वादत्यागस्तदा स्याच्चेन्न तदानभ्युपायतः ।
उपायो ह्यभ्युपायेऽयमनङ्गं स तदापि सन् ॥ ४९ ॥
86b

वादत्यागः स्याच्चेत् । न वादत्यागः सिसाधयिषितैकधर्मादपरस्य शास्त्रा
भ्युपेतस्य तदा साधनोपन्यासका2200ले साध्यतयाऽनभ्युपायतोऽस्वीकारात् । ननु
शास्त्राभ्युपगमाद् यदा वादः क्रियते तदा शास्त्रार्थबाधनात् वादत्यागः स्यादेवे
त्याह । शास्त्रस्याभ्युपाये2201ऽयम्विचार2202 उपायः । ततस्तदा विचारकाले सन्नप्य
भ्युपगमोऽनङ्गं शास्त्रार्थग्रहणे गृहीतस्य त्यागः स्यात् । न वि
चारात् प्राग् ग्रहण
मभ्युपगमान्न्याय्यं । (४८)

  1. वस्तुबलप्रवृत्ते ।

  2. स्वीकारे

  3. विचार्यग्रहात् ।