अन्य121था (।)

पृथक् पृथगशक्तानां स्वभावातिशयेऽसति ।
संहतावप्यसामर्थ्यं स्यात् सिद्धोऽतिशयस्ततः ॥ २९ ॥

पृथक् पृथगशक्तानां विषयेन्द्रियाणां स्वभावातिशयेऽसति संहतावप्य122 सामर्थ्यं
स्यात्
 । ज्ञानार्जनम्प्रति स्वरूपाभेदात् । उत्पद्यते च ज्ञानं सिद्धोतिशयस्ततो ज्ञानो
त्पादात् । (२९)

  1. नातिशयोत्पत्त्याऽपि तु संयोगं जनयन्ति सहिताः संयोगात्कार्यमित्याह
    यथाकार्यजननाय नालं तथा संयोगेपि ।

  2. कार्यासामर्थ्यवत् ।