sthūlasvarūpasūkṣmānvayārthavattvasaṃyamād bhūtajayaḥ [YS 3.44]

tatra pārthivādyāḥ śabdādayo viśeṣāḥ sahākārādibhir dharmaiḥ sthūlaśabdena paribhāṣitāḥ etad bhūtānāṃ prathamaṃ rūpam. dvitīyaṃ rūpaṃ svasāmānyaṃ mūrtir bhūmiḥ sneho jalaṃ vahnir uṣṇatā vāyuḥ praṇāmī sarvatogatir ākāśa ity etat svarūpaśabdenocyate.

asya sāmānyasya śabdādayo viśeṣāḥ tathā coktam --- ekajātisamanvitānām eṣāṃ dharmamātravyāvṛttir iti.

sāmānyaviśeṣasamudāyo+atra dravyam. dviṣṭho hi samūhaḥ pratyastamitabhedāvayavānugataḥ śarīraṃ vṛkṣo yūthaṃ vanam iti.

śabdenopāttabhedāvayavānugataḥ samūha ubhaye devamanuṣyāḥ samūhasya devā eko bhāgo manuṣyā dvitīyo bhāgas tābhyām evābhidhīyate samūhaḥ.

sa ca bhedābhedavivakṣitaḥ. āmrāṇāṃ vanaṃ brāhmaṇānāṃ saṃgha āmravaṇaṃ brāhmaṇasaṃgha iti.

sa punar dvividho yutasiddhāvayavo+ayutasiddhāvayavaś ca. yutasiddhāvayavaḥ samūho vanaṃ saṃgha iti ayutasiddhāvayavaḥ saṃghātaḥ śarīraṃ vṛkṣaḥ paramāṇur iti. ayutasiddhāvayavabhedānugataḥ samūho dravyam iti patañjaliḥ etat svarūpam ity uktam.

atha kim eṣāṃ sūkṣmarūpaṃ, tanmātraṃ bhūtakāraṇaṃ, tasyaiko+avayavaḥ paramāṇuḥ sāmānyaviśeṣātmāyutasiddhāvayavabhedānugataḥ samudāya ity evaṃ sarvatanmātrāṇy etat tṛtīyam. atha bhūtānāṃ caturthaṃ rūpaṃ khyātikriyāsthitiśīlā guṇāḥ kāryasvabhāvānupātino+anvayaśabdenoktāḥ. athaiṣāṃ pañcamaṃ rūpam arthavattvaṃ, bhogāpavargārthatā guṇeṣv evānvayinī, guṇās tanmātrabhūtabhautikeṣv iti sarvam arthavat. teṣv idānīṃ bhūteṣu pañcasu pañcarūpeṣu saṃyamāt tasya tasya rūpasya svarūpadarśanaṃ jayaś ca prādurbhavati. tatra pañca bhūtasvarūpāṇi jitvā bhūtajayī bhavati tajjayād vatsānusāriṇya iva gāvo+asya saṃkalpānuvidhāyinyo bhūtaprakṛtayo bhavanti.