64

ṇavamo āsāsao

aha pecchanti pavaṃgā saala-jaakkamaṇa-vaḍḍhia-mahā-siharaṃ
ṇiṭṭhavia-dāhiṇa-disaṃ sesa-disā-muha-vahāviaṃ va suvelaṃ
bhuvaṇassa va mahumahaṇaṃ bhuvaṇa-bhara-jjhīṇa-mahumahassa va sesaṃ
sesassa va salilaṇihiṃ sariā-vaïṇo visammiavva-bhara-sahaṃ
dharaṇi-hareavva-sahaṃ uahi-bhareavva-pabbala-ṇaï-ppavahaṃ
ṇaha-māavva-samatthaṃ khaa-mārua-rumbhiavva-jogga-ṇiambaṃ
dūra-paripellia-disaṃ dūroṇāmia-samattha-pāāla-alaṃ
dūraarukkhitta-ṇahaṃ ṇavara karāsaṇṇa-pāava-pphala-kusumaṃ
pāsallāgaa-sariaṃ amukka-pāāla-sāara-jalucchaṅgaṃ
āi-varāhuvvattaṇa-khaṇa-paḍiuddha-ṭṭhiaṃ va meiṇi-veḍhaṃ
pāāla-bharia-mūlaṃ vajja-muhāoḍaṇa-ṭṭhavia-ṇikkampaṃ
ālāṇa-kkhambhaṃ miva sura-hatthi-kkhandha-ṇihasa-masiṇia-pāsaṃ
vimalia-rasāaleṇa vi visahara-vaïṇā adiṭṭha-mūla-ccheaṃ
appatta-tuṅga-siharaṃ tihuaṇa-haraṇa-parivaḍḍhieṇa vi hariṇā
vicchūḍhoahi-salilaṃ kaḍaa-bhamanta-bhuaïnda-diṇṇāveḍhaṃ
pāsa-ṭṭhieṇa raïṇā karehi hariṇa vva mandaraṃ uvaūḍhaṃ
sesa-sira-raaṇa-ghaṭṭia-maṇi-mūlujjoa-haa-rasāala-timiraṃ
visamuddha-sihara-saṃkaḍa-paṇaṭṭha-ravi-maṇḍalandhaāria-gaaṇaṃ