27
jaha jaha ṇisā samappaï taha taha vevira-taraṅga-paḍimā-vaḍiaṃ
kiṃkāavva-vimūḍhaṃ ghoḍaï hiaaṃ va uahiṇo sasi-bimbaṃ
ṇavari a malaa-guhā-muha-bhariuvvaria-phuḍa-ṇīharanta-paḍiravaṃ
pavaṇeṇa uahi-salilaṃ pahāa-tūraṃ va āhaaṃ rahuvaïṇo
haṃsa-ula-sadda-muhalaṃ ugghāḍijjanta-dasa-disā-vitthāraṃ
osaria-timira-salilaṃ jāaṃ puliṇaṃ va pāaḍaṃ diasa-muhaṃ
aha gamia-ṇisā-samaaṃ gambhīrattaṇa-daḍha-ṭṭhiammi samudde
roso rāhava-vaaṇaṃ uppāo canda-maṇḍalaṃ va vilaggo
to se tamāla-ṇīlaṃ ṇiḍāla-vaṭṭaṃ paloṭṭa-sea-jala-lavaṃ
bhiuḍī thira-vitthiṇṇaṃ kaḍaaṃ viñjhassa visa-laa vva vilaggā
aha jaṇia-bhiuḍi-bhaṅgaṃ jāaṃ dhaṇu-hutta-valia-loaṇa-jualaṃ
amarisa-viiṇṇa-kampaṃ siḍhila-jaḍā-bhāra-bandhaṇaṃ tassa muhaṃ
paṇaa-paḍibhaṅga-vimaṇo thoa-tthoa-paḍivaḍḍhiāmarisa-raso
taha sommo vi rahu-suo jāo palaa-raï-maṇḍala-durāloo
to sāhasa-ṇimmāṇaṃ amitta-dīsanta-lacchi-saṃkea-haraṃ
saṃṭhia-rosālāṇaṃ geṇhaï bhua-dappa-bīa-lakkhaṃ cāvaṃ
akkanta-dhaṇu-bharoṇaa-dharaṇi-ala-tthala-paloṭṭa-jala-pabbhāro
thoaṃ pi aṇārūḍhe uahī cāvammi saṃsaaṃ ārūḍho
dhūmāi dhūma-kaluse jalaï jalantāruhanta-jīā-bandhe
paḍirava-paḍiuṇṇa-disaṃ rasaï rasanta-sihare dhaṇummi ṇaha-alaṃ
bhijjaü mahi tti va phuḍaṃ ṇatthi samuddo tti dāruṇaṃ va païṇṇaṃ
ṇāsaü jaaṃ ti va maṇe ciraṃ tuleūṇa vilaïaṃ ṇeṇa dhaṇuṃ
to cira-vioa-taṇuo saï-bāhomaṭṭha-maüa-jīāghāo