sāmānyapadārthaḥ

10.0: 311.13 atha sāmānyapadārthanirūpaṇam /

10: 311.14 sāmānyam dvividham param aparam ca/ svaviṣayasarvagatam abhinnātmakam anekavṛtti ekadvibahuṣv ātmasvarūpānugamapratyayakāri svarūpābhedenādhāreṣu prabandhena vartamānam anuvṛttipratyayakāraṇam/ katham pratipiṇḍam sāmānyāpekṣam prabandhena jñānotpattāv abhyāsapratyayajanitāc ca saṃskārād atītajñānaprabandhapratyavekṣaṇād yad anugatam asti tat sāmānyam iti/ tatrasattāsā69nyam param anuvṛttipratyayakāraṇam eva / yathā parasparaviśiṣṭeṣu carmavastrakambalādiṣv ekasmāniladravyābhisambandhāt nīlam nilam iti pratyayānuvṛttiḥ tathā parasparaviśiṣṭeṣu dravyaguṇakarmasv aviśiṣṭā sat sad iti pratyayānuvṛttiḥ cārthāntarād bhavitum arhatīti yat tad arthānatarm satteti siddhā /

10: 312.3 sattānusambandhāt sat sad iti pratyayānuvṛttiḥ tasmāt sāmānyam eva/ aparam dravyatvaguṇatvakarmatvādi anuvṛttivyāvṛttihetutvāt sāmānyam viśeṣaś ca bhavati/ tatra dravyatvam parasparaviśiṣṭeṣu pṛthivyādiṣv anuvṛttihetutvāt sāmānyam guṇakarmabhyo vyāvṛttihetutvāt viśeṣaḥ/ tathā guṇatvam parasparaviśiṣṭeṣu rūpādiṣv anuvṛttihetutvāt sāmānyam dravyakarmabhyo vyāvṛttihetutvāt viśeṣaḥ/ tathā karmatvam parasparaviśiṣteṣūtkṣepaṇādiṣv anuvṛttipratyayahetutvāt sāmānyam dravyaguṇebhyo vyāvṛttihetutvād viśeṣaḥ evam pṛthivītvarūpatvotkṣepaṇatvagotvaghaṭatvapaṭatvādīnām api prāṇyaprāṇigatānām anuvṛttivyāvṛttihetutvāt sāmānyaviśeṣabhāvaḥ siddhaḥ/ etāni tu dravyatvādīni prabhūtaviṣayatvāt prādhānyena sāmānyāni svāśrayaviśeṣakatvād bhaktyā viśeṣākhyānīti //

10: 314.15 lakṣaṇabhedād eṣām dravyaguṇakarmabhyaḥ padārthāntaratvam siddham/ ata eva ca nityatvam / dravyādiṣu vṛttiniyamāt pratyayabhedāc ca parasparataś cānyatvam / pratyekam svāśrayeṣu lakṣaṇāviśeṣād viśeṣalakṣaṇābhāvāc caikatvam/ yady apy aparicchinnadeśāni sāmānyāni bhavanti tathāpy upalakṣaṇaniyamāt kāraṇasāmagrīniyamāc ca svaviṣayasarvagatāni / antarāle ca samyogasamavāyavṛttyabhāvād avyapadeśyānīti //

10.0: 314.23 iti praśastapādabhāṣye sāmānyapadārthaḥ samāptaḥ //

  1. m.mā