvam iti anena vā jānāty aparāntam upasthitam iti.