98

bāraho āsāsao

tāva a dara-daliuppala-paloṭṭa-dhūli-maïlanta-kalahaṃsa-ulo
jāo dara-saṃmīlia-hariāanta-kumuāaro paccūso
aruṇāamba-cchāo ṇava-salilākalusa-candimāhaa-mūlo
dhāu-kalaṅka-kkhaüro osaraï taḍo vva raaṇi-pacchima-bhāo
ṇivvaṇṇijjaï rūaṃ aruṇa-siholugga-candimammi mahi-ale
ovvatta-dhūsarāṇaṃ ṇavara calantīṇa pāava-cchāāṇaṃ
saṃmīlaï kumua-vaṇaṃ addhatthamia-galia-ppahaṃ sasi-bimbaṃ
vialaï raaṇi-cchāā aruṇāhaa-muddha-tāraā puvva-disā
dīsaï a timira-reia-pallava-amba-taruṇāruṇāhaa-mihiaṃ
visama-vihiṇṇa-maṇasilā-bhaṅga-ppharusa-maṇi-pavvaaddhaṃ va ṇahaṃ
tāva a attha-ṇiambaṃ ṇava-salilāuṇṇa-gaa-paa-cchavi-kaluso
patto aruṇuṇṇāmia-pāsallanta-gaaṇosaranto vva sasī
honti pavaṇāhaāiṃ phuḍa-mahura-vihaṃga-ṇīharanta-ruāiṃ
guñjanta-mahuarāiṃ dhua-silhā-lahua-kisalaāi vaṇāiṃ
aruṇakkanta-vialiaṃ ṇiaaṅkāṇugaa-bahala-joṇhā-bhariaṃ
attha-siharāhi paḍiaṃ ukkhaḍia-karāvalambaṇaṃ sasi-bimbaṃ
piaama-vioa-dukkhaṃ kaha vi gameūṇa jāmiṇīa pahāe
aṇudhāi paḍiruantī abbhuṭṭhāuṃ va sahaarī cakkāaṃ