कथं पुनरर्थसम्मुखीभावात् स्मृतिजन्मेत्याह (।)

तस्यास्तत्सङ्गमोत्पत्तेरक्षधीः स्यात् स्मृतेर्न्न वा ।
ततः कालान्तरेपि स्यात् क्वचिद् व्याक्षेपसम्भवात् ॥ १८७ ॥

तस्याः स्मृतेस्तस्यार्थस्य संगमेन सम्मुखीभावेनोत्पत्तेः800 । न त्वक्षधीरर्थात्स्यात् ।
सा तु स्मृतेरर्थजनितायाः स्यात् । न वा स्मृतेरपि भवेत् स्मृत्यधीनतायां नार्था
धीनता । यच्च स्मरणं भावि तन्नावश्यं801 भवतीति कदाचिन्न भवेदपि । ततः स्मृतेः
कालान्त
रेणापि स्याद
ध्यक्षधीः स्मृत्यनन्तरं क्वचिद्विषयान्तरे व्याक्षेपस्या- शक्तिलक्षणस्य संभवात् । तन्निवृत्तौ सत्यां क्रमेण भवेत् । (१८७)

  1. अर्थात्सैव स्मृतिः स्यात् ।

  2. इच्छावशात् ।