169

२ प्रत्यक्षपरिच्छेदः593

१. प्रमाणसंख्या

१. संख्याविप्रतिपत्तिः

594

एवं सामान्यलक्षणमभिधाय विशेषलक्षणमाह । प्रत्यक्षमनुमानञ्च प्रमाणे(।) तत्र
प्रमाणमविसम्वादाद्(।) अविसम्वादश्चार्थादुत्पत्तेरर्थाव्यभिचारतः ।

ननु तदेवाव्यभिचारित्वं अर्थे कथमवगन्तव्यं । प्रत्यक्षानुमानत्वाच्च प्रामाण्यं ।
नान्यतः । शाब्दादित्वादित्यर्थं: ।

ननु शब्दादीनामर्थप्रतिबन्ध एव नास्तीति कुतः । यस्माल्लक्षणद्वयं प्रमेयं । प्रमेया
व्यभिचारतः प्रामाण्यं । न च प्रमेयमन्तरेण प्रमेयाव्यभिचारः । प्रमेयञ्च प्रत्यक्षानुमान
प्रतिपाद्यादपरं नस्ति । यदाह । नहि स्वसामान्यलक्षणाभ्यामपरं प्रमयेमस्ति । स्वलक्षण
विषयं प्रत्यक्षं । सामान्यलक्षणविषयमनुमानमिति प्रतिपादयिष्यामः । एतदेव प्रतिपादयति ।

प्रमाणं द्विविधं मेयद्वैविध्यात् शक्त्यशक्ति(त):595 ।
अर्थक्रियायां; केशादिर्नार्थोऽनर्थाधिमोक्षतः ।। १ ।।

प्रत्यक्षानुमानभेदेन द्विविधमेव प्रमाणं प्रतिपत्तव्यं । अन्यथा मेयप्रतिपत्तेरयोगादिति
प्रतिपादयिष्यते ।

प्रत्यक्षानुमेयत्वं प्रकारात्596 प्रतिपत्‌परा(।)
न समस्ति597 ततस्तस्मात्प्रमाणं नापरं परं ।। १ ।।

प्रत्यक्षत्वानुमेयत्वमेवावितथाप्रमेयत्वप्रतिपत्तिर्नापरा ।

  1. १ T. ते-वेष्ठने ११५ क. पृष्ठत आरभ्यते ।

  2. The heading ``संख्याविप्रतिपत्तिः" is only in the table of contents, not in the text.
  3. २ T. मानं द्विविधं विषयद्वैविध्यात् शक्त्यशक्तितः ।

  4. ३ T. प्रकारात्

  5. ४ T. न हीष्टास्ति