2
ahiṇava-rāāraddhā cukka-kkhaliesu vihaḍia-pariṭṭhaviā
metti vva pamuha-rasiā ṇivvoḍhuṃ hoi dukkaraṃ kavva-kahā
parivaḍḍhaï viṇṇāṇaṃ saṃbhāvijjaï jaso viḍhappanti guṇā
suvvaï suurisa-cariaṃ kiṃ taṃ jeṇa ṇa haranti kavvālāvā
icchāi va dhaṇariddhī jovvaṇa-laddha vva āhiāīa sirī
dukkhaṃ saṃbhāvijjaï bandhacchāāi ahiṇavā attha-gaī
taṃ tiasa-bandi-mokkhaṃ samattha-tellokka-hiaa-salluddharaṇaṃ
suṇaha aṇurāa-iṇhaṃ sīā-dukkha-kkhaaṃ dahamuhassa vahaṃ
aha paḍivaṇṇa-virohe rāhava-vammaha-sareṇa māṇabbhahie
viddhāi vāli-hiae rāa-sirīa ahisārie suggīve
vavasāa-raï-paoso rosa-gaïnda-diḍha-siṅkhalā-paḍibandho
kaha kaha vi dāsarahiṇo jaa-kesari-païjaro gao ghaṇa-samao
gamiā kalamba-vāā diṭṭhaṃ mehandhaāriaṃ gaaṇa-alaṃ
sahio gajjia-saddo taha vi hu se ṇatthi jīvie āsaṅgho
to hari-vaï-jasa-vantho rāhava-jīassa paḍhama-hatthālambo
sīā-bāha-vihāo dahamuha-vajjha-diaho uvagao sarao
raï-ara-kesara-ṇivahaṃ sohaï dhavalabbha-dala-sahassa-parigaaṃ
mahumaha-daṃsaṇa-joggaṃ piāmahuppatti-paṅkaaṃ va ṇaha-alaṃ
diṇamaṇi-moha-pphuriaṃ galiaṃ ghaṇa-lacchi-raaṇa-rasaṇā-dāmaṃ
udu-maaṇa-bāṇa-vattaṃ ṇaha-mandāra-ṇava-kesaraṃ inda-dhaṇuṃ
dhua-meha-mahuarāo ghaṇa-samaāaḍḍhioṇaa-vimukkāo
ṇaha-pāava-sāhāo ṇiaa-ṭṭhāṇaṃ va paḍigaāu disāo