25
calaṇoṇaa-ṇihuassa a māṇeṇa va kara-aleṇa se rahuvaïṇā
uṇṇāmiaṃ ṇaṇu siraṃ jāaṃ rakkhasa-ulāhi dūrabbhahiaṃ
vavasia-ṇiveiattho so mārui-laddha-paccaāgaa-harisaṃ
suggīveṇa ura-tthala-vaṇa-mālā-malia-mahuaraṃ uvaūḍho
to jampaï rahu-taṇao samaaṃ dasasu vi disā-muhesu kiranto
paaï-sukaassa dhavalaṃ ṇīsandaṃ va hiaassa dantujjoaṃ
ṭhāṇaṃ davaggi-bhīā vaṇammi vaṇa-hatthiṇi vva parimaggantī
pecchaha laddhāsāā mottuṃ rakkhasa-ulaṃ ṇa icchaï lacchī
ṇajjaï vihīsaṇa tuhaṃ somma-sahāva-parivaḍḍhiaṃ viṇṇāṇaṃ
diṭṭhi-visehi va amaaṃ uahissa ṇisāarehi vi aviddaviaṃ
suddha-sahāveṇa phuḍaṃ phuranta-pajjatta-guṇa-maūheṇa tume
candeṇa va ṇiaa-mao kaluso vi pasāhio ṇisāara-vaṃso
kaha ira sa-kajja-kusalā kajja-gaïṃ maï-guṇehi avalambantā
kula-māṇa-vavaṭṭhambhā ṇa honti rāa-siri-bhāaṇaṃ sappurisā
laddhāsāeṇa ciraṃ sura-bandi-pariggahe ṇisāara-vaïṇā
sīā rakkhasa-vasahiṃ diṭṭhi-visa-haraṃ visosahi vva uvaṇiā
phiḍiā sura-saṃkhohā bandi-aṇakkandiaṃ gaaṃ pariṇāmaṃ
jāā dahamuha-gahiā tihuvaṇa-ḍimbassa jāṇaī avasāṇaṃ
aha ṇaaṇesu paharisaṃ kaṇṇesu pavaṃga-vaḍḍhiaṃ jaa-saddaṃ
sīsammi a ahiseaṃ palhatthaï a hiaammi se aṇurāaṃ
ia siri-pavaraseṇa-viraïe dahamuhavahe mahākavve caüttho āsāsao