grahaṇasvarūpāsmitānvayārthavattvasaṃyamād indriyajayaḥ [YS 3.47]

sāmānyaviśeṣātmā śabdādir grāhyaḥ teṣv indriyāṇāṃ vṛttir grahaṇam. na ca tatsāmānyamātragrahaṇākāraṃ katham anālocitaḥ sa viṣayaviśeṣa indriyeṇa manasānuvyavasīyeteti. svarūpaṃ punaḥ prakāśātmano buddhisattvasya sāmānyaviśeṣayor ayutasiddhāvayavabhedānugataḥ samūho dravyam indriyam. teṣāṃ tṛtīyaṃ rūpam asmitālakṣaṇo+ahaṃkāraḥ. tasya sāmānyasyendriyāṇi viśeṣāḥ caturthaṃ rūpaṃ vyavasāyātmakāḥ prakāśakriyāsthitiśīlā guṇā yeṣām indriyāṇi sāhaṃkārāṇi pariṇāmaḥ. pañcamaṃ rūpaṃ guṇeṣu yad anugataṃ puruṣārthavattvam iti. pañcasv eteṣv indriyarūpeṣu yathākramaṃ saṃyamas tatra tatra jayaṃ kṛtvā pañcarūpajayād indriyajayaḥ prādurbhavati yoginaḥ.