104
sura-paharaṇa-ghāa-sahaṃ suo vi suparicchaaṃ ṇivandhaï kavaaṃ
samuha-ṭṭhiaṃ ṇa āṇaï purao duvvāra-rāma-sara-dujjāaṃ
turiāucchia-kāmiṇi-valanta-dhaṇiovaūhaṇāhiṇṇāṇaṃ
thaṇa-parimalaṃ daanto ṇīa ccia sāraṇo ṇa bandhaï kavaaṃ
juttā kumbhassa rahe māā-baddha-muhalandhaāra-dhaa-vaḍe
sura-ruhira-daṭṭha-kesara-guppanta-bhuaṃga-paggahā kesariṇo
ṇimmāei amarisaṃ paḍihatthei garuaṃ pi sāmia-sukaaṃ
vihuṇaï parāhimāṇaṃ ṇimio muṭṭhimmi maṇḍalaggassa karo
saṃṇajjhanti samatthā ṇa sahijjaï kalaalo visūraï hiaaṃ
viraei sura-vahu-jaṇo vimāṇa-toraṇa-gaāgao ṇevacchaṃ
ia jā samara-saaṇho saṃṇajjhaï harisio ṇisāara-loo
tā rahuvaï-dīsantaṃ allīṇaṃ cia samantao kaï-seṇṇaṃ
bhaggārāma-violaṃ daliujjāṇa-bhavaṇovaṇiggama-lahuiṃ
ovagganti pavaṃgā sohā-viṇiaṃsaṇaṃ ṇisāara-ṇaariṃ
aṅkāaa-raaṇiaraṃ dhīrāanta-pavaāhiva-dharijjantaṃ
rasaï visamāaa-paaṃ rosuddhāia-pariṭṭhiaṃ pavaa-balaṃ
rahasallianta-gavvia-kaï-seṇṇa-cchanda-ṇaha-alallīṇa-suraṃ
bandittaṇa-daṭṭhavvaṃ pecchaï sura-vahu-jaṇo ṇisāara-ṇaariṃ
raṇa-rahasa-patthiāṇaṃ uru-vea-visaṭṭa-sela-sihara-kkhaliā
pavaāṇa paḍhama-bhaggā paḍanti samaïñchiāṇa maggeṇa dumā
ṇaha-ala-samuṭṭhiehiṃ pāārantaria-dhaa-vaḍehi pavaṃgā
sūenti guḍia-vāraṇa-raïa-ghaḍā-bandha-saṃṭhie raaṇiare