648

हे वादिनो न खलु संततपक्षपातद्वेषं मनः स्वपरपक्षकृतान्धकारं ।

तत्त्वप्रबोधन1730 विधायि मनस्विवृत्तं मध्यस्थभाव इति तत्र मतिर्व्विधेया ।। ६१७ ।।

तीर्थ्याः श्रीधर्मकीर्त्तेर्म्मतमिदममलं तादृशामेव गम्यं ।

मादृग् व्याख्यातुमीशः कथमिति सुचिरं चिन्त्यतामत्र हेतुः ।। ६१८ ।।

अस्मिंस्त्वभ्यासमात्राद् यदि भवति परः तत्र तत्वार्थसिद्ध्यै ।

युक्तोस्मिन् पक्षपातः स्वपरमतिरियं युक्त्ययुक्त्योः कृतार्था ।। ६१९ ।।
संक्षेपतः कृतमिदं परबोधसिद्ध्यै वक्तुं पुनः सुबहु साधु च शक्यमत्र ।। ६२० ।।
रत्नाकरादधिगतस्य हि रत्नराशेः प्रौढः प्रतिग्रहकृतस्ति न तेन भाष्यम् ।। ६२१ ।।

शरीरशोमां रागाय ग्राम्या वाञ्छंत्यलंकृतिम् ।

वार्त्तिकस्याप्यलङ्कारो मयाकारि न गर्व्वतः ।। ६२२ ।।

इत्यु(न्)मुक्तपरार्थसाधनधियामेवं मतिः श्रेयसे ।

तत्ताथागतधर्मनीतिनिपुणं चेतो विधेयं सदा ।। ६२३ ।।

क्षीरोदादपरोपि किं जलनिधिर्दृष्टो विधाता क्वचित् ।

लक्ष्मीचन्द्रमसोः समस्तजगतामानन्ददात्रो1731 र्जनैः ।। ६२४ ।।

इत्यनिन्द्यमिदमारचय्य यत् प्राप्तमर्थकुशलम्मयामलं1732 ।

तेन सर्व्वजगदर्थसाधनी सिद्धरस्तु जगतोस्य सर्व्वदा1733 ।। ६२५ ।।

इति वार्त्तिकालङ्कारप्रमाणमहाभाष्ये तृतीयः परिच्छेदः ।

समाप्तश्चायं प्रमाणमहाभाष्यवार्त्तिकालंकारः ।

कृतिरियं1734 कुतीर्थ्यतमस्तोमविघनपटोराचार्यप्रज्ञाकरगुप्तसहस्राङ्शुमालिनः ।। ॰ ।।1735

प्रमाणवार्तिकलंकार तालपत्र (७०० पे॰)


  1. १ B. प्रकाशन॰ ।

  2. २ B. यित्रो॰ ।

  3. ३ B. मयोज्ज्वल॰

  4. ४ B. इति प्रमाणवार्त्तिकालङ्कारे भाष्ये परार्थानुमान परिच्छेदश्चतुथः । समाप्तञ्चेदं
    प्रमाणवार्त्तिकाल ङ्कारभाष्यमिति ।

  5. ५ T. प्रमाणमहाभाष्यं वार्त्तिकालंकारः महापंडितप्रज्ञाकरगुप्तपादेन कृतः । षष्ठ्यधिक
    माह्निकं (बम्-पो) । (१) कम्मीरपंडितभाव्यराजेन लोकचक्षुषा धीमत्‌प्रज्ञेन
    (ब्लो-ल्दन्-शेस्-रब्) भाषान्तरीकृतः (२) पुनरव कश्मीरपंडित (म्‌खन्-पो)
    कुमारश्रिया शु-छेन् (वास्तव्येन) लोकचक्षुषा मिक्षुणाऽऽर्यप्रज्ञेन (ऽफग्‌स्-पऽि/?/शेस्-रब्)
    निर्णीतः (भाषान्तरपाठः) ।

  6. ६ A. लिखिता भूतिचन्द्रेण भिक्षुणा ज्ञानकांक्षिणा । यदस्पष्टमशुद्धम्वा तज्जनाः क्षन्तु
    मर्हथ (।) लिखिता लंकृतिरुत्तरस्याम्(।)