20

caüttho āsāsao

aha paḍhama-vaaṇa-ṇihuaṃ pacchā umhaïa-lajjiaṃ kaï-seṇṇaṃ
sasi-daṃsaṇa-pāsuttaṃ kamala-vaṇaṃ va diasāgameṇa vivuddhaṃ
ṇavari a kaï-hiaāiṃ dhuandhaāra-viaḍāi gamaṇucchāho
ekko bahuāi samaṃ giri-siharāi aruṇāavo vva vilaggo
to dappa-muha-pasāo āḍhatto tāṇa hiaa-hasiujjoo
raṇa-vikkamagga-hattho ṇiaa-sahāo vva pahariso vitthariuṃ
bahaluddhua-dhāu-raaṃ risaheṇa dhuojjharāhaa-kapola-alaṃ
bhiṇṇaṃ vāma-bhua-sire ummūlia-valia-paṇṇaaṃ giri-siharaṃ
pulaübbheāambaṃ ṇīlo paripusaï visama-kasaṇa-cchāaṃ
hiaa-ṇihitta-paharisaṃ sasi-paḍibhiṇṇa-ghaṇa-saṃṇihaṃ vaccha-aḍaṃ
vihaḍantoṭṭha-uḍa-dalaṃ phuranta-danta-ara-bahala-kesara-vaaraṃ
paharisa-candāloe hasiaṃ kumueṇa surahi-gandhuggāraṃ
vihaḍanta-dharaṇi-bandho uhaa-bhua-kkheva-muhala-vevira-viḍavo
visama-paḍanta-visaharo velā-candaṇa-dumo maïndeṇa dhuo
dippanta-durāloā diviassa sadhūma-sihi-sihāvatta-ṇihā
sommattaṇaṃ ṇa pattā harisa-bharentī vi visaharassa va diṭṭhī
saraho vi dari-muhuggaa-paḍisadda-pphuḍia-malaa-aḍa-pabbhāraṃ
muñcaï visaaṃ ṇāaṃ malei aṅgaṃ ca rosa-visa-aṇṇāaṃ
aruṇāamba-cchāe takkhaṇa-metta-paḍivuddha-paṅkaa-sohe
phuraï ṇimaḍhassa vi phuḍaṃ diasassa muhammi diṇaaro vva amariso