यस्माद् (।)

यथा समितसिध्यर्थमिष्यते समयस्मृतिः ।
भेदश्चासमितो ग्राह्यः स्मृतिस्तत्र किमर्थिका ॥ १८९ ॥

यथा समितस्य शब्दवाच्यतयाऽ804र्थस्य सिद्ध्यर्थं समयस्मृतिरिष्यते ।805 भेदो विशेषोऽसमितः संकेताविषयश्चाक्षधिया ग्राह्यः । तत्र स्मृतिः समयस्य किमर्थिका निष्प्रयोजना (। १८९)

  1. स्मृतिविषयस्याक्षज्ञानेन ग्रहार्थं हि स्मृतिः ।

  2. यत्र स्मृतिविषयादन्यो ।