ख. शास्त्रारम्भप्रयोजनम्

श्रोतृदोषबाहुल्याच्छा
स्त्रेण परोपकारमपश्यन् सूक्ताभ्यासभावितचित्तता
मेवात्मनः शास्त्रारम्भकारणन्दर्शयन् वक्रोक्त्या दोषतापनयनेन शास्त्रे श्रोतृन्
प्रवर्तयितुम(ा) ह ।

7 प्रायः प्राकृतसक्तिरप्रतिबलप्रज्ञो जनः केवलं,
नानर्थ्येव सुभाषितैः परिगता विद्वेष्ट्यपीर्ष्यामलैः ।
तेनायं न परोपकार इति नश्चिन्तापि चेतस्ततः,
सूक्ताभ्यासविबर्द्धितव्यसनमित्यत्रानुबद्धस्पृहम् ॥ २ ॥

प्रायो भूयान् बाहुल्येन वा जनः प्राकृतेषु बहिःशास्त्रेषु सक्तिरभिष्वङ्गो यस्य
स प्राकृतसक्तिरनेन कुप्रज्ञत्वं श्रोतृदोष उक्तः । अप्रतिबला शास्त्रार्थग्रहणं प्रत्य
शक्ता प्रज्ञा यस्यासावप्रतिबलप्रज्ञः अनेनाज्ञत्वमुक्तं ।
केवलं, नानर्थ्येव सूभाषितैः ।
किन्तु सुभाषिताभिधायिनं ईर्ष्या परसंपत्तौ चेतसो व्यारोषः सैव मलश्चित्त8मलिनी
003 करणात् । तैः परिगतो युक्तः सन् विद्वेष्ट्यपि । ईर्ष्यामलैरिति व्यक्त्यपेक्षया
बहुवचनं । अनेन यथाक्रममनर्थित्वममाध्यस्थ्यञ्चोक्तं (।) तेन श्रोतृदोषकलार्पेन
अयमा
रिप्सितो वार्त्तिकाख्यो ग्रन्थः (।) परमुपकरोतीति परोपकार इति नोऽस्माक
ञ्चि
न्तापि
नास्ति । कथन्तर्हि शास्त्रकरणे प्रवृत्तिरित्याह चेतश्चिरं दीर्घकालं 2a
सूक्त
स्याभ्यासेन विवर्द्धितव्यसनं विस्तारिताभिष्वङ्गमितिहेतोरत्र वार्तिककरणे
ऽनुबद्धस्पृहं
जाताभिलाषं । एतेन कुप्रज्ञतादिदोषजातमात्मनो बोधिताः श्रोतार
स्तत्परिहारेण शास्त्रे प्रवर्तिता एव भवन्ति ॥ (२)

  1. द्रष्टव्यं परिशिष्टं ।१-४

  2. आत्मात्मीयास्त्रैधातुकाश्च चैत्ताः सवासनाः ।