119
jo jattha ccia diṭṭho suo jahiṃ jassa vialio vi ṇiṇāo
calio a jo jahiṃ cia tassa tahiṃ cea ṇivaḍiā rāma-sarā
haa-hatthi-bhaḍa-turaṃgā dīhā dīsanti tammi rakkhasa-seṇṇe
agga-kkhandha-paattā kūlaṃ bhettūṇa ṇiggaā rāma-sarā
jaṃ cia ualaddha-bhaaṃ kāhii samaaṃ paḍāiavvārambhaṃ
taṃ rāma-sarāhihaaṃ diṭṭhaṃ ṇavara paḍiaṃ ṇisāara-seṇṇaṃ
ia taṃ bāṇukkittaṃ paḍanta-sama-kāla-diṭṭha-sira-saṃghāaṃ
sua-sāraṇāvasesaṃ khaṇeṇa rakkhasa-balaṃ kaaṃ rahuvaïṇā
tāva a salohiāruṇa-rakkhasa-bala-ṇivvisesa-saṃjhā-timiro
paramatthao cirassa va ṇivvāo galia-rakkhasa-bhao diaho
aha uggāhia-cāo ekko vāli-sua-moḍia-rahuppaïo
saṃcaraï mehaṇāo ṇiaa-cchavi-meliandhaārammi ṇahe
to ṇiṭṭhavia-ṇisiarā indaïṇā garua-vera-mūlāhārā
samaaṃ cia saccaviā addiṭṭheṇa vihiṇevva daharaha-taṇaā
muaï a saaṃbhu-diṇṇe tāṇa bhuaṃga-muha-ṇiggaāṇala-jīhe
ṇīsesa-ṇihaa-rakkhasa-vīsattha-palambiohaa-bhuāṇa sare
to bhiṇṇaṅgaa-desā ṇiddāria-bīa-bāhu-pāaḍia-muhā
rāhava-dehammi ṭhiā tia-saṃdāṇia-bhuā bhuaṃgama-bāṇā
ṇiddhoāasa-ṇīlā ṇinti visāṇala-phuliṅga-pajjalia-muhā
dhaṇu-saṃdhāṇa-vimukkā aüvva-ṇārāa-vibbhamā bhuaïndā
ṇivaḍanti vijju-muhalā tāra-samabbhahia-loha-laṭṭhi-cchāā
kasaṇa-jalaoarāhi va rakkhasa-māandhaāria-ṇahāhi sarā