50
siddha-aṇo bhaeṇa muñcaï laā-harāiṃ suraa-visesa-jāa-seollaāharāiṃ
giri-sariā-muhāi ṇāsanti sāsaāiṃ bhamaï mahoahissa salilaṃ disā-saāiṃ
bhamaï samukkhitta-karaṃ gaa-vaï-vāria-pavitta-pakkaggāhaṃ
vihalutthaṅghia-kalahaṃ viaḍāvatta-muham āgaaṃ gaa-jūhaṃ
samuha-paḍanta-viaḍa-giri-sihara-velliāṇaṃ vīi-parikkhalanta-pavaṇa-vasa-velliāṇaṃ
diṭṭhiṃ dei rāhavo kaha vi jā ṇaīṇaṃ tā virahei ṇavara hiaammi jāṇaī ṇaṃ
dara-daḍḍha-vidduma-vaṇā uddhāanti sihi-kajjalia-saṅkha-ulā
pāāla-lagga-kaḍḍhia-rāma-sarolugga-pattaṇā jala-ṇivahā
bhīa-ṇisaṇṇa-jalaaraṃ paloṭṭa-ṇiaa-bhara-bhiṇṇa-vakkha-mahiharaṃ
dīsaï vihiṇṇa-salilaṃ kuviuddhāia-bhuaṃgamaṃ pāālaṃ
khuhia-samuddāhimuhā taṃsa-ṭṭhia-mahiharosaranta-kkhaliā
kari-maara-baddha-lakkhā kari-maara-paḍicchiā paḍanti gaïndā
ṇa vi taha pavaāviddhā viaḍa-ṇiamba-garuā rasāala-mūlaṃ
jaha ucchaliuddhāia-salila-bharovāhiā aïnti mahiharā
utthaṅghia-duma-ṇivahā giri-ghāuvvatta-mucchia-mahā-macchā
velā-sela-kkhaliā uddhaṃ bhijjanti uahi-jala-kallolā
addhatthamia-visaṃṭhula-gaa-jūhārūḍha-sihara-vihalassa ṇahaṃ
jīaṃ va jhatti ṇajjaï girissa kuharāhi uggaaṃ sura-mihuṇaṃ