22
diṭṭhā aṇudhāvantī akkhittaṃ ṇiaa-hattha-kamalaṃ va sirī
taṃ ca hiraṇṇakkhassa vi sumarāmi mahā-varāha-dāḍhā-bhiṇṇaṃ
mahi-maṇḍalaṃ va tuliaṃ ukkhaa-hiaa-giri-bandhaṇaṃ vaccha-aḍaṃ
dhīraṃ haraï visāo viṇaaṃ jovvaṇa-mao aṇaṅgo lajjaṃ
ekkanta-gahia-vakkho kiṃ sīsaü jaṃ ṭhavei vaa-pariṇāmo
aṇuhūa-muṇeavve vihaḍia-visamakkhare vi saṃghaḍiatthe
jovvaṇa-mūḍha-pahasie mā avamaṇṇaha jarā-pariṇaüllāve
tujjha bhuāsu ṇisaṇṇo hari-sattho pabbalo surāṇa vi samare
mārua-laddha-tthāmo ovaggaï mahi-rao vi tā diasaaraṃ
kiṃ uṇa duppariallā majjāāikkamuppaha-valijjantā
uahi vva sāra-garuā ghaḍiā vi visaṃghaḍanti kajjālāvā
paccakkhāhi parokkhaṃ kaha vi tulagga-ghaḍiāhi āgama-suddhaṃ
saṃcālia-ṇikkampaṃ aṇuhūāhi vi mahaṃ suaṃ cia garuaṃ
jaṃ sohenti samatthā sama-sāra-parakkamā ṇa taṃ ṇivvaḍiā
ekko paavejja daḍhaṃ miliā uṇa diṇaarā khaventi tihuaṇaṃ
ovaggaï ahimāṇaṃ paḍivakkhassa vi ṇa tārisaṃ dei bhaaṃ
amarisa-gahio vva saro viddāi abhāa-saṃdhio ucchāho
ṇea tume mottavvaṃ suṭṭhu vi turieṇa dhīra-patthiva-cariaṃ
turavantassa ravissa vi maüijjaï dakkhiṇāaṇammi paāo
kiṃ aïrāeṇa imā amagga-samara-suha-cintia-kahāhi kaā
paharisa-paṇāmia-muhī gotta-kkhalaṇa-vimaṇa vva de jaa-lacchī
mā rajjaha rahasa ccia candassa vi dāva kumua-vaṇa-ṇipphaṇṇo
dūraṃ ṇivvalia-guṇo ekka-rasassa kamalesu viddāi jaso
kiṃ appaṇā pariaṇo parassa o pariaṇeṇa de paḍivakkho