328.19 sambandhanityatve'pi na samyogavad anityatvam bhāvavad akāraṇatvāt / yathā pramāṇataḥ kāraṇānupalabdher nityo bhāva ity uktam tathā samavāyo'pīti/ na hy asya kiñcit kāraṇam pramāṇata upalabhyate iti / kayā punar vṛttyā dravyādiṣu samavāyo vartate / na samyogaḥ sambhavati tasya guṇatvena dravyāśritatvāt / nāpi samavāyas tasyaikatvāt na cānyā vṛttir astīti/ na/ tādātmyāt/ yathā dravyaguṇakarmaṇām sadātmakasya bhāvasya nānyaḥ sattāyogo 'sti/ evam avibhāgino vṛttyātmakasya samavāyasya nānyā vṛttir asti tasmāt svātmavṛttiḥ /

12: