133

अत्रोच्यते ।

अभिप्रायाविसंवादादपि भ्रान्तेः प्रमाणता ॥646
गतिरप्यन्यथा दृष्टा;

भ्रान्तेरपि प्रमाणता । अभिप्रायस्यार्थक्रियार्थिभिः ज्ञानगोचरतयाऽभिप्राय
विष647यीकृतस्यार्थक्रियासमर्थस्यार्थस्य संवादात् । अर्थक्रियार्थिनो हि तत्साधनसम
र्थार्थप्रापकं
प्रमाणमिच्छन्ति । अन्यथा पररूपेण गतिरपि काचिदभिप्रेतार्थ
सम्वादिका दृष्टेति प्रमाणमेव ।

नन्वनुमानं वस्त्वेव गृह्णत् प्रमाणमस्तु किं भ्रान्तिरिष्यते इत्याह ।

पक्षश्चायं कृतोत्तरः ॥ ५६ ॥

पक्षश्चायं प्रागेव न तद्वस्तु अभिधेयत्वादित्यादिना (२।११) कृतोत्तरः । (५६)

ननु भ्रान्तमपि यद्यनुमानं प्रमाणं तदा सर्व्वैव भ्रान्तिः प्रमाणं स्यादित्याह ।

648मणिप्रदीपप्रभयोर्मणिबुद्ध्याभिधावतोः ।
मिथ्याज्ञानाविशेषेपि विशेषोर्थक्रियां प्राति ॥ ५७ ॥

मणिप्रदीपयोर्ये प्रभे तयोर्मणिबुद्ध्या मणिरेवायमित्यध्यवसायेन तद्‏ग्रहणार्थं
धावतो मिथ्याज्ञानस्य भ्रान्तत्व
स्याविशेषेपि विशेषोऽर्थक्रियाम्प्रति । मणिप्रभायां
मप्यध्यवसायी मणिसाध्यामर्थक्रियां प्राप्नोति । (५७)

यथा तथाऽयथार्थत्वेप्यनुमानतदाभयोः ।
अर्थक्रियानुरोधेन प्रमाणत्वं व्यवस्थितम् ॥ ५८ ॥

दीपप्रभायान्तु मणिव्यवसायी तन्न प्राप्नोतीति यथा तथा त्रिरूपलिङ्गजमनु
मानं । तदा
भञ्च तन्न न तथा । तयोः स्वाकारे बाह्यध्यवसायप्रवृत्तत्वात् अयथा
र्थत्वेपि प्रमाणत्वं व्यवस्थितं । विशेषेणावस्थितमर्थक्रियानुरोधेनानुमानमेव
प्रमाणं । परम्परयाऽर्थादुत्पत्तेः तत्प्रापकत्वात् । नेतरद्विपर्यया
त् । तस्मात्प्रमेय
द्वित्वं गतिभेदात् । (५८)

तयोर्लक्षणं ग्रहणञ्चाख्यातुमाह ।

बुद्धिर्यत्रार्थसामर्थ्यादन्वयव्यतिरेकिणी ।
तस्य स्वतत्रं ग्रहणमतोऽन्यद् वस्त्वतीन्द्रियम् ॥ ५९ ॥
  1. द्रष्टव्यं परिशिष्टं ।११

  2. प्रवृत्तिविषयस्य ।

  3. द्रष्टव्यं परिशिष्टं ।११